SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ निष्पृहा-निसर्जन शब्दरत्नमहोदधिः। १२७३ निष्पहा, निस्पृहा (स्री.) अनिशिमा वृक्ष. एवैकः कर्षकस्य यथातथा-देवीभाग० ३।८।२५ । निष्पेष पुं निष्पेषण न. (निस्+पिष्+घञ्/निर्+ __व्यर्थ, निरर्थ. (पुं. निर्गतं फलं यस्मात्) अनार्नु पिष्+ ल्युट) पाउ भुजान्तरनिष्पेषः-वेणी० ३। पीस- शेत, भूसुं. ६५j, घस -योग-'नाराचक्षेपणीयाश्म-निष्पेषो- | निष्फलता स्त्री., निष्फलत्व न. (निष्फलस्य भावः त्पतितानलम्" -रघु० । (अव्य.) पासवानी समाव, __तल्+टाप्-त्व) निmuj, व्यर्थ.. ચૂર્ણનો અભાવ. निष्फली स्त्री. (निवृत्तं फलं यस्याः ङीष्) तुधर्मनिष्पकम्प त्रि. (निर्गतः प्रकम्पो यस्य) अत्यन्त, ४५ રહિત થયેલી સ્ત્રી. રહિત. (૬) સપ્તર્ષિમાંનો એક ઋષિ निष्फेन त्रि. (निर्गतं फेनं यस्य) इ .२र्नु. निष्प्रकारक न. (निर्गतः प्रकारो यस्य, स्वार्थे कन्) निष्यन्द पुं. निष्यन्दिन् त्रि. (नि+स्यन्द्+ भावे घञ्) तिम.हडित, विशिष्टता २ति, पू[ -निष्प्रकारक ____७२५, २, ५२, २५३j. (त्रि. नि+स्यन्द्+अच्/ ज्ञानं निर्विकल्पम्-तर्क० । ___(त्रि. नि+स्यन्द्+णिनि) ॐ२॥२, ८५. ७२, ४२८२. निष्प्रज्ञ त्रि. (निर्गता प्रज्ञा यस्य, णिप्पण्ण, जै. प्रा.) निष्यूत त्रि. (नि+सिव्+क्त ऊट) अत्यन्त गुंथे हुँ, बुद्धि विनानु. सीव.. निष्प्रतिभ त्रि. (निर्नास्ति प्रतिभा बुद्धिः दीप्तिर्यस्य) निष्षन्धि त्रि. (निर्गतः सन्धिः सन्धानम् यस्य) सन्धि ४, सनी, निस्ते४, j-क्षीणाकारासु तारासु - વગરનું-સાંધા વગરનું, સલાહ વગરનું. सुप्तनिष्प्रतिभासु च-हरिवंशे ८२।३४।। निष्षम अव्य. (निर्गताः समा यस्य अव्ययी० षत्वष्टुत्वे) निष्पतिवचन त्रि. (निर्गतं प्रतिवचनं यस्य, णिप्पलिवयण, ___वर्षा 6५२ . जै.प्रा.) नियुत्तर, ४414. २डित, भौन. थये..... | निष्षामन् त्रि. (निर्गतं साम यस्य षत्वष्टुत्वे) साम निष्प्रत्यूह त्रि. (निर्गतः प्रत्यूहो बाधा यस्य) सर्विघ्न, २डित. विघ्नहित. (अव्य. निर्गतः प्रत्यूहो यस्मिन् कर्मणि) निषेध पुं. (निस्+सिध् भावे घञ् षत्वम्) अत्यंत. “निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः". सिद्ध. मुरारिनाटकम् । निस् अव्य. (निस्+क्विप् उपसर्गभेदः) निषेधमi, निष्प्रभ त्रि. (निर्गता प्रभा यस्य) in २लित - निस्ते४. નિશ્ચયમાં, સંપૂર્ણપણામાં તથા ઓળંગવું એવા અર્થમાં "निष्प्रभश्च रिपुरास भूभृताम्" -रघु-११।८१। व५२८य छे. (पुं. निर्गतः प्रभायाः) . नामे मे हानव. निसम्पात पुं. (निवृत्तः सम्पातः सञ्चारो यत्र) मध्य निष्प्रभाव त्रि. (निर्गत प्रभावो यस्य) प्रभावशून्य- त्रि. પ્રતાપ રહિત, મોટાઈ રહિત. निसर त्रि. (निसरति, नि+सृ+अच्) अत्यंत स२50२, निष्प्रयोजन त्रि. (निर्नास्ति प्रयोजनं यस्मिन्) प्रयो४न. ખસનાર, અત્યન્ત ગમન કરનાર. वारनु, गुरूणामुपदेशो हि निष्प्रयोजनतां व्रजेत्- निसर्ग पुं. (नि+सृज्+घञ्) स्वभाव, स्व३५, सृष्टि प्रायश्चित्ततत्त्वम् । ॥२४॥ २रित, निराधार, व्यथ. | ___"निसर्ग-दुर्बोधमबोधविक्लवाः"- किरात० १।६। निष्प्रवाण न., निष्प्रवाणि त्रि. (नितरां प्रकर्षण ऊयते, | निसर्गेण (अव्य.) स्वाभावि.. निर्+प्र+वे+करणे ल्युट्/निर्गता प्रवाणी तन्तुवाय- निसर्गज त्रि. (निसर्गाज्जायते, जन्+ड) स्वाभावि., शलाका अस्मादस्य वा) न वस्त्र, वस्त्र.. सृष्टि समये. थनार. निष्प्राण त्रि. (निर्गताः प्राणाः तज्जन्यः श्वासादिर्यस्य) निसर्गभिन्न त्रि. (निसर्गेण भिन्नः) स्वभावका हुई. प्राणवायु २डित, भ२५ पामेल- निळ4. निसर्गसिद्ध त्रि. (निसर्गेण सिद्धः) स्वभाव सिद्ध, ४न्मथी निष्प्राणता स्त्री., निष्प्राणत्व न. (निष्प्राणस्य भावः | सिद्ध. तल+टाप्-त्व) प्र.वायु, २डितय. निसर्जन न., निसर्जना स्त्री. (नि+सृज्+ल्युट, णिसिरण, निष्फल त्रि. (निर्गतं फलं यस्मात्) निस-३५. २डित. जै. प्रा./निसर्जन स्त्रियां टाप, णिसिरणया, जै. प्रा.) -निष्फलारम्भयत्नाः-मेघ० ५४ । -निष्फल: श्रम छोड. हे, त्या ३२वी, त्या घडा२. aj. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy