SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ [नारेय-नाशयत् १२२६ शब्दरत्नमहोदधिः। नारेय (पुं.) Aaulodन पुत्र. २. ते नामे मे पुत्र. | ही, नाणिय२र्नु, भंउ. -न अलीकमिति सत्यम्, नार्य पुं. (नृ+ण्यत् नरहिते, तस्येदं अण् वा) भासन | यथा-नालीकाश्रयमेतदत्र वचनं बाणाश्रयं किं वचः ? हत संधी. यस. (त्रि. नराणां इदम्) मनुष्यानु, -वक्रोक्तिपञ्चाशिकायाम् ४२ । (न.) भनी समूह. મનુષ્ય સંબંધી. नालीकिनी स्त्री. (नालीक+इन+ङीप) भगोनी समड. नार्य्यङ्ग पुं. (नारीणामङ्गमिव शोभनं अङ्ग यस्य) नागार्नु કમળોનું સરોવર. 33. नालीघटी सी. (नाड्या दण्डकालस्य बोधनार्था घटी, नाय॑तिक्त पुं. (नार्यं नरहितसंबन्धि तिक्तः) रियातुं. डस्य ल:) Su3 303 auntी घी-चाउयाण. नाल पुं. न. (नल बन्धे ण, नल्+घञ् वा) नाण, नालीप (पुं.) ४६मर्नु . नाणयु, भगवनी नाण- विकचकमलैः नालीव्रण पुं. न. (नालीगतो व्रणः) नाडीव्रण श६ स्निग्धवैडूर्यनालम्-मेघ० ७६। - कश्चित् कराभ्यामुप मो. गूढनालमालोलपत्राभिहतद्विरेफम्-रघु० ६।१३। ४जने. | नाल्य त्रि. (नलस्यादूरदेशादि, नल+ण्य) नउघासनी નીકળવાનો માર્ગ, જળનો પ્રવાહ, ફુવારો, શરીરની સમીપનો પ્રદેશ વગેરે. નલિકાકાર વાહિની-ધમની. नावयज्ञिक पुं. (नवयज्ञस्य तत् प्रतिपादकग्रन्थस्य नालक न. (णालय, जै. प्रा.) धुतर्नु नाम.. व्याख्यानो ग्रन्थः ठञ्) नवा यशन प्रतिपा5 21st नालन्दीय त्रि. (णालंदइज्ज, जै. प्रा.) नcial oil, | अन्य. (पुं. नवयज्ञो वर्त्ततेऽस्मिन् काले वा ठञ्) નાલંદાની પાસે પ્રતિપાદિત અધ્યયન વિશેષ. નવો યજ્ઞ કરવાનો સમય. नालम्बी (सी.) शिवानी वीu. नाविक त्रि. (नावा तरति, नौ+ठन) नाव. यशवनार नालवंश पुं. (नालो वंश इव) नतिर्नु घास.. - भजन्ति पुरुषव्याघ्र ! नाविकाः कालपर्ययेनाला स्त्री. (नल् बन्धे+ण+टाप्) उभापत्र वगैरेनी. महा० ८।७७।७५। वास., सुनी . वगेरे. नाद पोदी नजी, नाल श६ म. (पुं. नौरस्त्यस्य+ठन्) सुडानी, नाaaunो पुरुष. नालि, नाली स्त्री. (नल+णिच्+ इन्+नालि वा ङीप्) | नाविन् त्रि. (नौरस्त्यस्य इनि) नौstauj. नावनो भाल ना31, नस, म.सी. ६i.sel., A5 Lak, us, मणी , | el. સમય, ઘડિયાળ, હાથીના કાનોને વીંધવાનું સાધન, | नावोपजीवन पुं. न. (नावा उपजीवनमस्य आर्षे अलुक्) નહેર, નાલિ, કમલ ફૂલ; એક પ્રકારનું ફૂકથી વગાડવાનું નાવ ચલાવી જીવનાર પુરુષ. वाहित्र-वीu. नाव्य त्रि. (नावा तानें नौ+यत्) नावथा तरी शाय नालिक पुं. (नलं एव नालं तृणविशेषोऽस्त्यस्य ठन्) 32. ते पी.व7३ -मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा (न. नालमस्त्यस्य ठन्) उभगर्नु, दूस, भगतंतु-धाई, नदीः-रघु० ४।३१।, -नाव्यं पयः केचिदतारिषुर्भुजैःस्त्रनु नाम दोi.40, भाला, म२छी. शिशु० १२।७६। (न. नवस्य भावः ष्यञ्) नवा५. नालिका स्त्री. (नाला एव क+टाप अत इत्वम) it, | नाव्यदक न. (नावि स्थितं उदकम आर्षे अलक) કમળનો દાંડલો, એક જાતનું શાક, હાથીના કાન નૌકામાં રહેલું પાણી, અગ્નિહોત્ર પૂર્ણ થાય ત્યાં વીંધવાનું ઓજાર, પોકળ દાંડીવાળી વનસ્પતિ, સુધી રાખેલ જળ. ચામડાનો કોરડો. नाश पुं. (नश्+भावे घञ्) ।श- स्मृतिभ्रंशाद् बुद्धिनाशो नालिकी स्त्री. (नालिक+स्त्रियां ङीप्) ,स., 41st... बुद्धिनाशात् प्रणश्यति- भग० । ध्वंस., मन, नालिकेरज, नालिकेलज त्रि. (नालिकेरात् जातः जायते ५सायन, नासी ४j, नलि भगवं, पोवाईते - वा, जन्+ड) नामियेरमाथी बनेल. गता नाशं तारा उपकृतमसाधाविव जने-मृच्छ० ५।२५ । नालिता स्त्री. (नालमिता प्राप्ता) 2. तन २us, नाशक, नाशन, नाशिन्, नाष्ट्र त्रि. (नश्+णिच्+ण्वुलसावी. ल्युट, नश्+णिच्/नश्+णिच्+ष्ट्रन्) ना ७२२, नालीक पुं. न. (नाल्या कायति कै+क) हो.ढाना नाश ५माउना२, बा२ ढी. भूj, मृत्यु. भुभवाjan, Hurt, ५२छी, भजन तंतुयुत | नाशयत् त्रि. (नश्+णिच्+शतृ) नाश ५भाउतुं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy