SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ १२१८ शब्दरत्नमहोदधिः। [नागाराति-नाटिका नागाराति, नागारि, नागाशन पुं. (नागानां अरातिः। सुखदुःखसमुद्भूतिनानारससमन्वितम् । पञ्चादिका नागस्य अरिः/नागान् अश्नाति, अश्+ल्यु) भो२५क्षा, देशपरास्तत्राङ्काः परिकीतिताः ।। प्रख्यातवंशी नोणियो. २उपक्षी.. सिंह स तनी 15. राजर्षिीरोदात्तः प्रतापवान । दिव्योऽथ दिव्यादिव्यो वा नागार्जुन, नागार्जुनीय पुं. (नागश्च अर्जुनश्च तौ अधि गुणवान् नायको मतः ।। एक एव भवेदङ्गी शृङ्गारो वीर कृत्य कृतो ग्रन्थः छप्रत्ययः) ते नामर्नु . व्य. एव वा । अङ्गमन्ये रसाः सर्वे कार्य निर्वहणेऽद्भुतम् ।। नागालाबु स्त्री. (नागः नागकुम्भ इव अलाबुः) हाथीना चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः । उस्थर ठेवा Lt२. तुम.डी. (नागं नागकेसरं गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ।। - आह्वयते स्पर्द्धते, आ+हे+अच्+टाप्) लक्ष्मणा २राती साहित्यदर्पणे । नाटकं स्यात प्रकरणं व्यायोगोङ्कस्तथा ફુદરડી-ગુંબડ વેલ નામે વનસ્પતિ. डिमः । ईहामृगः प्रहसनं भाणः समरकारकः ।। वीथीति नागिन् पुं. (नागो भूषणत्वेनास्त्यस्य इनि) शिव. भरतः प्राह नाट्येषु दशरूपकम् । नाटिका प्रेक्षणं चैव नागी स्त्री. (नागस्य स्थूला पत्नी, नाग+स्थौल्यार्थे त्रोटकं शाकटं तथा ।। गोष्ठीसंलापशिल्पानि डोष्) नागपत्नी, सपिएच. भाणीहल्लीसरासको । उल्लापकं श्रीगदितं प्रस्थानां नागेन्द्र, नागेश्वर पुं. (नाग इन्द्र इव श्रेष्ठत्वात्नागानां नाट्यरासकम् ।। दुर्मल्लिका लासिका च काव्यं ईश्वरः) शेषना, औरावत, थी, श्रेष्ठ ना, श्रेष्ठ चेत्युपरूपकम् । स्यात् सप्तदशसंख्यं तु लक्षणस्तत्र हाथी.. कथ्यते-सङ्गीतदामोदरे । (पुं. नट्यते नृत्यते नागेश पुं. न. (नागानां ईशः) 6५२नो सर्थ, ते. ना. देवयोनिभिरत्र नट+घ+क) ते नामे में पर्वत. પરિભાષેન્દુ શેખર’ વગેરે ગ્રંથોના રચયિતા’ વૈયાકરણ नाटकलक्षण न. (नाटकस्य लक्षणम्) साहित्यशास्त्र વિદ્વાન. તે નામ નું એક તીર્થ” તે નામે એક શિવલિંગ. પ્રસિદ્ધ નાટકનાં લક્ષણ. नागोद, नागोदर, नागोर न. (नागवदुदरं यस्मात्, नाटकप्रपञ्च पुं. (नाटकस्य प्रपञ्चः) 11230. २यन.. पृषो. रस्य लोपो वा/नागवत् बृहदुदरं यस्मात्) पेट | नाटकी (स्री.) इन्द्रनी समान स्थान, नृत्य ४२नारी स्त्री. ઉપર ધારણ કરવાનું બખ્તર, ગર્ભિણી સ્ત્રીનો એક नाटकीय त्रि. (नाटके भवः वयो वा छ) 125wi गमोपद्रव. थना२, न025नु, 125ने बगतुं, नl23 संधी - नागोद्भेद (न.) ते. नामन . तीर्थ.. पूर्वरङ्ग प्रसङ्गाय नाटकीयस्य वस्तुनः-शिशु० २।८। नाचिक (पुं.) ते. ना. विश्वामित्रानो पुत्र... नाटमन्दिर न., नाट्यशाला स्त्री. (नाटा) मन्दि-रम् नाचिकेत पु. (नाचिकेत+अण्) मनिते. ना. स. नाट्यस्य शाला) नायवान घ२, नृत्यगृह, नl2seum.. ऋषि, ते. नामे में 6ज्यान. - अत्राप्युदाहरन्ती नाटाम्र, नाटाम्ल पुं. (नटानां प्रियः अण् नाटः, नटः मितिहासं पुरातनम् । ऋषेरुडालकेर्वाक्यं नाचिकेतस्य अम्रा अम्लो रसोऽस्य/नाट: अम्लो रसोऽस्य) २७य. चोभयोः ।। ऋषिरुडालकिर्धीमानुपगम्य ततः सुतम्। नाचीन (पु.) ते. नामनो में देश, नायीन हेशनो नाटार पुं. (नट्याः नटस्य वा अपत्यम् पुमान् आरक्) २२%. નટીનો પુત્ર, નૃત્ય કરનારીનો છોકરો, નટનો પુત્ર. नाट पुं. (नट+भावे घञ्) नृत्य, नाय, Ful2s देश नाटिका स्री. (नाटक+टाप् अत इत्त्वम्) ते. नामे मे. व्यावृत्य चोलकर्णाटनाटादींश्च नरेश्वरान्-राजतर दृश्य डाव्य- नाटिका क्लृप्तवृत्ता स्यात् स्त्रीप्राया ङ्गिण्याम् १।३२। चतुरङ्किका । प्रख्यातो धीरललितस्तत्र स्यान्नायको नाटक त्रि. (नट +ण्वुल्) नायना२, नृत्य ७२८२. नृपः ।। स्यादन्तःपुरसंबन्धा सङ्गीतव्यापृताऽथवा । (न. नट+ण्वुल) ६श्य. व्य.३५ . ३५.5 1128, नवानुरागा कन्याऽत्र नायिका नृपवंशजा ।। संप्रवतेत् (प्र.४२५१, मा व्यायोग, समव.२, उम, हा , नेतास्यां देव्यास्त्रासेन शङ्कितः देवी पुनर्भवज्ज्येष्ठा અંક, વિધિ અને પ્રહસન આ દશરૂપકમાંનો એક ભેદ.) प्रगल्भा नृपवंशजा ।। पदे पदे मानवती तद्वशः - नाटकं ख्यातवृत्तं स्थात् पञ्चसन्धिनमन्वितम् । सङ्गमो द्वयोः । वृत्तिः स्यात् कौशिकी स्वल्पविसर्पाः विलासादिगुणवत् युक्तं नानाविभूतिभिः ।। सन्धयः पुनः - सा० द० ६५३९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy