SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ परस्पराम-पराची शब्दरत्नमहोदधिः। १३३५ परस्पराम् अव्य. (परस्पर+आम्) ५२२५२, अन्योन्य. | पराक्रमस्थान न. (पराक्रमस्य स्थानम्) नथी. बीटुं परस्परोपकार पुं. (परस्परस्य उपकारः) अन्योन्य, સ્થાન, જ્યોતિષમત પ્રમાણે જન્મ કુંડલીનું ત્રીજું સ્થાન. 6451२, ५२२५२नो 64.5.२. | पराक्रमिन् त्रि. (परा+क्रम्+णिनि) ५२४भवाणु, परस्परोपकारिन् त्रि. (परस्परोपकारोऽस्त्यस्य इनि) शतिauj. અન્યોન્ય ઉપકાર કરનાર. पराक्रान्तृ त्रि. (परा+क्रम्+तृच्) ५२८४म ४२८२, m परस्मैपद न., परस्मैभाषा स्त्री. (परस्मै परार्थं परबोधकं કરનાર, શક્તિ બતાવનાર. पदम् अलुक् स०/ परस्मै परोद्देशार्थफलका भाषा | पराग पुं. (परा गच्छति, परा+गम्+ड) धूम, २४ . अलु स.) व्या४२५ प्रसिद्ध धातुन। प्रत्ययोनी । प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम्-रघु० ४।३०। संशा -लङादिषु पूर्वे नव परस्मैपदं परे नव आत्मनेपदं सनी. बारी. २४ -स्फुटपरागपरागतपङ्कजम्-शिशु० परिभाष्यन्ते-इति संक्षिप्तसारव्याकरणम् । ६।२।म व विवेपन यूए, सूर्य , यन्द्र , परस्व न. (परस्य स्वम्) ५२ होसत, पा२४ी संपत्ति, स्वच्छन्६गमन, यन्न. परहित त्रि. (परं श्रेष्ठं हितं यस्य) श्रेष्ठ हितauj. परागत त्रि. (परा+गम्+क्त) सो, प्रल्स, ३ायेडं. (न. परस्य हितम्) जीर्नु ठित, ५।२८नु भंगल. पराङ्ग न. (परस्य अङ्गम्) जीर्नु , ५२ , परहितकर त्रि. (परस्य हितं करोति, कृ+अच्) अन्यन श्रेष्ठ अंग. ભલું કરનાર, બીજાનું હિત કરનાર, पराङ्गद पुं. (परं अङ्ग काशीमृत्यौ शिवत्वं ददाति, परा अव्य. (पृ+आ) प्रधान५, भुज्यत्व, श्रेष्ठ, दा+क) शिव-मडाव.. (त्रि. परं उत्कृष्टं अङ्गदं यस्य) 6त्तम माधवाj. प्रतिस५ घर्ष, ५२मव, सन्मुम५j, त्या, पराङ्गव पुं. (पराग जलवृद्ध्या प्रचुरशरीरं वाति प्राप्नोति, ५२।, अत्यन्त, रामान, ति, ति.२२७८२, भंग, ___ वा+क) समुद्र सनावृत्ति मताव.ना२ 6५सा. (स्त्री. पृ + अच् ततः पराङ्मुख त्रि. (पराक् मुखं यस्य) विभुम- दैवे टाप्) dipe0. 53030. वनस्पति, . .5t२-l. alll परागवदन-शालिनि हन्त ! जाते-भामि० ३।१।-मूलाधारात् प्रथममुदितो यस्तु भावः पराख्यः पराङमुखीनानुनेतुमबलाः सतत्वरे-रघु०१९।३८। ध्या अलङ्कारकौस्तुभे । ब्रहाविद्या, ojpu, Juयत्री - पार्वती वोभा भवY याबा२ -मातुर्न केवलं स्वस्याः परमोदारा परब्रह्मात्मिका परा-देवीभाग० १२।६।९०। श्रियोऽप्यासीत् पराङ्मुखः रघु० १२।१३। यथा पराक पुं. (परं अत्यन्तं अकं दुःखं उपवासादिजन्य 23. - तनुरपि न ते दोषोऽस्माकं विधिस्तु देहक्लेशो यत्र यस्माद् वा) प्रायश्चित्त३५ मे. पराङ्मुखः । समाप्त staj (.) 'तन्त्रसामi प्रतविशेष, -'द्वादशाहोपवासेन पराकः सर्वपापहा' કહેલ મન્ત્રવિશેષ. गरुडपु० । तलवार, मे तनो रो, मे. तर्नु पराङ्मुखता स्री., पराङ्मुखत्व न. (पराङ्मुखस्य भावः तल+टाप्-त्व) सवणयं.315, ५२मुण५. पराकाश (पुं.) alथी प्रतिशत ४२ भथी नलि २६. पराच् त्रि. (परा-अञ्चति अञ्च्+क्विप्) सवj नार કોઈ વિષયની પરીક્ષા. -'पराञ्चि खानि व्यतृणत् स्वयंभूः । तस्मात् पराङ् पराके अव्य. (परा+अक+बा. डे) दू२-छटे. पश्यति नान्तरात्मा'-श्रुतिः । 2. ४८२, ५२०८मी, पराक्पुष्पी स्त्री. (पराक् पुष्पं यस्याः ङीप्) अघाडी પ્રત્યગૃપ-આત્માથી ભિન્ન (પુ.) પરમાત્મા. वनस्पति. पराचित त्रि. (परेण अचितः) 40.. पोषए. पामेल, पराक्रम पुं. (पराक्रम्यतेऽनेन, परा+क्रम्+करणे घञ् ____ . पा. (पुं.) जोयल पक्षी. न वृद्धिः) , , सामथ्य- पराक्रमं च युद्धेषु पराचिजी स्त्री. (पराचित+स्त्रियां जाति. ङीष्) यस जायते निर्भयः पमान-देवीमाहा० ९२।१३। शरी२नी. शस्ति. - पराक्रमः परिभवे-शिशु० ९२।१३। पराची स्त्री. (परा+अञ्च्+क्विप्+डीप्) अ.जी. नल पराक्रमवत् त्रि. (पराक्रम+मतुप्) ५२८६मवाणु. मावतीया, परिवातना विष्टात. माहा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy