SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ चिकरिषु-चिक्कस शब्दरत्नमहोदधिः। ८४९ -उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः -कु० | चिकित्स्य त्रि. (कित् स्वार्थे सन् कर्मणि यत्) रोगना ६।२५ । -अधोऽधः पश्यतः कस्य महिमा नोपचीयते 6पाय 5२वा योग्य, , ६२६.. -हि० २।२ मे २. नि+चि संपूएशत. वीg, | चिकिन त्रि. (नि नता नासिका अस्त्यस्य इनच् प्रकृतेः व्याप -शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम् -श० चिकादेशः) याना नवाj, असा गये नावाj. ७।११ । वि+चि विशेष शन. मेहु २j - | चिकिल पुं. चि+इलच् कुक् च) ६५, Bीय3. विचितश्चैष समन्तात् श्मशानवाट: -मा० ५, सम्+चि | चिकीर्षक, चिकीर्षु त्रि. (कृ+सन्+ण्वुल कर्तुमिच्छु:) सारी शत. हु ४२j -रक्षायोगादयमपि तपः प्रत्यहं २वानी ६२७॥ २॥मना२. संचिनोति -श० २।१४ । निस्+ चि निश्चय ४२वी- चिकीर्षत् त्रि. (कृ+ सन्+शतृ) ४२वानी ६२७. २मतुं. विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा- | चिकीर्षा स्त्री. (कर्तुमिच्छा) ४२वानी ६२७। -हस्तौ उत्तर० १।३५ । परि+चि पश्यिय ४२वी, इशने. रुरुहतुस्तस्य नाशकर्मचिकिर्षया - भाग० २।१०।२४ । अनुशासन. २. प्र+चि प्रर्ष. उशन मे. २. | चिकीर्घ्य त्रि. (कर्तुमेष्यम् कृ+सन् कर्मणि यत्) ४२वान. - प्रचीयमानावयवा रराज सा -रघु० ३७ । ઇચ્છવા યોગ્ય. चिकरिषु त्रि. (कृ+सन्+उ) ३४वानी 6भे रामना२, | चिकुर पुं. (चि इत्यव्यक्तं शब्दं कुरति कुर्+क) २१, 6813वाने छनार. पर्वत, स, श, शसमूड - यस्यांश्चोरश्चिचिकर्तिषु त्रि. (कृत्+सन्+उ) ५। ६२७८२, कुरनिकरः कर्णपूरो मयूरः -प्रस० १।२२ । । કાપવાની ઉમેદ રાખનાર. चिकुरनिचये यत् कौटिल्यं विलोचनयोश्च सा - चिकित त्रि. (चि ज्ञाने+कर्मणि क्त) एस., अतिशय राजत० ८।३६७ । मे तनुं 3, पक्षी. न२.. (त्रि.) यंयम, २५, त२८... चिकितान त्रि. (कित् ज्ञाने+कानच्) ममि, तुं, चिकुरपक्ष, चिकुरपाश, चिकुरहस्त पुं. (चिकुराणां ___ एन.२. (पुं.) ते. नामाना में षि. ___ पक्षः समूहः/पाशः/हस्तः) शनो समूड, शा२२. चिकितु त्रि. (कित् ज्ञाने वेदे द्वित्वम्) २२, चिकुरित त्रि. (चिकुर+क्त) यंय ४२८. - अरक्तचिकुरितेक्षणाम्-कादम्बरी ।। चिकित्वन्, चिकित्वित् त्रि. (कित् ज्ञाने ङ्वनिप् वेदे चिकूर पुं. (चिकुर पृषो.) .. द्वित्वम्) 15t२, 090२. चिकित्सक पुं. (चिकित्सति रोगमपनयतीति कित्+ चिक्क् (चुरा. उभय, सक. सेट-चिक्कयति, चिक्कयते) पीउ, दुहे. सन्+ण्वुल्) वैध, &ीम, तभीन, 3152२ . उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति । चिक्क पुं. (चिक् इत्यव्यक्तशब्देन कायति चिक्+के+क) मालवि०२.। ७ ६२. (त्रि.) याला नusalj. चिकित्सन न., चिकित्सा स्री. (कित्+सन्+ल्युट्/ चिक्कण पुं. चिक्किण त्रि. (चिक्क्+क्विप् तं कणति कित् स्वार्थे सन्+भावे अ) रोग दूर ७२वानो कण-शब्दे +अच्) सोपारीनु ॐाउ -पाकत्रिविधो उपाय, वै१४२ ते. -या क्रिया व्याधिहरणी सा मन्दश्चिक्कणः खरचिक्कणः- वाभटे । (न. चिक्कणस्य चिकित्सा निगद्यते, -याभिः क्रियाभिर्जायन्ते शरीरे फलमण) सोपारी. (त्रि. चिक् कण अच्) 20.5 धातवः समाः । सा चिकित्सा विकाराणां कर्म थी.32, स्नि०५, ओमण, सुंवाj - कठिनश्चिक्कण: तद्भिषजां मतम् ।। श्लक्ष्णः पिच्छिलो मृदुदारुणः -महा० १२।१८४।३४ । चिकित्सित त्रि. (कित स्वार्थे सन कर्मणि क्त) रोशनी | चिक्कणा, चिक्किणा स्त्री. (चिक्कणा, चिक्किण+टाप्) ઉપાય કરેલ, જેના રોગ ઉપર ઔષધનો ઉપાય | १२व डोय ते.. चिकित्सितं व्याधिहरं पथ्यं | चिक्कणी, चिक्का, चिक्किणा स्त्री. (चिक्कण+ङीप/ साधनमौषधम्, -एतत् संसूचितं ब्रह्मस्तापत्र | चिक्कयति पीडयति भोक्तारं चिक्क् +अच्) सोपारी, यचिकित्सितम् -भाग० १।५।३२ । (न.) चिकित्सा સોપારીનું વૃક્ષ. २०६ मी. (पुं.) ते. नमन में अषि.. चिक्कस पुं. (चिक्क+असच्) ४. ale. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy