SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ १३३२ शब्दरत्नमहोदधिः। [परभृत-परमाद्वैत परभृत पुं. (परेण काकेन भृतः पुष्टः) अयल ५६. | परमम् अव्य. (पर+मा+डमि) अनुशत भने स्वार (त्रि. परेण भृतः) अन्यथा पोष. . थयेट, ५२॥याथी. नवनार अव्यय. पोषस -परभृताभिरितीव निवेदिते स्मरमते रमते स्म परममहत् त्रि. (परमं सर्वोत्कृष्टं महत्) सर्व २di. वधूजनः-रघौ० ९।४७। भोटु, सत्यंत मोटु. परभृती स्री. (परभृत+स्त्रियां जातित्वात् ङीष्) यी- परमराज पुं. (परमश्चासौ राजा च) मा.२८%81, भोटो. २0%t. ओयर पक्षी-माहा. परमर्षि पुं. (परमश्चासौ ऋषिश्च) भो.21 षि-मुनिया, परभेदक त्रि. (परं शत्रु भिनत्ति, भिद्+ण्वुल्) शत्रुने. महर्षि वेहव्यास. वगेरे बि- द्वैपायनेन यत् प्रोक्तं शेउन.२. पुराणं परमर्षिणा-महा० १।१।१७।। परभेदन त्रि. (पर+भिद्+ल्यु) हुश्मनने उत. परमर्मज्ञ त्रि. (परस्य मर्म जानाति) ५.२31नो मर्म परम् अव्य. (पृ+अम्) हुम-ALL, त्या, क्षे५, वर, જાણનાર, શત્રુનો મર્મ સમજનાર. ५.श्वाथ-साना पछी म, ५२न्तु -तेषां सर्वे परमस्वधर्मन् त्रि. (परमः स्वधर्मो यस्य) पोताना शास्त्रपारगाः परं बुद्धिरहिताः- पञ्चतन्त्रे । ५४, ધર્મમાં અતિશય આસક્ત. નિયોગ, પ્રેરણા-આટલા અર્થ બતાવનાર અવ્યય. परमहंस पुं. (परमः श्रेष्ठः हंस आत्मा यस्य) संन्यासीनी परम त्रि. (परं उत्कृष्टं माति मा+क) उत्कृष्ट, श्रेष्ठ A ld-a02 -कुटीचको बहूदकः हंसश्चैव तृतीयकः । -त्वामामन्ति मुनयः परमं पुमांसम्- भक्ता० २३. । चतुर्थः परमो हंसो यो यः पश्चात् स उत्तमः ।। -चतुर्णा • प्राप्नोति परमां गतिम्-मनु० ४।१४ । भुण्य, ५ो, मवधूतानां तुरीयो हंस उच्यते-महानिर्वाणतन्त्रे । છેવટનું, પ્રણય, ઘણું-બહુ, પ્રધાન તથા સંલગ્ન (पुं. परमश्चासौ हंसश्च) ५२मात्मा, ५२मात्मा प्रतिपा६४ कामोपभोगपरमा एतावदिति निश्चिताः-भग० १६।११। ઉપનિષવિશેષ. -ततः परममित्युक्ता प्रतस्थे मुनिमण्डलम्-कुमा० परमागति स्त्री. (परमा श्रेष्ठा गतिः) भोक्ष-मुस्ति.. ६३५। परमक्रान्ति स्त्री. (परमा क्रान्तिः) ज्योतिषना 'सूर्य परमाङ्गना परमाङ्गना स्त्री. (परमा चासौ अङ्गना च) સિદ્ધાન્તગ્રન્થ’ પ્રસિદ્ધ સૂર્યની શેષ ક્રાન્તિ. ઉત્તમ સ્ત્રી, સ્ત્રીઓમાં પ્રશંસનીય સ્ત્રી. परमक्रोधिन् (पुं.) सते. नमन। विश्ववि.. | परमाणु पुं. (परमः सर्वचरमकः अणुः) मेनाले भाग (त्रि. परमः क्रोधी) अतिशय लोधवा. न थायतको नाम नो मn -परगुणपरमाणून् परमगति स्त्री. (परमा चासौ गतिश्च) 6त्तम गति -गतिं पार्वतीकृत्य नित्यम्-भत० २१७८।- जालान्तरगते रश्मौ गच्छन्ति संतुष्टास्तामाहुः परमां गतिम् । यत् सूक्ष्मं दृश्यते रजः । तस्य त्रिंशत्तमो भागः परमाणुः महा०मोक्षधर्मः । मोक्ष, सारी.. स उच्यते-तर्क० । वैशेषि.5२स्त्र प्रसिद्ध-पृथ्वी, usa, परमगव पुं. (परमश्चासौ गौश्च समासान्तो अट) श्रेष्ठ ते४ अने. वायुनो सूक्ष्मांश -दोधूयमानास्तिष्ठन्ति प्रलये बह. परमाणवः-प्राचीनकारिका । 5 समयनुं माय परमगवी स्त्री. (परमा चासौ गवी च, गौ+ङीप्) उत्तम सूक्ष्मागर्नु भा५. य. परमाणुता स्री., परमाणुत्व न. (परमाणोः भावः तल् परमत न. (परस्य मतम्) बीनो मत, २. सामिप्राय. ___टाप्-त्व) ५२माशुपj, मतिसूक्ष्म५. परमपद न. (पद्यते ज्ञानिभिः प्राप्यते पदम्, परमं पदम्) परमाण्वङ्गक पुं. (परमाणुरङ्गं यस्य कप्) निव, श्रेष्ठ स्थान, 6त्तम. ५६वी-&l६., मुस्ति. मोक्ष -स विष्ण, ५२भेश्वर. गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः, पर्यन्ते । परमात्मन् पुं. (परमश्चासौ आत्मा च) ५२भेश्वर -प्रीतात्मा परमपदलीनः प्रभवति-कर्पूराख्यस्तोत्रे । परमात्मा च प्रयतात्मा प्रधानधृक्- महाभारते । परमपुरुष, परमपुरुष पुं., परमब्रह्मन् न. (परमश्चासौ | परमाद्वैत पुं. न. (परममद्वैतं यत्र/न. परमं अद्वैतम्) पुरुषश्च-पूरुषश्च/ परमं ब्रह्म) ५२भेश्वर, ५२मात्मा, પરમેશ્વર-સર્વભેદરહિત પરમાત્મા, ઉત્તમ અદ્વૈત-વિશુદ્ધ નારાયણ. એકેશ્વરવાદ, સર્વોત્કૃષ્ટ ઐક્ય. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy