SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ मुद्रा परमानन्द-परवत्] शब्दरत्नमहोदधिः। १३३३ परमानन्द न. (परमः सर्वोत्कृष्टः आनन्दः) स... | परमेष्ठिनी स्री. (परमेष्ठिन्+ङीप्) 6. वनस्पति, આનન્દથી ઉત્કૃષ્ટ આનન્દ, આનન્દયુક્ત પરમાત્મા, शस्ति . मोक्ष. परम्पर पुं. (परं पिपर्ति, पू+अच् अलु.स.) भृपरमात्र न. (परमं च तदन्नं च) दू५५us, श्रेष्ठ मान.. ४२२-विशेष, वध, न, अनुभ, मन्वय, छोराना परमापक्रमज्या स्त्री. (परमा अपक्रमज्या) सूर्य वगैरेनी છોકરાનો છોકરો. (ત્રિ.) એક જ વંશમાં એકથી ५२मन्ति . બીજાની પાસે આવેલું. परमापूर्व न. (परमं च तत् अपूर्वं च) स्वाह गर्नु परम्परा स्त्री. (परम् अतिशयेन पृणाति, पृ+ अच्+टाप्) સાધન, એક અપૂર્વ પુણ્ય. व, संतति, भविछिनधार -महतीयं खल्वनर्थपरम्परापरमामुद्रा (स्री.) त्रिपुरा हेवानी पून. ३५. मे. काव्य० १०३। -तोयान्तर्भास्करालीव रेजे मुनिपरम्परा कुमा०६।४९। अनुभ. परमायुष पुं. (परमं आयुर्यस्य पृषो. बा. अच् स.) | परम्पराक न. (परम्परया कायते प्रकाशते कै+क ___ "(असनवृक्ष" २०६२-जीयो नामे जाउ. यद्वा परम् अतिशयेन परा श्रेष्ठा परम्परा, तया परमायुस् न. (परमं आयुः) पुष्४. आयुष, हाघवान. धारया आको हिंसनं यत्र, अक्+घञ्) 4. भाटे -शतं वर्षाणि विंशत्या निशाभिः पञ्चभिः सह । પશુનો વધ. परमायुरिदं प्रोक्तं नराणां करिणामिह-शब्दमाला । परम्परीण त्रि. (परम्परया आगतः ख) ५३५२राथी परमार्थ पुं. (परमश्चासौ अर्थश्च) 6ष्ट वस्तु, यथार्थ । भेऽथी. जी पासे. भावेद -लक्ष्मी परम्परीणां स्वं परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः- | पुत्रपौत्रीणतां नय-भट्टि०५।१५। शकुं० २।१८ । -विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः परयुग पुं. (परश्चासौ युगश्च) ५७. भावना२ यु, प्रतीकारस्य-शकुं० ४. । -उवाच चैनं परमार्थतो हरं उत्तम यु. न वेत्सि नूनं यत एवमात्थ माम्-कुमा० ५७५ । । | पररु पुं. (पृ+ब्रा. अरु) मगरी, केशराज. સત્ય, બ્રહ્મ અગર પરમાત્મા સંબંધી જ્ઞાન. पररूप त्रि. (परस्य रूपमिव रूपमस्य) पछी सेवा परमार्थवित् पुं. (परमार्थं वेत्ति क्विप्) सत्य. 19२. ३५वाणु, ५२नी समान ३५वाणु (न.) ५छीन परमार्हत पुं. (परमः अर्हन् उपास्यतया अस्त्यस्य अच्) स्व३५. તે નામના એક જૈન રાજર્ષિ. (ત્રિ.) શુદ્ધ જૈન. परलोक पुं. (परश्चासौ लोकश्च) स्व० वगेरे उत्तम परमावधि पुं. (परमश्चासौ अवधिश्च) छेवटी अवधि, as - समज्ञानाल्पभूयिष्ठपान्थवैमत्यमेत्य यम् । छेद ४६. लोके प्रयाति पन्थानं परलोके न तं कत:-नैषधे । परमीकरणमुद्रा (सी.) विताने. मोबाववाना . अंग | परलोकगत त्रि. (परलोकं गतः, गम्+कर्मणि+क्त) ३५ मुद्रा. પરલોકમાં ગયેલ, મરણ પામેલ. परमृत्यु पुं. (परस्मात् मृत्युरस्य) गो. परलोकगम पुं. (परलोकं लोकान्तरं गमयति, परमेश्वर, परमेश पुं. (परमश्चासौ ईश्वरश्च, ईशश्च) गम्+णिच्+अच्) भृत्यु, ४२४.. ५२मेश्वर ४गत सष्टि वगैरेनी. ४२नार, सगु त्रिमूर्ति | परवत् त्रि. (परः नियोजकतयाऽस्त्यस्य मतुप् मस्य वः) ७.६L, यवता २२%, शिव, विहिनेन्द्र भगवान.. ५२तंत्र., ५२॥धीन -सा बाला परवतीति, मे विदितम्परमेष्ठ पुं. (परमे चिदाकारो सत्यलोके वा तिष्ठति शकुं० ३।२।-भगवन् ! परवानयं जनः रघु० ८८१। स्था+ क अलु.स.) यतुभुजा .. भ्रात्रायदित्थं परवानसि त्वम्-रघु० १४ ।५९ । परमेष्ठिन् पुं. (परमे व्योम्नि चिदाकाशे ब्रह्मपदे वा तिष्ठति शस्तिति -परवानिव शरीरोपतापेन-मा० ३। पराभूत, इनि अलु. स.) हैन तीर्थ२, मारित पाय विहित -विस्मयेन परवानस्मि -उत्तर० ५। (अव्य. પરમેષ્ઠીઓ, બ્રહ્મા, શાલગ્રામની મૂર્તિ, આજમીઢ परेण तुल्यं, पर+वत्) ५।२31 , 40%. स.२j, રાજાનો પુત્ર, મહાદેવ, આધ્યાત્મિક ગુરુવિશેષ. स्वोत्तरवा, सर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy