SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ १२७४ निसार पुं. (नि+सृ+घञ्) समूह. निसिन्धु, निसिन्धुक पुं. (नितरां सिन्धुरिव / निसिन्धु स्वार्थे क) नगोउनु आउ निसुन्द पुं. (णिसुंद, जै.प्रा.) शवएशनो से निसूदक त्रि. (निसूदयति, नि+सूद् + ण्वुल्) नाश. निसूदन न. ( नि+सूद् + भावे ल्युट् ) भारवु हिंसा ४२वी (त्रि. नि+सूद् कर्तरि ल्यु) भारनार, नाश २नार -बलनिसूदनमर्थपतिश्च तम् - रघु० ९ । ३ निसृत त्रि. (नि+सृ + क्त) अत्यंत गयेस, नीडजेस. faryan at. (fari yaı, fa+y+9+219) deilde, ત્રિવૃતા शब्दरत्नमहोदधिः । सुलट. हिंस, निसृष्ट त्रि. (नि+सृज् कर्मणि क्त) भूडेस, स्थापेस - न स्वामिना निसृष्टोऽपि शूद्रो दास्याद् विमुच्यतेमनु० ८ । ४९४ । त्यभेस, छोडेस, मध्यस्थ. निसृष्टार्थ पुं. (निसृष्टोन्यस्तोऽर्थो यस्मिन्) वडील, जेरिस्टर, खेड प्रहारनो छास. -" उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् । संदिष्टः कुरुते कर्म निसृष्टार्थः स उच्यते ।। " सा० द० ३. परि० । निसोढ, निसोढवत् त्रि. (नि+सह् + क्त + ओत् / निसोढ+ मतुप् ) अत्यंत सहन ४२वा योग्य. निसोढि (त्रि.) अत्यंत सहन हरनार. निस्तत्त्व त्रि. (निर्गतं तत्त्वं वास्तवरूपं वा यस्य ) मिथ्या पहार्थ, सार वगरनुं तत्त्व रहित. निस्तना, निस्तनी स्त्री. (निर्गतौ स्तनौ यस्याः / नितरां स्तनवदाकारोऽस्त्यस्याः अच् + ङीष्) स्तन वगरनी स्त्री -निन्दति कञ्चुकीकारें प्रायः सा निस्तनी (शुष्कस्तनी) नारी- सुभा० । निस्तन्तु त्रि. (निर्गतः तन्तुः सन्ततिर्यस्य) सन्तान रहित. निस्तन्द्र, निस्तन्द्रि त्रि. (निर्गता तन्द्रा यस्य / निर्गता Jain Education International तन्द्रिरालस्यं यस्य) तन्द्रा वगरनुं, खावस वगरनुं. निस्तमस् त्रि. (निर्गत तमो यस्मात् णित्तम, जै. प्रा. ) અન્ધકાર રહિત. निस्तरण न. (निस्तीर्य्यतेऽनेन, निर् +तृ + करणे ल्युट् ) उपाय (न. निर्+तृ + भावे ल्युट् ) तरबुं-पार होय, नीडजी भवु, उद्धार ४२वो.. निस्तरीक अव्य. (तरे देयः ईकः तरीकः, तस्याभावः / त्रि. निर्गतः तरीकात्) नही वगेरे उतरवाने हेवाता કરથી છૂટા થયેલ, કરનો અભાવ. [निसार - निस्तुषीकृत्य निस्तरीप त्रि. ( तरी पाति, पा+क, निर्गतः तरीपो यस्मात्) नौकापास रहित. निस्तर्हण न. ( निर्+तृह् हिंसायां + भावे ल्युट् ) भारी नांज, हार भारवु. निस्तल त्रि. (निरस्तं तलं प्रतिष्ठामस्य ) गोणाअर, गोज - मुक्ताकलापस्य च निस्तलस्य कुमा० १।४२। संयण (न. नितरां तलम् ) तजियुं. निस्तली स्त्री. (निस्तल गौरा ङीष् ) वडी. निस्तार पुं. ( निःशेषेण तारः पारगमनं, निर् + तृ+घञ्) તરી જવું, પહોંચવું, ઉદ્ધાર, ઇચ્છિતની પ્રાપ્તિ થવી संसार एव निस्तारपदवी च दवीयसीशृङ्गारशतके ७१ । छुटारो, नीडजी ४j. निस्तारक त्रि. (निस् +तृ+ णिच् + ण्वुल्) तारनार, पार पडींयाउनार, छोउंनार. निस्तारण न ( निस्+तृ + णिच् + ल्युट्) तावु, पार પહોંચાડવું. निस्तारबीज न ( निस्तारस्य बीजम् ) भोक्षप्राप्तिनुं साधन - 'कलौ पापयुगे घोरे, तपोहीनेऽतिदुस्तरे । निस्तारबीजमेतावद् ब्रह्ममन्त्रस्य साधनम्' महानिर्वाणतन्त्रे | निस्तारित त्रि. ( णित्थारिय, जै. प्रा. ) जयावेत, रक्षण हरेल. निस्तितीर्षत् त्रि. (निर् + तृ+सन् + शतृ) तरी ४वाने २छतुं - तन्नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम् - भाग० १ । १ । २२ । निस्तितीर्षु त्रि. (निस्तरितुमिच्छति, निर्+तृ+सन् उ) તરી જવા ઇચ્છનાર. निस्तुल त्रि. ( णित्तुल, जै. प्रा. ) ઉપમા રહિત, અસાધારણ. निस्तुष, निस्तुषित त्रि. (निर्मुक्तास्तुषा यतः / निस्तुष+ कृतौ णिच् + क्त) शेतरां वगरनुं, निर्माण स्वच्छ, હલકું કરેલ. निस्तुषक्षीर पुं. (निस्तुषं परिष्कृतं क्षीरं यस्य) ६. निस्तुषरत्न न. ( निस्तुषं निर्मलं रत्नम् ) २ईटी भि निस्तुषीकरण न. (निर्+तुष्+च्वि+कृ+ ल्युट्) शेतरां વગરનું કરવું. निस्तुषीकृत्य अव्य. (निर् +तुष् च्वि+कृ+ ल्यप्) शेतरां રહિત કરીને. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy