SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ चिरिक-चीक शब्दरत्नमहोदधिः। ८५९ चिरिक पुं. (चिरि+स्वार्थे क) पोपट पक्षी.. | चिल्लिका, चिल्ली स्त्री. (चिल्लि-कन्+टाप्/ चिल्ल+ई) चिरिका स्रो. स तर्नु वाठिंत्र.. -सतीनो वास्तुकश्चुच्चू चिल्ली मूलकपोतिका - चिरिण्टी स्त्री. (चिरण्टी पृषो.) सधवा हुवान स्त्री, सुश्रुते ४।६ अ० । मे.5 तनी 81तम-ठे બાપને ઘેર લાંબો કાળ રહેનાર જુવાન સ્ત્રી, રાત્રે બોલે છે તે, બથવો નામે એક જાતની ભાજી, સૌભાગ્યવતી સ્ત્રી.. समजा.. चिरिविल्व पुं. (चिरिविल्व पृषो.) ४२४ नमर्नु वृक्ष.. चिवि स्रो. (चीव्यते आदराय गृह्यते चीव्+इन् पृषो.) चिरु न. (चीयते चि+रुक्) बानो साधी, समो. उपय.. चिरे अव्य. (चिरमेति इ+विच्) inो समय, ही चिविट पुं. (चिपिट पृषो.) चिपिट २६ शुभ.. . चिविल्लिका स्त्री. मे.. तनी क्षुद्र क्षु५ वनस्पति, - चिरेण अव्य. (चिर+एनप्) cial stu सुधी, घel क्षुद्रघोली. समय, aidu stणे -निद्रा चिरेण नयनाभिमुखीबभूव- चिवु पुं., चिवुक न. (चिव्+उ/ चिवु+कन्) ९७५था. रघु० ५।६४; कियच्चिरेणार्युपुत्रः प्रतिपत्तिं दास्यति- ____ भुई नमर्नु वृक्ष. श०६। चिश्च्या अव्य. में अनु.४२४६. श६. चिर्भटिका, चिर्भटी, चिभिटा स्त्री. (चिर्भटी-कन्/ | चिहण त्रि. (चिक्कण पृषो. । चिक्कण श६ मी. चिरेण भटति भट्+अच्+ङीष्+पृषो.) थामीन | चिहणादि पुं. व्या४२४१. प्रसिद्ध मे २०६ ५, यथा aal, 51531. -अहो ! अविवेकोऽस्मद्भूपतेर्यः ___-चिहण; मडर, सद्रुमर, वैतुल, पटत्क, बैडालिकर्णक, पुरीषोत्सर्गमाचरंश्चिर्भटी भक्षणं करोति-पञ्च० ११६७।। वैडालिकर्णि, कुक्कुट, चिक्कण, चित्कण-इति चिहणादिः । चिभिट पं. (चिर्भटी पषो.) यी मानीसो.न. थीम. चिहर पं. (चिकर पुषो.) चिकर शाह मो. चिल् (तुदा. पर. अ. स. सेट् चिलति) २२j, चिह्न (चुरा. उभ. स. सेट-चिह्नयति, चिह्नयते) यि. ५३२j, धा२४॥ ७२. २, निशान ४२. चिलचिम, चिलमीनक, चिलिचिम, चिलिचिमि, चिह्न न. (चिह्न+अच्) निश-1, 4, सक्ष -स्वनामचिह्न चिलीम पुं. (चिलं चिनोति चि+मक्/चिली+मा+क/ निचखान सायकम् -रघु०, -वैन्यस्य दक्षिणे हस्ते चिलमीन+क) मे तनुं मा७j.. दृष्ट्वा चिद्रं गदाभृतः -भाग० ४।१५।९ -प्रसादचिह्नानि चिलमिलिका, चिरमीलिका स्त्री. (चिरं मिलति मीलति पुरः फलानि -रघु० २।२२। वा ण्वुल्/चीलमीन+क) पशु, ५int, algul, | चिह्नकारिन् त्रि. (चिह्नं करोति कृ+णिनि) थि६. ४२नार, भूषा -580. નિશાની કરનાર, ભયંકર, ઘોર દેખાવવાળું. चिल्ल् (भ्वा. पर. अ. सेट-चिल्लति, चेचिल्लयते) | चिह्नधारिन् त्रि. (चिह्न धारयति धृ+णिनि) चिह्ननिशानी शिथिल , ढीमा ५j, डावा. ४२al. धारण करनार चिल्ल पुं. (चिल्लति हावभावेन उड्डीयते चिल्ल+अच्) | चिह्नधारिणी स्त्री. (चिह्न धारयति धृ. ङीप्) 64सरी समगो पक्षी. (-चिल्लश्च चर्मचिल्लश्च भासः पाण्डर | नामनी वनस्पति एव च- विष्णुधर्मोत्तरे । (त्रि.) उसन, भानु. चिह्नपट्ट पुं. यह, पास. Alauो ५zl. चिल्लक पुं. (चल्ल इव कायति कै+क स्वार्थ क वा) | चिह्नपुरुष पुंहढी, भूछ वगैरे पुरुषन यिवाणी એક જાતનું પક્ષી, સમળો પક્ષી, એક જાતનો કીડો- | પુરુષ, પુરુષનો વેશ ધારણ કરનારી સ્ત્રી. तम, रात्रि वृक्षोनी भोट छ ते. | चिह्नित त्रि. (चिह्न+कर्मणि क्त) निशानी. ४३८, हित, चिल्लभक्ष्या स्त्री. (चिल्लेन भक्ष्या) तनुं सुगंधा । भुद्रित, cilछत -दिवा चिरेयुः कार्यार्थं चिह्निताः द्रव्य-नजदी. -हट्टविलासिनी राजशासनैः -मनु० १०५५।। चिल्लाभ पुं. (चिल्ल इव आभाति आ+भा+क) यो२. | चिह्न, चिह्नक पुं. ते नमर्नु . वृक्ष. चिल्लि, चिल्लिक पुं. (चिल्ल+इन्/चिल्लि+कन्) | चीक (चुरा. उभ. स. सेट-चीकयति/चीकयते भ्वा. ભ્રમરનો ભૂકુટિનો વચલો ભાગ. ___पर. स. सेट- चीकति) 33., स्पर्श २वो . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy