SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ १२७२ शब्दरत्नमहोदधिः। [निष्पतिपुत्रा-निष्पृह निष्पतिपुत्रा, निष्पतिसुता स्त्री. (निर्गतौ पतिपुत्रौ यस्याः) | निष्पादनीय, निष्पाद्य त्रि. (निस्+पद्+णिच्+अनीयर् पति-पुत्र वनी. स्त्री... | निस्+पद्+णिच्+ण्यत्) उत्पन्न ४२वा योग्य, निष्पत्ति स्त्री. (निर्+पद्+क्तिन् षत्वम्) समाप्ति, सिद्धि- सिद्ध ७२वा योग्य, ६0 ४२वा योग्य कृत्ये बहूनि ३१. क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम्- निष्पाद्ये श्रमात् कोसीद्यमाश्रयन्-राजत० २।१५८। रामतर्कवागीशः । - "कथमप्यम्भ भसामन्तरा निष्पत्तेः निष्पादित त्रि. (निस्+पद्+णिच्+क्त) उत्पन्न ४२८., प्रतीक्षते"-कुमारसंभवम् । सिद्ध ४३९, ६८ ४२८ - निष्पादितं देवकृत्त्यमवशेष निष्पत्र, निष्पत्रक त्रि. (निर्गतमन्यपार्श्वेन निःसृतं पत्रं प्रतीक्षते-भाग० १।१३।५०। शरपुडो यस्य/निर्गतं पत्र यस्य कप्) नेलीले ५४थी निष्पान न. (निर्+पा+ल्युट्) पी-पान. સોંસરવું બાણ નીકળી ગયું હોય તેવું હરણ વગેરે- निष्पाल्ल त्रि. (निष्पाद्+अस्त्यर्थे लच्) ५0 सपुडस्य शरस्यापरपारश्वे निर्गमनानिष्पत्रं करोति- પ્રાણીવાળો પ્રદેશ વગેરે. सिद्धा० | ५i६२नं. निष्पाव पुं. (निष्पूयते तुषाद्यपनयनेन शोध्यते, निष्पत्राकृत पुं., निष्पत्राकृति स्री., (निष्पत्र+ निर्+पू+णिच् +घञ्) सुप वगेरेथा. अनानां डाच्+कृ+क्त, क्तिन् च) अत्यन्त व्यथा 640वी.त शेत वगैरे दूर ४२i ते. -तथा च पूतीकरणे -एकश्च मृगः सपत्राकृतोऽन्यश्च निष्पत्राकृतोऽभवत्-दश० निष्पावः पवनं पवः-शब्दरत्नावली । मनानi शेतi, १६५ । वा-आबर. (पुं. निष्पूयतेऽनेन, निर्+पू+णिच्+ निष्पत्रिका स्त्री. (निर्गतानि पत्राणि यस्याः कप्+टाप् करणे घञ्) सुपानी. वायु. (त्रि. निर्+पू अच्) अत इत्वम्) ३२७र्नु काउ. निवडल्य, नि:संदेड-संशयलित.. निष्पद, निष्पद्यानं न., निष्पाद त्रि. (निर्गतं पदं निष्पावल त्रि. (निष्पाव+अस्त्यर्थे लच्) यो ४३६॥ पादोऽस्य/निष्पदं पदरहितं यानम्/निर्गतौ पादौ यस्य धन्यवाf. अन्तलोपः समा०) ५० विनान, वाइन-नौ31 वगैरे निष्पावी स्त्री. (निष्पाव+स्त्रियां ङीष्) . तनु (त्रि. निर्गतं पदं पादो यस्य) ५० विनान, तुं. ___ धान्य श्वेतशिम्बी । निष्पदी स्त्री. (निर्गतः पादोऽस्याः पादः अन्तलोपः । निष्पिपास त्रि. (णिप्पिवास, जै.प्रा.) पिपास-सस समा० ङीष् पद्भावः) ५ विनानी स्त्री. २डित, स्ने २रित. निष्पन्द त्रि. (निर्गतः स्पन्दो यस्य) निष्ठ५-डावे. यात निष्पिष्ट त्रि. (निस्+पिस्+क्त) पासेस, जेस, यूए। ___ नलित, गति. २डित. रेस. निष्पन्न त्रि. (निर्+पद्+क्त) समाप्त थयेट, सिद्ध निष्पीडित त्रि. (णिप्पीडिअ, जै.प्रा.) हमावेj, नीयोव.. थयेद -कृषेः फलं यथा लोके निष्पन्नानस्य भक्षणम्- निष्पीडन न. (णिप्पीलण, जै.प्रा.) gul, gous Qते. देवीभाग० ३।८।२२।) निष्पुण्यक त्रि. (णिप्पुन्नग, जै.प्रा.) Yथ्य. २डित, ते. निष्परिग्रह त्रि. (निर्गतः परिग्रहो यस्य) विषयानि नामनो एणपुत्र. સંગથી રહિત, કફની વગેરે ઉપયોગી સાધન સિવાય निष्पुरुष त्रि. (निर्गतं पुरुषत्वं यस्य) षंढ, नामर्द, બીજું કંઈ પણ પાસે નહિ રાખનાર યતિ વગેરે. बी . (पुं. निर्गतः परिग्रहात्) स्त्री. २डित पुरुष, विधूर. निष्पुलाक त्रि. (निर्गतः पुलाको यतः) शेत२i. वर्नु निष्पवन न. (निस्+पू+भावे ल्युट) घान. वर्ग३ने. ધાન્ય વગેરે. (પુ) જિનભેદ-ભાવી ઉત્સર્પિણી કાળમાં ફોતરાં રહિત કરવું. થનાર ચૌદમા જૈન તીર્થકર. निष्पादक त्रि. (निर्+पद्+णिच्+ण्वुल्) उत्पन्न ४२॥२, . निष्पुंसन न. (णिप्पुंसण, जै.प्रा.) सू७j, यो ७२. सिद्ध ७२ना२, ६॥ १२॥२. निष्पृह, निस्पृह त्रि. (निर्गता स्पृहा यस्य) स्पृहा २लित, निष्पादन न., निष्पादना स्त्री. (निर्+पद्+णिच्+ल्युट! २७॥ २डित - निस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते निर्+ पद्+णिच्+युच्+ टाप्) 64न ७२, सिद्ध तदा । -निस्पृहस्य तृणं जगत् - भग० ६।१८ । (अव्य. ४२, ५६ २j. स्पृहाया अभावः) छानो अमाव-२७. विनानु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy