SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ त२५. १२१२ शब्दरत्नमहोदधिः। [नवांश-नश्वर नवांश पुं. (नवमोऽशः) २०शिनो नमो. मul, नवभो । नवीकृत त्रि. (नव+च्चि+कृ+क्त) न ४२८.. भाग- चराणां सत्रिकोणानां तच्चराद्या नवांशकाः- नवीन त्रि. (नवमेव, नव+ख न्वादेशश्च) न, नवीन. दीपिकायाम् । (पुं. नवश्चासौ अंशश्च) नको. भा., नवीभवन न., नवीभाव पुं. (नव+च्चि+भू+ल्युटતાજો ભાગ. घ) न थ. नवाङ्ग त्रि. (नवविधमङ्गं यस्य, नवं अङ्गं यस्य वा) | नवीभूत त्रि. (नव+च्चि+भू+कर्मणि क्त) न, थये. નવ પ્રકારનાં અંગવાળું, નવા અંગવાળું, તરુણ नवीयस् त्रि. (नव+अतिशये ईयसुन्) अत्यंत स्तुति शरीरवाj. (न. पुं. नवविधमङ्गं यस्य) वै शस्त्र २वा योग्य, अत्यंत. नj. પ્રસિદ્ધ એક ઉકાળો-જેમાં પાચનકારક નવ ઔષધિ नवेतर त्रि. (नवादितरः) टूर्नु-पुरा. લેવાય છે તે. नवेदस् त्रि. (न विपरीतं वेत्ति, विद+असुन् नत्रः नवागा स्त्री. (नवविधमङ्गं यस्याः टाप्) 50331शी प्रकृतिभाव) विपरीत. शान २लित-बुद्धिमान. વનસ્પતિ. नवोढा स्त्री. (नवा ऊढा) नवी ५२बी स्त्री, साहित्य नवाङ्गी स्री. (नवमङ्गं यस्याः ङीष्) नुवान स्त्री, प्रसिद्ध मे नायि.51- बलानीतं पार्श्व मुखमनुमुखं नैव कुरुते धुनाना मूर्धानं क्षिपति वदनं चुम्बनविधौ/ नवान न. (नवं च तदनं च) न मान, न धान्य हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना नवोढा श्राद्धं भोजनकं नवान्नविहितं पुत्रार्थनाशप्रदम् । वोढारं रमयति संतापयति च-रसमञ्जर्याम् । नवाम्बु न. (नवं च तदम्बु च) uk ५५0, न नवोत्तरशततम त्रि. (णवुत्तरस्य, जै. प्रा.) मे.सी. नव. ... नवोदक न. (नवं उदकम्) शमांथी न ५उसुं नवाम्बर न. (नवं च तदम्बरं च) न वस्त्र. (त्रि. नवं પાણી, ખોદીને કાઢેલું નવું પાણી, તાજું પડેલું પાણી. अम्बरं यस्य) नवा वस्त्रauj - शीर्णं रवौ -काले नवोदकं शुद्धं पातव्यं च तत् व्यहम् । सततमम्बुभिरार्द्रमिन्दौ भौमे शुचं बुधदिने च भवेद् अकाले तु दशाहानि पीत्वा नाद्यादहर्निशम्-शुद्धितत्त्वम्। धनाय । ज्ञानाय मन्त्रिणी भृगौ प्रियसङ्गमाय मन्दे मराय च नवाम्बरधारणं स्यात्-समयप्रदीपे । नवोद्धृत न. (नवम् उद्धृतम्) भाजा. (त्रि. नव+ नवाशीति स्त्री. (नवाधिका अशीतिः) नैव्याशी, नेव्याशीनी. उद्+धृ+कर्मणि क्त) पृथ्वीमाथी न मा. नव्य त्रि. (नु+स्तुतौ यत्) स्तुति १२॥ योग्य. संज्या . नवायस न. (नवभागा आयसा यत्र) 'सुश्रुत'भा. उस __ (त्रि. ननु+स्वार्थे यत्) नवीन, u. (पुं. नूयते એક લોહચૂર્ણ-નવાયસ ચૂર્ણ. इति, नु+यत्) राती Auटो... (न. नु+यत्) स्तुति. नवार्चिस् न. (नवं नूतनं अर्चिः) dus sucl. नव्यवर्द्धमान (पु.) ते नामे मे स्मृति निघt२. __ (पुं. नव अच्चींषि यस्य) मंगल ग्रह. नश् (दिवा. प. स. सेट-नश्यति) नाश पाम, नष्ट नवासिका (सी.) ते नामनो मात्रावृत्त ७६. थj, Holl. sg. नवाह पुं. (नवं च तदहश्च अहन+टच) नवा हिवस | नश् स्त्री. नश् स्त्री. (नश्+क्विप्+नश् भावे क्विप्) ५७.COथि. (त्रि. नवभिरहोभिनिवृत्तः ठञ् तस्य ___ नाशवन्त; नश, अश्वत. लुक् अच् समा.) नव. हिवस.साध्य या वगैरे. नशाक पुं (नश्यति, नश् नाशे+आकः) . तनो नविष्टि स्री. (नवा इष्टिः वेदे शक०) . यागर्नु 5 . नाम. नश्यत त्रि. (नश+शत) नाश पामत, नष्ट थ. नविष्ठ त्रि. (अतिशयेन नविता स्तोता इष्ठन् तृणा नश्यतूप्रसूतिका स्री. (नश्यन्ती प्रसूतिर्यस्याः कप्+टाप्) लोपः) भतिशय स्तुति. १२॥२. (त्रि. अतिशयेन મરેલા બાળકને જન્મ આપનારી. नवः नूतनः इष्ठन्) अत्यन्त नपुं. नश्वर त्रि. (नश्+क्वरप्) अवश्य नाशवाणु, अवतानवीकरण न., नवीकार पुं. (नव+च्चि+कृ+ल्युट/भावे वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो घञ्) नj ७२. विपश्चितः-भागवते ५।१८।४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy