SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ १२२८ शब्दरत्नमहोदधिः। [नास्य-निःश्वसन नास्य न. (नसायां भवं यत्) MEL auciuail | निःप्रभ त्रि. (निर्नास्ति प्रभा यस्य) निस्ते°४, ij. हो, नथ. (त्रि. नासा+चतुरर्थ्यां ण्य) 3. पासेन | निःफल त्रि. (निर्गतं फलं यस्मात्) निक, इण वगरनु. -छिन्ननास्ये भिन्नयुगे तिर्यप्रतिमुखागते-मनु० ८।२९१। निःशब्द त्रि. (निर्गतो शब्दो यस्मात्) श६ २लित, नाह पुं. (नह+भावे करणे वा घञ्) बंध, धन, | भौनी, ५२७.म- निःशब्दं तत् परं ब्रह्म परमात्मेति જાળ, હરણ વગેરેને પકડવાનો ફાંસો, મલાવરોધ, गीयते-मार्क० पु० । કોષ્ઠબદ્ધતા, પર્વતનું શિખર. निःशम पुं. (निर्गतः शमात्) ठोध, तामस.. नाहल पुं. (नाहं पर्वतशिखरादिकं लाति गृह्णाति, ला+क) निःशलाक त्रि. (निर्गता शलाका यस्मात्) निन, પ્લેચ્છ જાતિ, ભીલ વગેરે. डन्त, माना. नाहुष, नाहुषि पुं. (नहुषस्यापत्यं अण्/नहुषस्यापत्यं निःशल्य, निःशल्यक त्रि. (निर्गतं शल्यं यस्य/निर्गतं पुमान् अण् अत इञ् वा) नहुष. २५0नो पुत्र, शल्यं यस्य स्वार्थे क) शल्य २डित, पानी. ५४ ययाति. 0%1. (त्रि. नहुषस्येदं अण्) नहुष. २८नु, પ્રતિબન્ધક રહિત, સ્વતંત્ર, કાંટા વગરનું. નહુષ રાજા સંબંધી. निःशल्या स्त्री. (निर्गतं शल्यं यस्या टाप्) स्वतन्त्र नि अव्य. (नी+बा डि प्रादिः उपसर्गः) समूह, नाये, नीया थ, अत्यंत माहेश, नित्य, कुशलता, धन, | निःशक त्रि. (निर्गतः शूकः तीक्ष्णता यस्य) 0 अन्तत, से, शन, 6५२म, विराम, माश्रय, __ वरनु, सूप वान, या . (पुं. निर्गतः दृष्टid, संशय, निन्हा, हान, भोक्ष, विन्यास, निषेध शूकः यस्मात्) शेत२विनाना योvu. तथा निश्चय- निषेधः निश्चयः-मुग्धबोघटीकायाम् । निःशेष त्रि. (निर्गतः शेषो यस्मात्) समय, मधु. એવા અર્થમાં વપરાય છે. निःशोध्य त्रि. (निर्गतं शोध्यं यस्मात) निभम, स्व२७. निऋति पुं. (नियता ऋतिघृणा यत्र) नैतिyurl निःश्रयणी, निःश्रयिणी, निःश्रेणि स्त्री. (निश्चितं ६पास, मृत्युव, भूक नक्षत्र. (स्त्री. नियता ऋतिघृणा श्रीयतेऽनया श्रि+करणे ल्युट+ङीप्/निःश्रयति यत्र) मलक्ष्मी, मधमनी स्त्री, मधमनी न्या, आश्रयति, श्रि+इनि+ङीप्/निश्चिता श्रेणिः मृत्युहेवना. स्त्री. (त्रि.) 64द्रव. २उित. निःकारण त्रि. (निस्+कृ+ल्युट चाद्विसर्गः) ॥२५॥ सोपानपङ्क्तिर्यत्र) नीस२५., सी. 31 हारी __ विनानु, माधार विनानु.. - 'चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम्' . निःकासन न. (निस्+कास्+ल्युट चाद्विसर्गः) tढी रघु० १५।१००। भूj, sis. Saj, बहार 3laj. निःश्रेणि पुं. (निश्चिता श्रेणिः सोपानपङ्क्तिर्यत्र) पदूरीन निःकासित, निःक्रामित त्रि. (निस्+कास्+क्त/ ॐउ, मे.तन घोट- उपर्युपरि यस्य स्युरावर्त्ता निस्+क्रम+क्त) 41२. 5ढेस, 50ढी मूडेस., अलिके त्रयः । निःश्रेणिः स तु विज्ञेयो राष्ट्रवृद्धिकरः देशनिहाय ४२८, निणेस. पर:-नकलकताश्वचिकित्सिते ४ अ० । निःक्वाथ (पुं.) भांसनो stो. निःश्रेणिका, निःश्रेणी स्त्री. (निश्रेणिरिव कायति कै+क निःक्षत्र त्रि. (निर्नास्ति क्षत्रः क्षत्रिया यत्र) क्षत्रिय टाप्/निःश्रेणि+ङीष् वा) मे तनु घास, ना.स.२५ विनान, क्षत्रिय हित- त्रिसप्तकृत्वः कुपितो | -निःश्रेणिकानात् पतिता अध इत्येव विद्महे - निःक्षत्रामकरोद् महीम् -भाग० प्रथमस्कन्धे । देवीभाग० ४।१३।४०।। निःक्षिप्त त्रि. (निस्+क्षिप्+क्त) २ १२८, ३४८, | निःश्रेयस न. (नितराम् श्रेयः नि. अच् समा०) भोक्ष, સમય ગાળેલ. भंग- अहिंसा गुरुसेवा च निःश्रेयसकरं परमनिःक्षेप पुं. (निस् भावे घञ्) ३७, ८२ ४२. सीप, | ___ मनु० १२।८३। विनमति, अनुभव, प्रताय. થાપણ મૂકવી, અનામત રાખવું, અઢાર પ્રકારના ___ (पुं. निनिश्चितं श्रेयो यस्मात्) माहेव, शिव, श्व२. વિવાદ પૈકી એક. निःश्वसनं न. पुं. (निर्+श्वस्+ल्युट/निर्+श्वस्+भावे. निःकृपता स्त्री. (निःकृपायाः भावः तल् टाप्) निय५. घ) निसासो, वायुने ना द्वारा Stadो त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy