SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ धारावर-धार्मपत शब्दरत्नमहोदधिः। ११७१ धारावर पुं. (धारया जलधारया आवृणोत्याकाशम् । वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनःवृ+अच्) भेघ. मनु० १२ १०३ । ४२४४४२, हेवा.६८२, धारवाणु, अंथना धारावर्ष पुं. धारावारि न. (धारया सन्तस्या अविच्छेदेन अर्थने, घा२७८ ४२नार. -ग्रन्थतात्पर्यज्ञः । (पुं.) वर्षः। धारायाः वारि) धारा २सा६, माविछिन पी.सुवृक्ष. વૃષ્ટિ, તે નામનો એક રાજા, ધારાથી પડતું પાણી. धारु त्रि. (धयति पिबतीति, धेट पाने रुः) पीनार, धारावारिक त्रि. (जै. प्रा. धारावारिय) यां धाराथी. पीवान स्वभावामु -वत्सो धारुरिव मातरं तं પાણી પડતું હોય તે ફુવારો વગેરે. प्रत्यगुपपद्यताम्-अथर्ववेदे ४।१८।२। घाववाना धारावाहिक, धारावाहिन् त्रि. (धारया सन्तत्या वहति, અભ્યાસવાળું. वह+णिनि क/ धारया सन्तस्या वहति, वह+णिनि) | धारेश्वरी स्त्री. (धारायाः तन्नामपुर्याः ईश्वरी) घास ધારાપૂર્વક એક સાથે વહેતું, સંતતિ વડે પડનાર, नगरीत. नामनी में हेवी- “अद्य धारा निराधारा ક્રમે ક્રમે એક સાથે પેદા થતું, ગૃહીતને ગ્રહણ કરનાર. भोजराजे दिवंगते'"-भोजप्रब० ।। धाराविष पुं. (धारायां विषस्य यद्वा धारैव विषमिव धारोष्ण न. (धारायां दोहनेन निर्गमकाले उष्णम्) तरत. यस्य प्राणनाशकत्वात्) aisी. तसवार. घोडेगुं दूध, ५७८. शेउनुं दूध- "धारोष्णं त्वमृतं धारासम्पात, धारासार पुं. (धाराणां सम् सम्यक्पातो पयोभ्रमहरं निद्राकरं कान्तिदम् । वृष्यं बृंहणमग्नि यत्र। आसरणं आसारः, सृ+घञ् धारायाः आसारः) वर्धनमति स्वादुत्रिदोषापहम्"-राजनिर्घ० । भूशणधार १२सते. महावृष्टि -धारासारैर्महती धार्तराज्ञ पुं. (धृतराज्ञोऽपत्यं पुमान् अण्) धृत.२.२. वृष्टिर्बभूव-हितो० ३। -धारासंपात आसारस्त्रितयं चापि २८%ानो पुत्र. कुत्रचित्-शब्दरत्नावली । धार्तराष्ट्र पुं. (धृतराष्ट्रस्यापत्यं पुमान् अण्) हुर्योधन धारास्नुही स्त्री. (धारायुता स्नुही) ३५ पारवाणो. थोर. वगैरे धृतराष्ट्र २ना पुत्र. - लाक्षागृहानलविषानसभाधारिका (स्री।) घडी. ना. 1, ७ क्षानी 2.5 घडी.. प्रवेशैः प्राणेषु वित्तनिवहेषु च नः प्रहत्य । (स्री. जै. प्रा. धारिआ) घा२९. २नारी स्त्री. आकृष्टपाण्डव वधूपरिधानकेशाः स्वस्था भवन्ति धारिणी स्त्री. (धारिन्+डोष्) पृथ्वी, शामजान 13, मयि जीवति धार्तराष्ट्राः-वेणीसंहारे १। (पुं. धृतराष्ट्रवंशे १४ हेव. स्त्री -शची वनस्पती गार्गी धूम्रोर्णा भवः अण) धृतराष्ट्र नामाना सपना वंशम उत्पन्न रुचिराकृतिः । सिनीवाली कुहू राका तथा चानुमतिः थयेक नागविशेष. (पुं. धृतराष्ट्रे सुराजदेशे भवः शुभा ।। आयतिर्नियतिः प्रज्ञा सेला वेला च नामतः अण) tu ५॥ भने आजी यांयवाणो स. . एतच्चतुर्दश प्रोक्ता धारिण्यो देवयोषितः-वह्निपुराणे । निष्पतन्ति धार्तराष्ट्राः कालवशान्म-दिनीपृष्ठेधा२।। ७२नारी, पोष, १२नारी. (स्त्री. जै. प्रा. वेणी० १।६। धारिणी) मिथिलाना तिशत२५% नी २५0, 8- धार्तराष्ट्रपदी स्त्री. (धार्तराष्ट्रस्य हंसभेदस्य पाद इव २५% नी. २७, पण २५% न. २०७k नाम, सगुए पादो मूलामस्याः ङीष् पद्भावश्च) स५६ नमानी સ્ત્રી, રૂપી રાજાની રાણીનું નામ, અઢારમા જૈન તીર્થકર | લતા વનસ્પતિ. सारनाथ टननी. सन अधिष्ठात्री हेवी, यंपा धार्तराष्ट्री स्त्री. (धृतराष्ट्रस्यापत्यं स्त्री. ङीप्) धृतराष्ट्रनी નગરીના જિતશત્રુ રાજાની રાણીનું નામ. પુત્રી અને દુર્યોધનની બહેન દુઃશલા. धारित त्रि. धारितक न. (धृ+णिच् क्त/धारित स्वार्थे धात्रय पुं. (धृतायाः अपत्यम् ढक्) धृता नामनी. क) पा२९॥ ४२j, घारे (न.) अश्वनी में तनी स्त्रीनो पुत्र. गति. धार्म त्रि. (धर्मस्येदमण्) धर्म संoil, धनु. (त्रि. धारिन् त्रि. (धारतीति, धृ+णिनि धार ऋणमस्त्यस्येति ___ धर्मप्राचुर्ये अण्) धर्ममय. इन् वा) घा२९५ ४२ना२ -पादाम्भोरुहधारि०- धार्मपत पुं. (धर्मपतेरपत्यम् अण्) धर्मपतिनो पुत्र गीत० १२. । अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो | (त्रि. धर्मपतेरिदम् अण) धर्मपतिनु, धपति. संधी.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy