SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ नागरमर्दिन्-नागानन्द शब्दरत्नमहोदधिः। १२१७ नागरमर्दिन् त्रि. (नागरं मृद्नाति, मृणिनि) | नागवृक्ष पुं. (नागाख्यः वृक्षः) न सरनु आउ. નગરવાસીઓનો નાશ કરનાર. नागशत पुं. (नागानां शतमत्र) ते. नामनो ५वत.. नागराज पं. (नागानां राजा टच्) शेषनाग- पाताले | नागशुण्डी स्री. (नागस्य शुण्डवत् आकृतिरस्त्यस्य नागराजं भुजगयुवतयो यस्य गायन्ति कीर्तिम्-कवि- __अच् ङीष्) डङ्गरीफल नामे वृक्ष. कल्पद्रुमे । औरावत थी, ७-६॥स्त्रनो ग्रंथ नागसत्त्व (न.) भ२७.शा.. બનાવનાર પિંગલાચાર્ય. नागसाह्वय, नागाह्व न., नागाह्वय पुं. (नागेन हस्तिना नागराद्यचूर्णं (न.) वैध प्रसिद्ध यूए. समानः आह्वयो यस्य/नागेन युक्ताहा यस्य) नागराह्न न. (नागरमिति आह्वा यस्य) सूंठ. स्तिनापुर "जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्' नागरिक पु. (नगरे भवः ठज) सभ्य- नागरिकवृत्त्या - भारते । -महीतलं समापेदे स यावन्नागसाह्वयम्संज्ञापयैनाम्-शकुं० ५। या, यतुर पोलीसनो वह्विपुराणे । 640 324, २२म २२नारी. नागसुगन्धा स्त्री. (नागस्येव सुशोभनः गन्धो यस्याः) नागरी स्त्री. (नगरे भवा, नगर+अण्+ङीप्) यतुर भूजङ्गाक्षी नामे. वेदो- नाकुली सरसा नागसुगन्ध । स्त्री, नागरनी स्त्री- हन्ताभीरीः स्मरतु स कथं ___ गन्धनाकुली-भावप्र० । संवृतो नागरीभिः-उद्धवदूतः । सिपि-4y[म, ठेभi नागस्तोकक न. (नागस्य नागविषस्य स्तोकमत्र कप्) પ્રાયઃ સંસ્કૃત લખાય છે જેને ‘દેવનાગરી’ પણ કહે ना. छ. (स्त्री. नागेभ्यो राति ददाति, रा+क+गौरा ङीष्) नागस्फोता स्री. (नाग इव स्फोता) नहन्ती. वृक्ष, સ્નેહી વૃક્ષથોરનું ઝાડ. नागरीट, नागवीट पुं. (नागरीमेटति, इट+क/नाग हन्ती वृक्ष-ने. नागहनु पुं. (नागस्य हस्तिनः हनुरिव) Hel नामे इव विशेषेण एटति वि+इट+क) व्यत्भियारी पुरुष, गन्ध द्रव्य. જાર, નગરની સ્ત્રીઓએ કરેલ મંગલ શબ્દ. नागरेयक त्रि. (नगर्या भवः ढक्+ञ्) नगरमा थनार, नागहस्तिन् पुं. (णागहत्थि, जै. प्रा.) में प्राथान. छैन. षि. नगरवासी, शडे. नागर्य न. (नागरस्य भावः) ना।२५j, यतुराई. नागहन्त्री पुं., नागहन्तृ त्रि. (नागान् हन्ति, हन्+तृच्+ नागलक्षण न. (नागानां लक्षणम्) सपोर्नु पक्षu. ङीष्+नागान् हन्ति तृच्) मे. 50531, सपने नागलता स्त्री. (नागः सर्पस्तद्वल्लता) मनुष्यन गुप्त ____भारनारी, थाने. भारनारी.. स्थान. (सं.), नागरवसना पाननो वेal.. नागाख्य पुं. (नाग एव आख्या यस्य) नारास२. नागलोक पुं. (नागानां लोकः) पात- रसातले स नागाङ्गना स्त्री. (नागस्य अङ्गना) all, सपिए.. ___ददृशे नागलोकमिमं यथा-हरिवंशे ८२८४।। नागाञ्चला स्त्री. (नागस्य अञ्जलमिवात्र) duvi नागवर्त्मन् पुं., नागविल, नागसरस् (न.) ते. नामे भो तो स्तम. मे ता. नागाञ्जना स्त्री. (नागस्येव अञ्जनं कृष्णवर्णत्वं यस्याः) नागवल्लरी, नागवल्लिका, नागवल्ली स्त्री. (नाग | ___, नागयष्टि श६ मी. इव दीर्घा वल्लरी/नागवल्ली+कन्+टाप/नाग इव | नागाधिप, नागाधिपति, नागाधिराज पुं. (नागानां दीर्घा वल्ली) नागवेल. अधिपः/नागानां अधिपतिः/नागानां अधिराजः) नागवारिक पुं. (नागस्य गजस्य सर्पस्य वा वारो शेषना, औरावत, श्रेष्ठसप. वारणं प्रयोजनस्य ठक्) थाना मडावत, २७५क्षी, नागानन पुं. (नागस्येव आननमस्य) पति.. સિંહ, રાજાનો હાથી, યૂથપતિ હાથી, મયૂર. नागान्तक पुं. (नागानां अन्तको विनाशकः) २७५क्षी, नागवीथी स्त्री. (नागस्येव वीथी) शम उत्तर मो२५क्षा, नोगियो, सिंड, 3 तनी 5155.. हिमi आव.स. अ. भ[- अश्विनी कृत्तिका याम्या नागानन्द पुं. (नागानां आनन्दो वयो यत्र) श्री.हर्ष नागवीथीति शब्दिता-विष्णुपुराणे २।८७९। वि. श्येमुमे, नामर्नु न.25. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy