SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ८५० चिक्किर पुं. (चिक्क + इरच्) खेड भतनो ६२. चिक्रीडिषा स्त्री. ( क्रीडितुमिच्छा) जेसवानी ईच्छा, ક્રીડા કરવાની ઇચ્છા. चिक्लिद त्रि. (क्लिद् + यङ्लुक् + अच्) अतिशय उसेहवाणुं, अतिशय लीनु चिखादिषु त्रि. ( खादितुमिच्छुः) जावाने ४२छनार चिङ्गट, चिङ्गड पुं. (चिङ्गड पृषो. / चिम्+ गल्+क) એક જાતનું માછલું. चिच्चि पुं. (जै. प्रा. को.) भयं४२ वा४. चिच्चिका (स्त्री.) वाघ विशेष. चिच्चिड, चिच्चिण्ड पुं. (चि+इण्डच् + चुक्) पंडोजु नामे खेड भतनुं शाडु - चिच्चिण्डो वात-पित्तघ्नो बल्यः पथ्यो रुचिप्रदः । शोषिणो ऽतिहितः किञ्चिद् गुणैर्न्यूनः पटोलतः ।। - हारीते १० अ० । चिच्छक्ति स्त्री. (चिदेव शक्तिः) परमात्मानी यैतन्यश्य शक्ति, चैतन्य, ज्ञानमय शक्ति.. चिच्छायापत्ति स्त्री. (चिति बुद्ध्यादेः बुद्ध्यादौ वा चितः छाया प्रतिबिम्बः तस्याः आपत्तिः) सांख्यमते ચૈતન્યમાં બુદ્ધિ વગેરેના પ્રતિબિમ્બની પ્રાપ્તિ, અને વેદાન્તીઓના મતે બુદ્ધિ વગેરેમાં ચૈતન્યના પ્રતિબિંબની प्राप्ति. चिच्छित्सु त्रि. (छेत्तुमिच्छुः ) छेवा-अपवा च्छनार चिच्छिल पुं. (चित् + शिल् + अच्) ते नामनो खेड हेश. शब्दरत्नमहोदधिः । चिञ्चा स्त्री. (चिमित्यव्यक्तं शब्दं चिनोति चि+ड) आंजलीनुं वृक्ष - चिञ्चादलरसं चानु पथ्यं दध्योदनं हितम् । - वैद्यकादिग्रन्थे । (स्त्री. तत् फलं अण्) આંબલીનું ફળ. चिञ्चाटक पुं. (चिञ्चेव अटति अट् + ण्वुल्) २२.४ જાતનું તૃણ. चिञ्चाम्ल न. ( चिञ्चेवाम्लम्) खेड भतनुं जाटु शा. चिञ्चासार पुं. (चिञ्चाया इव सारोऽस्य) खेड भतनुं शा. चिञ्चिका, चिञ्ची स्त्री. (चिञ्च + ङीप् ) यशोठी. चिञ्चिड, चिञ्चिण्ड पुं पंडोजु नामे खेड भतनुं शा. चिट् (भ्या. पर. स. सेट् चेटति/चुरा. सेट-चेटयति, चेटयते) मोडल, सेव Jain Education International [चिक्किर- चित्कारशब्द चिटी स्त्री. (चिट्+क गौरा. ङीप् ) थंडाजना वेशने ધારણ ક૨ના૨ી યોગિની. चित् (भ्वा पर. स. सेट् चेतति ) विचार, भारावु, यिन्तन 5वु, भगृत थधुं ज्ञानमिह जागरणम्, ज्ञानं च अविद्यानिद्रयाक्रान्ते जगत्येकः स चेतर्यात - इति हलायुधः । (चुरा. उभय. स. सेट् चेतयति, चेतयते/ चुरा. उभय. सक. सेट इदित-चिन्तयत, चिन्तयते) स्मरण, संभावु, भगवु, विचारवं, चिंतन कुं. चित् स्त्री. (चित् सम्पदा० भावे क्विप्) ज्ञान, येतना, यैतन्य, खेड प्रहारनी वित्तवृत्ति ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ।। - भाग० ३।७।२ । (त्रि. चिनोतीति चि+कर्त्तरि क्विप्) खेडहु डरनार, वीशनार शोधना२, (पुं. चित्+कर्मणि क्विप्) अग्नि (अव्य.) અસંપૂર્ણ એવા અર્થમાં અને અસ્પષ્ટ અનુકરણમાં वपराय छे. चित त्रि. (चि+कर्मणि क्त) छायेस, ढांडेस, साय्छाहन उरेस, ढंडायेस, वीशेस, खेडछु दुरेल, प्राप्त उरेल इह वै कर्मचितो लोकः क्षीयते एवममुत्र पुण्यचितः क्षीयते - इति श्रुतिः । चिता स्त्री, चिताचूडक न. ( चीयते श्मशानाग्निरस्यां चि + क्त +टाप् / चितैव चूडकं चूलकम् लस्य डः) यिता, येड - चिताग्नेरुदवहन्त्राज्यं पक्षाभ्यां तत् प्रवर्ततेमेदिनी । उभय. स. थवुं. - चिति स्त्री. (चि + आधारे क्तिन्) यिता, येह - चितिं दारुमयीं चित्त्वा तस्यां पत्युः कलेवरम्भाग० ४।२८ 1५० । समूह, यज्ञना अग्नि वगेरेनो खेड संस्कार, यैतन्य - चितिश्चैतन्यभावाद् वा चेतना वा चितिः स्मृता - देवीपु. ४५ अ० । दुर्गा हेवी. चितिका स्त्री. (चितिरिव कार्यात कै+क, चिति + स्वार्थे क वा) डेडनी सांडुन, यिता, येड. चित्कण पुं. (चिदित्यव्यक्तं शब्दं कार्यात कण् + अच्) ચિત્ એવો શબ્દ ક૨ના૨. चित्कार पुं. (चित् + कृ + भावे घ्ञ) ग्रीस, यितू सेवो अस्पष्ट शब्द वो ते वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चित्कारवत्यः -मालतीमाधवम् । चित्कारशब्द पुं. (चित्कारस्य शब्दः) शीसनो वाथ, ચિત્ એવો શબ્દ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy