________________
नाटित-नाडीक शब्दरत्नमहोदधिः।
१२१९ नाटित न., नाटितक त्रि. (नट्+क्त/नाटित+क) हजे इति । स्वामिनमार्यपुत्रेति । राजश्यालं
डावभाव, मेडटिंग, या. (त्रि. नट्+क्त) मवेद, राष्टियेति । समानं हंहो इति । राजानां देवेति । હાવભાવ કરેલ.
सार्वभौम भट्टे इति । भगिनीपतिमावुत्तेति संबोधयेत्नाटिन् त्रि. (नट+णिनि) नृत्य ४२८२, नाय ४२।२. सङ्गीतदामोदरे ।गणिकायां अज्जुका । विद्वति भावः । नाटेय, नाटेर पुं. (नट्या अपत्यं ढक्) नटीनो पुत्र, जनके आवुकः । कुमारे युवराज-भर्तृदारको । राज्ञि નાચનારીનો પુત્ર.
देवभट्टारको । राजसुतायां भर्तृदारिका । कृताभिषेकायां नाट्य न. (नटानां कार्यं ष्यञ्) नटर्नु इत्य, नृत्य- राज्यां देवीति । इतरासु राज्ञीसु भट्टिनी । अवध्योक्तौ
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराध-नम्- अब्रह्मण्यम् । मातरि अम्बा । बालायां वासूः । म्मालवि० १।४। - नूनं नाट्ये भवति च चिरं आयें मारिषः । ज्येष्ठाभगिन्यां अन्तिका । निष्ठायां नोर्वशीगर्वशीला-विक्रमाङ्क० १८।२९। - नाट्यं तनोषि निर्वहणम्-इत्यमाः १।७।११-१५ । सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव | नाड पुं. (नाल, लस्य डः) 'नाल' श०६ हुआ.. कृत्यविधानयोगम्-देवीभाग० १।७।३०।
नाडपित् (न.) ते. नामे ४७. षिनी आश्रम. नाट्यधर्मिका स्त्री. (नाट्यधर्मोऽस्त्यस्यां क्रियायाम् ठन्) नाडि, नाडिका स्त्री. (नड् भ्रंशे णिच्छन्नाडी+कन्टाप्)
नृत्य, गीत, वा३५. नटत्य- गीतवाद्यनृत्यत्रयं नाट्यं નાડી-શરીરમાં રહેલી નસો. ઘડી-ચોવીસ મિનિટ જેટલો. तौर्यत्रिकं च तत् । सङ्गीतं प्रेक्षणार्थेऽस्मिन् शास्त्रोक्ते 500, नानी होरी. नाडिका विच्छेदपटहः-मा० ७। नाट्यधर्मिका-हेमचन्द्राचार्यः ।
नाडिक न. (नाडिरिव प्रतिकृतिः कन्) . तनु नाट्यप्रिय पुं. (नाट्यं प्रियं यस्य) शिव, मडाव. | शा, सावी. नाट्यभाषा स्त्री. (नाट्ये प्रयोक्तव्या पात्रभेदेन भाषा) | नाडिकेल, नाडीकेल पुं. (नारिकेल रस्य डत्वम्
125igi.gei पात्री परत्वे. १५२रात दुही. हा पृषो०) नाणियेरनु, आउ.
भाषा संस्कृत, शौरसेनी, अपभ्रंश वगैरे भाषा. नाडिचीर न. (नाडिरिव चीरं यत्र) नजी-सुतर वीरवार्नु नाट्यमालक पुं. (णट्टमाल्य, जै. प्रा.) अयात. मे. साधन. गुझनो हेव.
नाडिन्धम पुं. (नाडिं धमति, ध्मा+खश्) सोनी.. (त्रि. नाट्यरासक (न.) दृश्याव्य३५७-६श्यना25.
नाडिं धमति खश्) मनत वगेरेथा श्वास. शवनार नाट्यशास्त्र न. (नाट्यस्य शास्त्रम्) भरतमुनिकृत. - नाडिन्धमेन श्वासेन-का० ३५३। शवनार. नाट्यशास्त्र.
नाडिन्धय त्रि. (नाडि धयति, धेट +खश्+मुम्) नजीथी. नाट्याङ्ग न. (नाट्यस्य अङ्गम्) साहित्यप्रसिद्ध ६२ पीना२.
Ht२i 123vi अंग-गेय५६, स्थितयाध, मासान, नाडिपत्र न. (नाडिरिव पत्रं यस्य) मे. तk us. पुष्पiBl, पछ६४, त्रि , सैन्धव, द्विगूढई, . नाडिमण्डल न. (नाडिरिव मण्डलं यस्य) Autशनी.
उत्तमोत्तम, प्रत्युत-२मानु, ६२.६. વિષુવવૃત્ત રેખા. नाट्याचार्य पुं. (नाट्यस्य आचार्चः) नायवान नाडी स्त्री. (नल् गन्धे+अच्, नड् भ्रंशे+अच् वा गौरा. शिजवनार.
डीए) शरीरमांनी. -132-नस- षडधिकदशनाडीचकमैः नाट्यालङ्कार (पु.) साहित्यप्रसिद्ध छत्रीस. 15॥२न। व्यवस्थितात्मा-मा० ५।१।२। नानीहोरी - तस्यातिमात्र નાટકના અલંકારો, કેટલાક ૬૮ ભેદ પણ માને છે. गमनाद् गतिरित्यतश्च । नाडीव यद् वहति तेन मता સાહિત્યદર્પણ” કારના મતે ૩૩ અલંકારો છે. જુઓ तु नाडी-सुश्रुते १०. अ० । नlal, सतना सा० द० २०० थी. २३२.
ઘાસની પૂળી, કમળ વગેરેની પોલી નળી, ઘટીરૂપ नाट्योक्तिः स्त्री. (नाट्ये उक्तिर्विशेषोक्तिः) 12804 5ct, xeule, पद्धति, ५२५२८, नजीमे.5 सतन
ભાષા, સ્વગત, પ્રકાશ, અપવાદિત અને જનાન્તિક शा. मेवी पानी. मोदी - आर्येति ब्राह्मणः । क्षत्रियं | नाडीक पुं. (नाडीव कायति के+क) में सतर्नु महाराजेति ! सखीं हलेति/नीचे हण्डे इति । चेटी u, भगव..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org