SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ नाशित- नास्तिवाद] नाशित त्रि. (नश् + णिच् क्त) नाश अरेल, नाश पमाउल नाष्टिक त्रि. ( नष्टद्रव्यं स्वामित्वेनार्हति + ठञ) जोवायेसा शब्दरत्नमहादधिः । કોઈ પદાર્થના યોગ્ય માલિક. नासत्य पुं. द्विव. ( नास्ति असत्यं ययोस्तौ नञः प्रकृतिभावः) स्वर्गना वैद्य-जे अश्विनीकुमारी - नासत्यौ सत्यसंधेन शक्रेण किल याचितौ भावप्र० नासमौजस् (पुं.) (भनुमान वंशमां दवस जर्हिषनो I खेड पुत्र. नासा स्त्री. ( नासते शब्दायते नास् + भावे करणे वा अ+टाप्) शब्द, खवा, ना स्फुरदधरनासापुटतयाउत्तर० १।२९। बारशानी उपरनुं साडडु, खरडुसानुं 313. नासागतरोग (पुं.) खेड भतनो नाउनो रोग.. नासागतरोगिन् त्रि. ( नासागतरोगो यस्यास्ति इन्) એક જાતના નાકના રોગવાળું. नासाग्र न. (नासायाः अग्रम्) नासिझनो अग्रभाग. नासाछिद्र, नासापुट, नासिकारन्ध्र न (नासायाः छिद्रम्- रन्ध्रम् पुटं वा नाउनु आशु. नासाच्छिन्नी स्त्री. (नासायां छिन्नं छेदो यस्याः ङीष् ) એક જાતનું પંખી. नासादक्षिणावर्त्त (पुं.) स्त्री पासे पुष्ण द्रव्य तथा પુત્ર-પુત્રી હોય એવી સ્ત્રીના નાકની જમણી બાજુએ વાળી ઘાલવી તે. नासादारु न. (नासार्थं दारु) जारखानी उपरनुं साडडु. नासाल, नासिकामल न. (नासाया नासिकाया मलम्) नाउनो भेल, गूगुं. नासालु पुं. (नासायै नासिकाशब्दाय अलति, अल्+उण्) आयइजनुं आउ. नासावंश पुं. ( नासा तन्मध्यभागो वंश इव) नानी छांडी. नासावामावर्त्त (पुं.) पुरुषना राजा नाभां वाणी ઘાલવામાં આવે છે તે. नासाशोष, नासिकाशोष पुं. (नासायां नासिकायां शोषः) નાકમાં સૂકાપણું. नासासंवेदन पुं. (नासा संविद्यतेऽनेन, सं+विद् + ल्युट् ) खेड भतनी वनस्पति - काण्डीरलता । नासास्राव पुं. (नासायाः स्रावो यत्र ) नाउनो रोग, નાકનો કચરો. Jain Education International १२२७ नासिकन्धम त्रि. ( नासिकां धमति, नासिका ध्मा+खश् + मुम् हस्वश्च ) નાક વડે શબ્દ ક૨ના૨, નસ્કોરાં બોલાવનાર. नासिकन्धय त्रि. (नासिकां तत्स्थजलं धयति नासिका + धेट्+खश्+मुम् हस्वश्च) नार्ड वडे पाशी पीनार. नासिका स्त्री. ( नास् शब्दे + ण्वुल् टापि इत्वम् ) नाउ - श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमीमनु० २।९० । नासिक्य पुं., नासिक्यक न. ( णासिक्क, जै. प्रा. / नासिक्य स्वार्थे क) ६क्षिण भारतनुं नाशिङ शडेर, तसएशनी छांडली. (त्रि. नासिकायां भवः यत् चतुरर्थ्यां ण्य वा) नाहुनी पासे, नाइमां थनार. (पुं. द्विव नासिकायां भवौ यत्) अश्विनी, तसे. (न. नासिका + स्वार्थे ष्यञ् ) ना. नासीर न. ( नासाशब्देन ईर्ते गच्छति, ईर् +क) अग्रेसर सैन्य, भोजरानुं स१४२ - नासीरचरयोर्भटयो:महावीर० ६ । (त्रि. नासाशब्देन ईर्ते गच्छति) अग्रेसर, આગળ ચાલનાર, મોખરે રહેનાર. नास्ति अव्य. (न+अस्ति ) नहिप, प्रेम नास्तिक्षीरा भांछेते. भाव जतावनार अव्यय - अतिथिर्बालकश्चैव राजा भार्या तथैव च । अस्तिनास्ति न जानन्ति देहि देहि पुनर्पुनः - चाणक्ये । नास्तिक त्रि. ( नास्ति परलोक ईश्वरो वेति मतिर्यस्य ठक्) परसोड वगेरे नहि माननार, आत्मा वगेरे नहि माननार याव वगेरे - योऽवमन्येत ते मूले तुशास्त्राश्रयाद् द्विजः । स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः - मनु० २ । ११ । परसोना साधन३य અદષ્ટનો અભાવ માનનાર, સૌતાંત્રિક, માધ્યમિક, યોગાચાર, વૈભાષિક બૌદ્ધ ધર્મના મતવિશેષો દિગંબર वगेरे. नास्तिकता स्त्री, नास्तिकत्व, नास्तिक्य न. ( नास्तिकस्य भावः तल्+टाप्/त्व-ष्यञ्) नास्ति पशुप्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः । तस्मान्नास्तिकता चैव दुराचाराच्च जायते - महा० १२ । १२३ । १५ । नास्तिद (पुं.) खजानुं आउ नास्तिवाद पुं. ( नास्ति परलोकादिरिति वादः) परसोड़આત્મા વગેરે નથી એવો વાદ-નાસ્તિકપણું 'नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम्' -हरिवंशे० । - बौद्धेणैव सर्वदा नास्तिवादशरणेन - का० ४९ । For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy