SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ११७० સાધ્વી, અંધકવૃષ્ણિ રાજાની રાણી, શિવ રાજાની એ નામની રાણી, શ્રેણિક મહારાજાની રાણી, ધારણ डरनारी.. शब्दरत्नमहोदधिः । धारणीय त्रि. ( धारि कर्मणि अनीयर्) धारा ४२वा યોગ્ય, પોષણ કરવા યોગ્ય. (પું.) તે નામનો એક मुंह धारणीययन्त्र न. ( धारणीयं यन्त्रम्) ધારણ કરવા योग्य तंत्र, यंत्र. धारा ४२वाना धारय, धारयत्, धारयितृ (धारि+ण/ धारि+शतृ-तृच्) धारा ४२नार- त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम ! - महा० ५/९५/८ । धारा ४२तु, वाडेगार, -भाहीतगार, पोषण रतु. धारियित्री स्त्री. ( धारि तृच् ङीष् ) पृथिवी.. धारयिष्णु त्रि. (धृ + णिच् + इष्णुच् ) સ્વભાવવાળું. धारयिष्णुता स्त्री, धारयिष्णुत्व न. ( धारयिष्णोर्भावः तल् टाप्-त्व) धाराशीवप. धारयु त्रि. ( धारमभिषवमिच्छति क्यच् वेदे न दीर्घः धारयुर्धारावान् मत्वर्थीयो युरिति भाष्ये ) धारावाणुं, અભિવર્ષણની ઇચ્છાવાળું. धारवाक त्रि. ( धार्यते धारि कर्मणि अच् धारो धार्यो वाकः स्तोत्रं येन) स्तोत्र धारण ४२नार ऋत्वि वगेरे. धारा स्त्री. ( धार्यन्ते अश्वाः यया, धृ+ णिच् + अङ्) घोडानी खेड प्रहारनी गति -अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुमव्यतिकीर्णरूपाः शिशु० ५ /६० । (स्त्री. धार्यते अनया अत्र वा, धारि + अङ्) नही, वृष्टिवरसाह, थाऊडानी घेरावो, पारधि, सैन्यनी जय रघ संतति - उत्पपात ततो धारा वारिणो विमला शुभामहा० ६।११८।२४ | पात्रनु साडु, रथनुं य - आभाति वेला लवणाम्बुराशेर्धारानिवद्धेव कलङ्करेखा-रघु० १३ । १५ । गुशनो उत्र्ष, पर्वतनी ढणती जाऊ, गिरिरि, न्याय, वरसाहनी धारा -सहस्राक्षं शतधारमृषिभिः पावनं कृतम् - याज्ञ० १ । २८० । - आबद्धधारमश्रु प्रावर्तत दश० ७२ । जडूग वगेरेनी धार तर्जितः परशुधारया मम- रघु० ११।७८ । -ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषि-र्व्यवस्यतिशाकुं० १ । खाज३, डीर्ति, सरजामा, धर्म, लो४रानी રાજધાની, આંબલીનું ઝાડ, વનસ્પતિ ગળો, વનસ્પતિ क्षीर-डाडली. Jain Education International [ धारणीय- धारावनि धाराकदम्ब पुं. ( धाराकालोपलक्षितः कदम्बः) वर्षााणमां જેને ફૂલ આવે છે તેવું કદંબ વૃક્ષ. धारागृह न., धारावारिकलयन पुं. (धारायन्त्रयुक्तं गृहम् / जै. प्रा. धारावारियलेण) हुवाशवाणुं घर. धाराङ्कुर पुं. (धाराया अङ्कुर इव) जारी वरसाछ, સૂક્ષ્મ દૃષ્ટિ કણ, વરસાદનો કરો, શત્રુને હલકો ગણી સેના સહિત તેના ઉપર આક્રમણ કરવું તે. धाराङ्ग पुं. (धारा अङ्गमिवास्य) तलवार, ते नामनुं તીર્થ સ્થાન. धाराट पुं. (धारायै अटतीति, अट् + अच् धारया अटति वा) भात, जपैयो, घोडी, अश्व, महोन्मत्त हाथी. (पुं. धारां अटति वर्षणीयत्वेन प्राप्नोति) भेघ. धाराटी स्त्री. (धाराट स्त्रियां जातित्वात् ङीष् ) यात पक्षिशी, घोडी. धाराधर पुं. (धारायाः धरः, धृ + अच् यद्वा धारां धरति इति) भेध- रे धाराधर ! धीर ! नीरनिकरैरेषा रसा नीरसा शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया । एकान्तेन भवन्तमन्तरगतं स्वान्तेन संचिन्तयन् आश्चर्यं परिपीडितोऽभिरमते यच्चातकस्तृष्णया -उत्तरचातकाष्टके । तरवार. धाराध्रुव न. (धारायाः ध्रुवम्) द्विनारी, डोई वस्तुनी सीमा अगर डिनारी- स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति - शकुं० १ १९८ । धाराध्वनि पुं. (धारायाः ध्वनिः) वरसाहनी धारनो અવાજ, તલવારની ધારનો અવાજ. धारानिपात, धारापात पुं. (धारायाः निपातः /धारायाः पातः) पाशीनो प्रवाह, वरसाह, पाशीनी धारनुं पडवु, तलवारनी घारनुं पडवुं धारापातैस्त्वमिव कमलान्यभ्यवर्षन् मुखानि' - मेघदूत० । धारापूप न. (धाराख्यम् अपूपम्) खेड भतनो भासपूडो, अपूप. धाराफल पुं. (धारा असिधारेव फलेऽस्य) मनवृक्ष. धारायन्त्र न. ( धारायाः जलधारायाः प्रस्रवार्थं यन्त्रम् ) हुँवारी, जयन्त्र धाराल, धारावत् त्रि. ( धारा अस्ति अस्या सिघ्मा० लच् / धारा + मतुप् ) धारवाणुं, धारावाणुं, तीक्ष्ण जग वगेरे. (अव्य. धारा तुल्यार्थे वत्) धारानी पेठे. धारावनि स्त्री. (धारायाः अवनिरिव) वायु, पवन. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy