SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ नष्ट-न] शब्दरत्नमहोदधिः। १२१३ नष्ट त्रि. (नश्+क्त) नाश पामेल, आये, गुप्त, | नष्टाप्तिसूत्र न. (नष्टस्य चौरेणापहतस्य आप्तेः साधनं मोवाइ गयेद- नष्टं मृतमतिक्रान्तं नानुशोचन्ति सूत्रम्) योरेवा द्रव्यानी प्राप्तिका साधन३५. मे. पण्डिताः । पण्डितानां च मूर्खाणां विशेषोऽयं मतः यिन. स्मृतः-पञ्चतन्त्रे १।३।७८ । हुष्ट ॥शयवाणु. (न.) | न नष्टि स्त्री. (नश्+क्त) ना. ना२, मान, पलायन- असंतुष्टा द्विजा नष्टा नष्ट्र त्रि. (नश्तृच्) नाथ पामना२. संतुष्टा इव पार्थिवाः । सलज्जा गणिका नष्टा नष्टेन्दुकला स्त्री. (नष्टा इन्दुकला यस्याम्) समास निर्लज्जास्तु कुलस्त्रियः-चाणक्ये ८०। नष्टचन्द्र पुं. (नष्ट. दुष्टश्चन्द्रः) सौर-भाद्र५६ महिनान | न . | नस् (भ्वा. आ. स. सेट-नसते) ४, अमन ४२. नान वाउियांनी योयनो यन्द्र- नष्टश्चन्द्रो न (भ्वा. प. स. सेट-नसति) व्यापj, व्याप्त थj - ___'सुरभिष्टमं नरां नसन्त' वेदे प्रसिद्धम् । दृश्यश्च भाद्रे मासि सितासिते । चतुर्थ्यामुदितोऽशुद्धः नस, नसा स्त्री. (नस+क्विप्+नस्+वा टाप्) 15, प्रतिषिद्धो मनीषिभिः ।। नासि... "विनसा हतबान्धवा"-भट्टि० । नष्टचन्द्रा स्त्री. (नष्टश्चन्द्रो यस्याम्) समास तिथि.. नसत्त न. (न+सट्+क्त) न. २.५॥भेस, न. जी. नष्टचेष्ट त्रि., नष्टचेष्टा स्त्री. (नष्टा चेष्टा यस्य/ थये. नष्टा चासौ चेष्टा च) नाश पामेला. येष्टावाणु, नस्त पुं. (नसते कुटिलतां प्रकाशयत्यनेन, नस्+क्त) બેભાન હાલતનું. ना नासि.- नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च नष्टचेष्टता स्त्री., नष्टचेष्टत्व न. (नष्टचेष्टस्य भावः समन्ततः-महा० ५।१३१।१०। (न. नासिकायै हितं तल्+टाप्-त्व) ४, २.वर्ग३थी. सम.. येष्टामीनी बा. त. नसादेशश्च) नासि.न. लि15२ वैध.5 प्रसिद्ध નાશ, પ્રલય, તે નામે એક સાત્ત્વિક ભાવ. પાંચ પ્રકારનું નસ્ય, છીંકણી. नष्टजन्मन् त्रि. (नष्टं जन्म यस्य) [सं.२, निरथ | नस्तक पुं. (नस्त+कन्) मन us वाधवान साधन. જન્મવાનું. नस्तस् अव्य. (नस्+पञ्चभ्याद्यर्थे तसिल्) नमi, नष्टजातक न. (नष्टं न ज्ञातं जातं जन्म जन्माधानकालो नाथ.. वा यत्र कप) ४न्म 3 न्माधाननो आम नस्ता स्त्री. (नस्त+स्त्रियां टाप्) ननु छिद्र, नusi જાણવામાં ન હોય તે. पाउ छिद्र. नष्टबीज त्रि. (नष्टं बीजं यस्य) - जीप नाश | नस्तित त्रि. (नस्ता नासाछिद्रं जाताऽस्य इतच्) नाम પામેલું હોય તેવું ધાન્ય વગેરે. પાડેલ છિદ્ર, વીંધેલ નાક, નાઘેલ બળદ વગેરે. नष्टमार्गण न. (नष्टस्य अदर्शनं गतस्य मार्गणम्) नस्तोत, नस्योत पुं. (नस्ते नासिकायां ऊतं वयनं ખોવાઈ ગયેલું શોધવું છે. यस्य/नस्यया नासारज्ज्वा ऊतः) नावाचा नाथे. बहको३- मणिः सत्र इव प्रोतो नस्योत इव नष्टश्रुतिक त्रि. (नष्टा श्रुतिः यस्य स्वार्थे क) ५, गोवृष:-महा० ३।३०।२६। કાને ન સાંભળતું. नस्य न. (नासिकायै हित, नस्+यत्) नभां थनार, नष्टसंस्मृति स्त्री. (नष्टा संस्मृतिः) नाथ पामेj, २५२५५. नाना तिर्नु, नान गु.10- वमनं रेचनं नस्यं (त्रि. नष्टा संस्मृतिर्यस्य) नु स्म२५॥ न पाएं निरुहश्चानुवासनम् । ज्ञेयं पञ्चविधं कर्म मात्रा तस्य डोय ते. प्रवक्ष्यते-वैद्यकपरिभाषायाम् ।। नष्टाग्नि त्रि. (नष्टः प्रमादात् निर्वाणमाप्तः अग्निर्यस्य) नस्या स्त्री. (नासिकायै हिता, नासिका+यत् नसादेशः) પ્રમાદ વગેરેથી જેનો ગૃહ્યાગ્નિ નાશ પામેલો હોય નાક, જાનવરના નાકનો છેદ જેમાં દોરી પરોવાય છે તેવો દ્વિજ વગેરે, જેનો જઠરાગ્નિ મંદ પડી ગયો ते- घ्राणं गन्धवहा नासा नसा नस्या च नासिकाडोय ते. भरतधृतसाहसाङ्कः । नष्टार्थ त्रि. (नष्टः अर्थो यस्य) गरीब थयेटी, हीन. | नह (दिवा. उभ. स. सेट-नह्यति+ते) wiug, तैयार नष्टाशङ्क त्रि. (नष्टा आशङ्का यस्य) निलय, नि२. | थ, स%8°४ थj. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy