SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ८५८ शब्दरत्नमहोदधिः । । उहेवाय छे. - अश्वत्थामा बलिर्व्यासो हनुमांश्च बिभीषणः । कृपः परशुरामश्च सप्तेते चिरजीविनः || चिरण्टी स्त्री. (चिरेण अटति पितृगृहात् भर्तृगेहम्) જુવાન સ્ત્રી, પિતાને ઘેર રહેલી ને પતિને ઘેર જતી युवती. चिरन्तन त्रि. (चिरं + भवार्थे ल्युट् तुट् च) हुनुं, पुरातन, सांजा अजनुं (न.) पुष्डरभूण नामे वनस्पति - चिरन्तनस्तावदभिमन्यवीविशत्- शिशु० १।१५, अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहतप्रवेशः पञ्च० ११८०१ चिरतिक्तं पुं. ( चिरस्तिक्तो रसो यत्र) रियातुं नामनी वनस्पति. चिरत्न त्रि. (चिरे भवः चिर+ल) ूनुं, पुरातन, લાંબા કાળનું. चिरदिवसम् अव्य. घाएगा हिवसे, धणे हिवसे.. चिरनिविष्ट त्रि. (चिरेण निविष्टः) सांजी डाज रहे. चिरपाकिन् पुं. (चिरेण पाकोऽस्त्यस्य दुर्ज्जरत्वात् इनि) हनुं झाड, ओठ. चिरपुष्प पुं. (चिराणि पुष्पाण्यस्य) बहुत जोरसलीनुं वृक्ष. चिरम् अव्य. ( चि+रमुक्) धाएगा अणे, लांजा अज सुधी, लांजा वजतथी -चिरं चकोरस्य भवन्मुखस्पृशानैषधीयम्, नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् मनु० ४ । ६० । तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः । । - रघु० ३ । ६२ । चिरमेहिन् पुं. (चिरेण मेहति मिह + णिनि) गोडो. चिरम्भण पुं. (चिरं भणति भण्+अच्) समजो पक्षी. चिरम्भणी स्त्री. (चिरंभण जातित्वात् ङीष् ) समजी. चिररात्र न ( चिरा रात्रिः योगिविभागात् अच्) धशो अन, घसा आज सुधी, सांज वजत - चिररात्रोषिताः (स्मेटे ब्राह्मणस्य निवेशने भारत आदि प. अ. १ ।१६८ १३ । चिररात्राय अव्य, (चिररात्रमयते अय् + अण्) सांजी .. समय, बांजी डाल - हविर्यत्चिररात्राय तच्चानन्त्याय कल्पते- मनु० । चिरलोक पुं. (चिरकालस्थायी लोको येषाम्) aजाडाज सुधी राहनारी पितृखोड. जिवित्व पं. चिरं विलति विल् आच्छादने + व ) ४२४ 4 [चिरण्टी - चिरि चिरसूता, चिरसूतिका स्त्री. (चिरं सूता या / चिरसूता +क) ઘણા કાળે વિયાયેલી ગાય વગેરે. चिरसेवक पुं. (चिरः सेवकः) घशा वजतनी नोहर, જૂનો નોકર. चिरस्थ त्रि. (चिरं तिष्ठति स्था+क) सांज वजत रहेनार, चिरस्थायी. (पुं.) नाय. चिरस्थायिन्, चिरस्थितिक त्रि. (चिरं तिष्ठति स्था+ णिनि स्था+इ + तिक्) यिरस्थायी, बांजी वजत રહેનાર, લાંબા આયુષ્યવાળું. Jain Education International चिरस्य अव्य. (चिरमस्यते अस्+ यत्) बांजी वजत - चिरस्य दृष्टेव मृतोत्थितेव कुमा० । - चिरस्य खलु कुष्णेन संस्मृतोऽस्मि महात्मना - हरिवंशे १२६ । २३ । चिराटिका स्त्री. (चिरमटति अट् ण्वुल् अत इत्वम्) घोजी साटोडी, खेड भतनी वेली - गोमूत्रशुद्धस्य पुरातनस्य यद्वायसस्तानि चिराटिकायाः वैद्यके । चिरात् अव्य. (चिरमतति अत् + क्विप्) सांजी समय, सांजो आज, छीर्घ अजथी चिरान्महता स्नेहेन मृगकाकौ निवसतः-हितो.,-भोभगिनीसुत ! किमतिचिराद् दृष्टोऽसि पञ्च० ४।७८ । चिरात् सुतस्पर्शरसज्ञतां ययौ - रघु० ३।२६। (पुं. चिरं चिरेण वा अद् + क्विप्) गरुड, रियातुं नामनी वनस्पति. चिरातिक्त पुं. (चिरं आतिक्तः ) ऽरियातुं. चिरातीत त्रि. जडु आयीन, धानुं भूनुं. चिराय अव्य. (चिरमयते अय् + अण्) सांजो समय - प्रीताऽस्मि ते सौम्य । चिराय जीव- रघु० १४ । ५९ । सांजी डाण - अभीष्टमासाद्य चिराय काल:- शिशु०; - पुरा धर्मो वर्तते नेह यावत् तावद् गच्छामः सुरलोकं चिराय - महा० १३ १९४ ।१० । चिरायति (ना. धा. पर, आ०-चिरायते पाथाय ) विसंज रखो, ढील ४२वी -किं चिरायितं भवता, संकेतके चिरयति प्रवरो विनोदः मृच्छ० ३।३। चिरायुस् त्रि. (चिरमायुर्यस्य) सांजी वजत कवनार, हीर्घ आयुष्यवाजी. (पुं.) हेव भवति यदि मनुष्यो गुर्वीश्चिरायुः - इत्यागमः । चिरारोध पुं. (चिरं आरोधः) घएगा वक्त सुधीनी ઘેરો. ઘણા વખત સુધી અટકાયત. चिराश्रित त्रि. (चिरं आश्रितः) सांजा वजतथी खाश्रित. चिरि (स्वा. पर. स. सेट् - चिरिणोति) हिंसा अरवी, भारी ना. (पुं. चिनोति मनुष्यवद् वाक्यादिकं चि+ रिक्) पोपट पक्षी. For Private & Personal Use Only - www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy