SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ८४८ चारुव्रत पुं. (चारु व्रतं यस्य) खेड महिनाना उपवास કરનાર. चारुव्रता स्त्री. (चारु व्रतं यस्याः ) खेड महिनाना ઉપવાસ કરનારી સ્ત્રી. चारुशिला स्त्री. ( चार्वी शिला) सुंदर शिक्षा, भशि, शब्दरत्नमहोदधिः । रत्न. चारुशीर्ष (त्रि. चारु शीर्षमस्य) सुंदर मस्तवाणुं. (पुं. चारु शीर्षमस्य) ईंद्रनो मित्र खसंजायन. चारुहासिन त्रि. (चारु हसति हस् + णिनि) सुंधर हसनार. चारुहासिनी स्त्री. ( चारुहासिन् स्त्रियां ङीप् ) ते नामे એક વૈતાલીય છંદ. चारेक्षण त्रि. (चार : ईक्षणं यस्य) रा. चाच्चिक्य न. ( चर्चिकैव ष्यञ् ) शरीर उपर हन वगेरेनो से वो ते स्थासकः स्थायकश्चर्चा चार्चिक्यं च चतुष्टयम् - शब्दरत्नावली । चार्म पुं. (चर्मणा वृतः अण्) यारे जादु याभडाथी મઢેલ રથ, ચામડાથી રક્ષણ કરેલું. चार्म्मण न. ( चर्मणां समूहः अण् ) यामांनी समूह. चार्मिक त्रि. (चर्मन् + ठक् ) यामडरांथी मनावेस. चार्मिक्य न. ( चर्मन् + ठक् भावे यक्) यामडापशु. चार्मिकायणि पुं. (चम्मिणोऽपत्यं फिञ् ) ढालथी युद्ध કરનાર યોદ્ધાનો પુત્ર. चार्मिण न. ( चम्मिणां समूहः अण्) यमारोनो समूह, મોચીઓનું ટોળું. चार्य पुं. प्रात्यानो पुत्र. चार्वी स्त्री. ( चारूणि अङ्गानि यस्याः ) सुंदर अंगवानी. चार्वाक पुं. (चारुः लोकसम्मतो लोकचित्ताकर्षकः वाको वाक्यं यस्य - पृषो०) नास्ति मत स्थापड ते नामनो એક પુરુષ, બૃહસ્પતિનો શિષ્ય લોકાયત, તે નામનો हुर्योधननो मित्र खेड राक्षस राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् महा० १११३८ । २२ । चार्वाकता स्त्री. चार्वाकत्व न. ( चार्वाकस्य भावः तल्-स्व) यार्वा पशु. चार्वाकवधपर्वन् न. 'महाभारत' नामना ग्रंथना શાંતિપર્વનું એક પેટાપર્વ. चार्वाघाट पुं. (चारु आहन्ति आहन् + अण्+ट) खेड જાતનું પંખી. Jain Education International [चारुव्रत-च चार्वादि पुं. पाशिनिय गणसूत्र प्रसिद्ध खेड शब्धगरास च गणः- चारु, साधु, वदान्य (अकस्मात्) वर्त्तमान, त्वरमाण, क्रियमाण, क्रीयमाण, रोचमान, शोभमान । संज्ञायाम्, विकारः (सदृशे ) व्यस्तसमस्ते । गृहपति, गृहपतिक ( राजाहोच्छन्दसि ) । चार्वी स्त्री. (चारु गुणवचनत्वात् स्त्रियां ङीष्) सुंहर स्त्री, भ्योत्स्ना, यांहनी, चंद्रनुं अभ्वाणुं, बुद्धि, डुबेरनी पत्नी, दीप्ति, डांति. चाल पुं. (चालयति छादयतीति चल् + ण / चल्+ णिच् + अच् वा चल्+भावे घञ्) घरनुं छाप, यास, वु, यवाववु, हालवु चालक त्रि. ( चल् + ण्वुल् ) लावनार, यवावनार, खेड સ્થળથી બીજા સ્થળને પમાડનાર. चालक पुं. अंडुशने नहि गारानारो हाथी. चालन न. ( चल् + णिच् + भावे ल्युट्) यसाव, पाव, यामाशी, स्थानान्तरे सह धुं ते चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्य - शब्दयोः - बाग० ३।२६।३७ । चालना स्त्री. समाधान ४२वाने शंडा ४२वी ते, पूर्वपक्ष. चालनी स्त्री. (चालन + ङीप् ) याशी. चालित त्रि. यदायमान रेसुं, उभ्यावेयुं, हसावेसुं चाषी, चासी स्त्री. ( चाष+ जातित्वात् स्त्रियां ङीष्) चाष पुं. (चष् + णिच् + अच्) नीस-याष नामनुं पक्षी. ચાષ પક્ષિણી. चास पुं. (चस् + णिच् + अच्) खेड भतनी शेखडी, भाष पक्षी. चि (भ्वा. उभ. द्विक. आनेट्-चयति, चयते) वीएावु, खेड बु, विभागपूर्व सेवु. (स्वा. उभ. द्विक. अनिट् - चिनोति, चिनुते) वीएावु, खेडहुड - वृक्षं पुष्पाणि चिवति । यवु, विभागपूर्व सेवं पर्व तानिवं ते भूमावचेषुर्वानरोत्तमान् भट्टि. १५/७६ । (चुरा. उभय. द्विक. अनिट् चाययति, ते) खेहु ४२, अधि + चि अधिक वीएशवं अधिक खेडहु ४२, अनु + चि पाणथी वीएावु, अप+चि हीनता प्राप्त रवी, नाश ४. अव+चि नीये रही वीरावु, खेड ४२. अव+आ+चि सारी रीते वीएावं, आ+चि सारी रीतेवीसावं. अनु + आ + चि अन्वाचय 2168 gail. 2+3+fa sg seg. 39+fa येथी वीएावु, अभि + उद्+चि अभ्युच्चय शब्द दुखी सम् + उद्+चि खेत्र ४२. उप+चि वध For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy