SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ नागकुमार - नागपरियापनिका ] नागकुमार (पुं.) वैनागम प्रसिद्ध भवनयति हेवोनी भति शब्दरत्नमहोदधिः । नागकुमारिका, नागकुमारी स्त्री. (नागस्य कुमारीव कन् टाप् पूर्वहूस्वश्च/नागस्य कुमारीव) गणो, भ. नागकृष्णा (स्त्री.) गभ्भीयर. नागगन्धा स्त्री. ( नागस्य गन्ध इव गन्धो यस्याः ) नाकुलीकन्द नाभे वनस्पति. नागगर्भ न. (नागः सीसकं गर्भ उत्पत्तिकारणं यस्य) सिन्दूर. नागचम्पक (पुं.) नाग अंधानुं आउ, पीना सवानुं अने नानी इशा ठेवा आहारना पत्रवाणु खेड भतनुं 13. नागचूड पुं. (नागः सर्पः चूडायां यस्य) शिव. नागच्छत्रा स्त्री. (नागस्य फणेव छत्रं छादनं पत्रे यस्याः ) नागदन्ती वृक्ष नागज (नागात् सीसकात् जायते, जन्+ड) सिंदूर, डा. (त्रि. नागाद् जायते, जन्+ड) हाथीथी उत्पन्न थनार, नागथी-सर्पथी पेहा थयेस. नागजिह्नाका स्त्री. ( नागस्य जिह्वेवाकारोऽस्य) अनंतभूज વનસ્પતિ, શારિવા નામે ઔષિધ. नागजिह्विका स्त्री. (नागस्य जिह्वे यस्याः, कप् टाप् अत इत्वम्) भएासिस - मन शीला मनोगुप्ता मनोहा नागजिह्विका भावप्र० । नागजीवन न. (नागः सीसकं जीवनं यस्य) लाई. नागदत्त पुं. (नागेन दत्तः) ते नामनो धृतराष्ट्रनो पुत्र. नागदन्त, नागदन्तक पुं. (नागस्य हस्तिनो दन्त इवाकारोऽस्त्यस्य अच् नागदन्त + स्वार्थे कन् ) हाथीनो छांत, भींतमां जोडेसी जीसी, रोल्सो, हाथीद्वांत द्वीपि चर्मावनद्धश्च नागदन्तकृतत्सरुः - महा० १२ ।९८ ।१९ । नागदन्तिका स्त्री. (नागस्य सर्पस्य दन्त इव पीडादायकं पत्रं यस्याः, कप् अत इत्वम्) वृश्चिडाली नाभे વનસ્પતિ, ભીંતમાં ખોડેલી ખીલી. नागदन्ती (स्त्री.) सूर्यभूजी डूस, वेश्या. (स्त्री. नागस्य दन्त इव फलाद्याकारे यस्याः ङीष् ) भाज्या औषधि नागदमनी, नागपत्रा, नागपुष्पी स्त्री. (नागो दम्यतेऽनया, दद्+ल्युट् + ङीप् / नागदमनं पत्रं यस्याः / नागस्य पत्रमिव पत्रं यस्याः / नागस्य पुष्पमिव पुष्पं यस्याः) ञीपटी नामनी वनस्पति विज्ञेया नागदमनी Jain Education International १२१५ ला मोटा विषापहा नागपुष्पी नागपत्रा महायोगेश्वरीति च भावप्र० /- त्वन्नामनागदमनी हृदि यस्य पुंसःभक्तामरस्तो० ३७ । नागदल न. (नागस्य ताम्बूल्याः दलम्) नागरवेसनुं पान. नागदलोपम पुं. ( नागदलस्य ताम्बूल्याः उपमा यत्र ) परुषफल नाभे आड. (न.) पुरुषइजनुं इस. नागदैवत, नागनक्षत्र न. (नाग देवता यस्य अण् नाग धिष्ठितं नक्षत्रम्) अश्लेषा नक्षत्र. नागट्ठू पुं. ( नागप्रियो द्रुर्वृक्षः) समन्तदुग्धा नाभे वृक्ष. नागद्वीप पुं. (नागप्रधानो द्वीपः) ते नामे खेड जेट. नागनाथ पुं. (नागानां नाथः) शेषनाग, वासुद्धिश्रेष्ठ नाग, भैरावत हाथी. नागनामक न. (नागनामन् + क्विप्) सीसुं. नागनामन् पुं. (नागान् नामयति, नामि+कनिन् ) तुलसी. नागनायक, नागपति पुं. ( नागेषु नायकः / नागानां पतिः) श्रेष्ठ नाग, भैरावत हाथी, शेषनाग, वासुद्धि वगेरे खाह नाग राभखो. (न. नागः नायकोऽस्य) અશ્લેષા નક્ષત્ર. नागनासा स्त्री. ( नागस्य नासा) हाथीनी सूंढ. नागनिर्यूह पुं. (नाग इव निर्यूहः) लींतमां भारेली जीटी, टोल्सो. नागपञ्चमी स्त्री. ( नागप्रिया पञ्चमी) नाग पांयम, श्रावण वह पंचमी- सुप्ते जनार्दने कृष्णे पञ्चम्यां भवनाङ्गने । पूजयेन्मनसादेवीं स्नुहीविटपसंस्थिताम्देवीपुराणे । नागपद पुं. (नागवत् पदं स्थानं यस्य) खेड भतनो रतिबंध- पादौ स्कन्धे तथा हस्ते क्षिपेल्लिङ्गं भगे लघु । कामयेत् कामुको नारी बन्धो नागपदो मतःरतिमञ्जरी । (न. नागस्य पदम् ) हाथीनो पत्र, હાથીનું પગલું. नागपाश, नागपाशक पुं. (नागः पाश इव / नागपाश इव प्रतिकृतिः) वराहेवनो नागपाश, वरुनं ते नामनुं हथियार, नागाअर रतिबंध- स्वजङ्घाद्वयमध्यस्थ हस्ताभ्यां धारयेत् कुचौ । रमेन्निः शङ्कितः कामी बन्धोऽयं नागपाशकः - रतिमञ्जरी । नागपरियापनिका, नागपर्यावलिका स्त्री. (नागपरियावणिया नागपरियावलिया. जै. प्रा. ) खेड वैनशास्त्र, ૭૨ સૂત્રમાંનું એક, કાલિકસૂત્ર. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy