SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ - चिन्तायान-चिरजीविन्] शब्दरत्नमहोदधिः। ८५७ चिन्तायान त्रि. (चिन्तायां यानमस्य) ध्यान. २, चिप्पिका स्त्री. रात्रिम गति १२२ तनो વિચારતું, ચિત્તામાં ચઢેલ. ही, तम. चिन्तावत् त्रि. (चिन्ता+मतुप्) यिन्तावाणु, वियाराj. चिप्य पुं. 6५२नो अर्थ हुमी, मिविशेष, चिन्तावेश्मन् न. (चिन्तार्थं वेश्म) विया२ ४२वार्नु चिबु, चिबुक पुं. नायनाडोना नीयन मास, ९७५, સ્થળ, વિચાર કરવાનું ઘર. हाढी.. चिन्ति पुं. (चिन्त्+इन्) त. नामनी में शि. चिमि पुं. (चिनोति मनुष्यजातिवद् वाक्यानीति चि+मिक्) चिन्तिडी स्त्री. (चिन्तिडी पृषो.) inलीन उ. પોપટ પક્ષી, એક જાતનો છોડ જેના રેષામાંથી દોરડાં, चिन्तित त्रि. चिन्तिति स्त्री. (चिति कर्मणि क्त/ वस्त्र वगैरे बने छ. चिति+क्तिन्) विया२८, यिन्तवेद, यिन्तायत. . चिमिक पं. (चिमि+स्वार्थ क) पोपट ५क्षी, मे. यच्चिन्तितं तदिह दूरतरं प्रयाति, यच्चेतसा न गणितं तनो छो3-45 वृक्ष. तदिहाभ्युपैति ।।-उद्भटः । (न. चिति भावे) यिन्ता, चिर न. (चि+रक्) aim , aion. (त्रि.) kisi यिन्तन, वियार. गर्नु, घu.२२नार -ततः प्रजानां चिरमात्मना चिन्तिया स्त्री. (चिन्ता+स्वार्थे घ.) यिन्ता, यिन्तन, धृताम्-रघु० ३।३५। वियार. चिरकार, चिरकारक त्रि. (चिरं करोति कृ+अण्/ चिन्तोक्ति स्त्री. (चिन्तायाः उक्तिः) चिन्तामरेतुं वयन, चिरं करोति कृ+ण्वुल) is M uउना२, ચિન્તામાં કે વિચારમાં કહેવું તે. દિર્ઘ સૂત્રી, કામ કરવામાં વિલંબ કરનાર. चिन्त्य त्रि. (चिति कर्मणि यत्) यिन्ता चिरकारिम् त्रि. (चिरं करोति कृ+णिनि) 6५२नो योग्य, सर्थ दुभी, -चिरकारी हि मेधावी नापराध्यति कर्मसुविया२वा योग्य -केषु केषु च भावेषु चिन्त्योऽसि महा० । १२।२६४।३, -चिरं संचिन्त्यार्थाश्चिरं जाग्रत् भगवन्मया-भगवद्गीता ।, चिन्त्यो न हन्त ! महतां चिरं स्वपन् । चिरं कार्याभिपत्तिश्च चिरकारी तथोच्यते । यदि वा प्रभावः . कल्याण । महा० १२। २६५५। (पुं.) गौतमनात. नामनो चिन्त्यद्योत पुं. (चिन्त्यः सन् द्योतते द्युत्+अच्) हेव, मे पुत्र. -चिरकारी महाप्राज्ञो गौतमस्याभवत् सुतःતે નામની દેવજાતિ. महा० १२।२६५।४।। चित्र पुं. तk sina. तनुं धान्य. चिरकाल पुं. (चिरः कालः) einistm, ही समय. चिन्वत् त्रि. (चि+शत) मे २, शोधतुं. चिरकालता स्त्री., चिरकालत्व न. (चिरकालस्य भावः चिपिट पुं. (चि+पिटच् किश्च) पौंमा, पृथु, थी तल-त्व) ticlm 5. (त्रि.) यी नlsanj - वक्त्रो हस्वश्च चिपिटः चिरक्रिय त्रि. (चिरा क्रिया यस्य) हीच सूत्री-15 ५५५. सुखसौभाग्यभञ्जकः - काशीखण्डे ३७।१४।। કામ કરવામાં વિલંબ લગાડનાર. चिपिटक पुं. पौं, पृथz. चिरजात त्रि. (चिरं दीर्घकाले जातः) cial stणे चिपिटनासिक पुं. (चिपिटा नासिका यत्र) यीन. १२. | येस.. (पुं. ब.) यीन शिम २४ना२, यान. शिन. २0%t. | चिरजीवक पुं. (चिरं जीवति जीव्+ण्वुल्) ®43 चिपिटीकरण न. (चिपिटि+च्चि+कृ+ल्युट) जनानामनु वृक्ष. (त्रि.) cil समय सुधी वना२. छ न. inalथी. वो ते, नेत्रतर्नु | चिरजीविका स्री. alcum सुधी. माdिst. मादी २५. चिरजीविन्, चिरजीविन् पु. त्रि. (चिरं जीवति जीव् चिपुट पुं. (चिपिट पृषो०) या, य५21 नवाणु... ___+ णिनि) cil sm. सुधी. 941२ अथ राज्ञो चिप पुं. (चिक्कति पीडयति अगुलिं चिक्न+अच् बभूवैवं वृद्धस्य चिरजीविनः-रामा० २।१।३६ । (पुं.) निपातनात् साधुः) मे २नो नमन रोग - વિષ્ણુ, કાગડો, જીવક નામનું વૃક્ષ, શીમળાનું ઝાડ, कुर्यात् पित्तानिलं पाकं नखमांसे सरुग् ज्वरम् । भाईए3य भुनि; अश्वत्थामा, बलि, व्यास, हनुमान, चिप्पमक्षतरोगं च विद्यादुपनखं च तत् ।।- वाभटे । । બિભીષણ, કૃપાચાર્ય, પરશુરામ એ સાત ચિરંજીવી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy