SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ १२१४ शब्दरत्नमहोदधिः। [नह-नागकिझल्क नह अव्य. (न च ह च) सामो मारम ७२वी, स०४०४ नाकुलि पुं. त्रि. (नकुलस्यापत्यं पुमान् इञ्) नबनो वं. हरी, नसर्नु, न इस संबंधी. नहि, ना अव्य. (न च हि च नह+बा. डा) न, नलिनाकुली स्त्री. (नकुलेन दृष्टा पीता वा, नकुल+अण+ङीप) निषेधार्थ - धूनाना मूर्धानं नहि नहि नहीत्येव कुरुते- २॥ना वनस्पति, धोजी. मोरिंग, कुक्कुट-कन्दऊद्भटः । यवतिक्ता - 2.5 तनो ४६. नहुष पुं. (नह्यते, नह+उषच्) ते. नामे से भ२६५, | नाकुसद्मन् पुं. (नाकुः सद्म यस्य) सप, साय. यंद्रवंश. स. २८%, मनुष्य ५२भेश्वर- इष्टो विशिष्टः नाक्षत्र न. (नक्षत्राणामिदम् अण्) (पुं.) नक्षत्रमास, शिष्टेष्टः शिखण्डी नहुषो वृषः-महा० १३।१४३।४७। (જેટલા દિવસોમાં ૨૭ નક્ષત્રને ચન્દ્ર એક વખત તે નામે એક નાગ. भोगवे ते.) नहुषाख्य पुं. न. (नहुष इति आख्या यस्य) तारर्नुस. नाक्षत्रिक त्रि. (नक्षत्रादागतः, नक्षत्र+ठञ्) नक्षत्री नहुषात्मज पुं. (नहुषस्य आत्मजः) ययाति. २01- ___प्राप्त थयेस, नक्षत्रन नमित्तनु- नक्षत्रगणने नैव अथ तं देशमभ्यागाद् ययातिर्न हुषात्मजः- नाक्षत्रिक उदाहृतः-शब्दरत्नावल्याम् । महा० ११७८।१४। । नाक्षत्रिकी स्त्री. (नाक्षत्रिक+स्त्रियां ङीष्) डीनी. से. नाक पुं. (न कमकं दुःखं, तन्नास्ति यत्र नभ्राडि. नि.) तनी ६u. स्व०[- नव नाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीनृपः- नाग न. (नगे पर्वते भवम्, नग+अण्) 5405, सासु वायुपुराणे । A, मे २०%ार्नु नाम. अश्वषा नक्षत्र. (पुं. नगे भवः अण्, न गच्छति नाकचर पुं. (नाके स्वर्गे नभसि वा चरति, चर्+ट) अगः, न अगः वा) स, हाथी- भेजे हेव, अड कोरे, मे. पितृहेत. भिन्नकटै गैरन्यानुपरुरोध यैः-रघु० ४।८३। भेघ, नाकनाथ, नाकनायक, नाकप, नाकपत्ति, નાગકેશર, પુત્રાગ વૃક્ષ, નાગરમોથ, ભીંતમાં મારેલો नाकषेधक, नाकाधिनाथ, नाकाधिप, 50.4, शरीरमां. २३८. . वायु- उद्गारे नाग इत्युक्तो नाकाधिपति, नाकेश पुं. (नाकस्य नाथः/नाकस्य नीलजीमूतसन्निभः-शारदातिलकटीका । सासुं, त. नायकः/नाकं पाति/नाकस्य पतिः/नाक+ નામનો એક દેશ, આઠની સંખ્યા, નાગરવેલ, શ્રેષ્ઠ सिध्+ण्वुल+नाकस्य अधिनाथः/नाकस्य अधिपः। (સમાસમાં અંતે ના શબ્દ હોય તો “શ્રેષ્ઠ અર્થ नाकस्य अधिपतिः/नाकस्य ईशः) हेवोनो २०% द्र. थाय. भ3- पुरुषनागः । (त्रि.) दू२ मारवाणु. नाक त्रि. नाकनायकनिकेतन, नाकपृष्ठ न. (न कं (पुं. णाग, जै. प्रा.) भवनपति. हेवोनीति, सुखमिति अकम्, तन्नास्त्यत्र/नाकस्य निकेतनम् । નાગકુમાર દેવતાનો મહોત્સવ, અમાવાસ્યાની રાત્રે नाकस्य पृष्ठम्) स्व०, हैवान निवासस्थान... આવતું ચાર સ્થિર કરણમાંનું ત્રીજું કરણ, આઠમા नाकपृष्ठ्य त्रि., नाकसद्, नाकिन् पुं. (नाकपृष्ठ+ તીર્થંકરનું ચૈત્યવૃક્ષ. यत नाके सीदति, सद+क्विप+नाकः वासस्थानत्वेन | नागक (पं.) सोनो २५%. नास्त्यस्य) स्व.मि२२नार ४०- स तर्पणो नाकसदां नागकन्द पुं. (नाग इव कन्दं मूलं यस्य) स्ति वरेण्यः-भट्टि० । નામે એક કન્દ. नाकवनिता स्त्री. (नाकस्य वनिता) अप्स.२८. | नाककन्यका, नागकन्या स्त्री. (नागस्य कन्यका/ नाकु पुं. (नम्यतेऽनेन, नम्+उ, नाक्यादेशश्च) २।३32, नागस्य कन्या) नागन्या, सातिनी स्त्री. पवत, ते. नामे मे. भुनि. नागकर्ण पुं. (नागकर्ण इव आकृतिः पर्णेऽस्त्यस्य नाकल पं. त्रि. (नकलस्य गोत्रापत्यं अण+नकलस्येदम अच) शत। मेन औ3. +अण) न.सनी , नोगिया , नोणिया नागकिञ्जल्क न., नागकेसर पुं. (नागस्येव किञ्जल्को संबंधी. केसरो वा यस्य) नागस२, नासरन, 3, नाकुलक त्रि. (नकुलो भक्तिरस्य वुञ्) नोगियानी पवयी, नासरनु, ८ - नलशैलेयकं पृक्का पद्मकं ચાકરી કરનાર મનુષ્ય વગેરે. नागकेसरम्-हारीते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy