SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ नवरस-नवसू शब्दरत्नमहोदधिः। १२११ विभाहित्य. २५% नी समान धन्वन्तरि वगैरे नव नवविंश, नवविंशतितम त्रि. (नवविंशति+पुरणे डट पंडितो- धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्ट - तमप्) मोगात्रीसनी. संध्या. घटकर्परकालीदासाः । ख्यातो वराहमिहिरो नृपतेः । नवविंशति स्त्री. (नवधिका विंशतिः) मीत्रीस., सभायां रत्नानि वै वररुचिर्नव विक्रमस्य । ઓગણત્રીસની સંખ્યા नवरस पुं. (नवगुणितो रसः) साहित्य प्रसिद्ध Vou | नवविध त्रि. (नव विधा यस्य) नव. २र्नु, नव. नव ५२न। २सो- “शृङ्गारहास्यकरुणरौद्रवीर- ___तरेनु, न तनु. भयानकाः । बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा नवव्यूह पुं. (नव व्यूहा यस्य) वि. मतः"-साहित्यद० । नवशक्ति स्त्री. ब. व. (नवगुणिता शक्तिः ) तंत्र॥स्त्र. नवरात्र त्रि. (नवानां रात्रीणां समाहारः तत्साधनत्वे- प्रसिद्ध नव. शस्तिमा... नास्त्यस्य अच्) नव. हिवस. साध्य यश. वगेरे, नव | नवशस्य न. (नवं च तच्छस्यंच) न माना, नj રાત્રિનું વ્રત આસો સુદ પડવેથી આરંભી નોમ સુધીનું धान्य. व्रत. (हवा पू)- मासि चाश्वयुजे शुक्ले नवरात्रे नवशस्येष्टि स्री. (नवशस्यनिमित्ता इष्टिः) नवा धान्य विशेषतः-हैमाद्रौ स्कान्दे । નિમિત્તે ઈષ્ટિ-યજ્ઞ. नवराष्ट्र न. (नवानां राष्ट्राणां समाहारः) मौ.शा.न.२ नवशायक पुं. (नवविधः शायक इव) नव. .८२ न. રાજાનો એક દેશ, નવરાષ્ટ્રનો સમુદાય. सं.19 0ति-गोवाणियो, भाजी, ती, हुमार, औजी, नव (पुं.) आगो, Susी . वाह, सवाई, २. अने. वीsu416s- गोपमाली नवचं न. (नव रुचो यत्र, नव+ऋच्+अच्) नव. तथा तैली तन्त्री मोदकवारजी । कुलालः कर्मकारश्च नापितो नवशायकाः-पराशरसंहितायाम् । यावाणु मे सूत्र. नवलक्षण न. (नवमितं लक्षणम्) नक्ष, ५२मेश्वरना. नवशशिभृत् पुं. (नवशशिनं बिभर्ति, भृ+क्विप्+तुक्) ___ मडाव, शिव. नवक्ष. नवलक पुं. (नवलग, जै. प्रा.) . नवश्राद्ध न. (नवं श्राद्धम्) भरेदाने 6देशभ२५॥ नववध, नववरिका स्त्री. (नवा चासौ वधश्च/नवो દિવસથી વિષમ દિવસે પહેલે-ત્રીજે-પાંચમે-સાતમે वरोऽस्त्यस्याः, नववर+ठन्+टाप्) नवी वाई, नवी. નવમે તથા અગિયારમે દિવસે કરવામાં આવતું શ્રાદ્ધ. नवशत न. (नवाधिकं शतम्) असो. नव.. ५. २८. स्त्री- असंभवद्धनरसा शतालिगणसेविता। नवषष्ट, नवषष्टितम त्रि. (नवाधिका षष्टिः पूरणे करं न सहते राजन् । भूमिर्नववदूरिव-व्यर्थकाव्यम्। डट/तमप) अगो .तर ... नववर्ष पुं. न. (नवमितं वर्षम्) न43. (पुं. नव+वृष्+ नवषष्टि स्त्री. (नवाधिका षष्टिः) मते२, भावे घञ्) न वर्ष. અગણોતેરની સંખ્યા. नववल्लभ पुं. (नवश्चासौ वल्लभश्च) नवो पति, नवो नवसप्तति स्त्री. (नवाधिका सप्ततिः) भगया.., uel. (न. नवानां वल्लभम्) -1.3 तर्नु, અગણ્યાએંશીની સંખ્યા. सर. (त्रि. नवो वल्लभो यस्य) नवाने. वायु-नj नवसप्ततितम त्रि. (नवाधिका सप्ततिः+पूरणे तमप्) જેને વહાલું હોય તે. અગણ્યાએંશીમું. नववस्त्र न. (नवं च तद् वस्रं च) नवु नलि धोयेj १२०, व च तद् वस्त्र च) नवुना धाया वस्त्र, नवसप्तदश पं. (नव च सप्तदश च स्तोमा यस्य+ड) आई वस्त्र. (त्रि. नवं वस्रं यस्य) नवा वस्त्रवाणु.- તે નામે એક અતિરાત્ર યાગ. धातानुराधवसुपुष्यविशाखहस्ता-चित्रोत्तराश्विपवनादिति नवसादर (न), नवसार पुं. (नवो सारो यस्य) शता रेवतीषु । जन्मसंजीव-बुधशुक्रदिवोत्सवादौ धार्यं नवं ચૂનાનો પાણી સાથે દોલાયન્ટથી ઉકાળેલ ઉકાળો, वसनमीश्वरविप्रतुष्टौ-समयप्रदीपे । नवसा२. नवद्वीप पुं. (णवदीअ, जै. प्रा.) ciuek प्रण्यात नवसू, नवसूति, नवसूतिका स्त्री. (नवं सूते, सू+क्विप् नग२ “नiहीय.” +नवा सूतिः प्रसवो यस्याः/नवा सूतिः प्रसवो यस्याः, नवावास्तु पुं. (नवं वास्तु यस्य) 9.5 २०%र्षिनु नाम.. | कप+टाप) o वियाये.सी. २॥य, 10 सुवावा. स्त्री.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy