SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ धामनिका-धारणी] शब्दरत्नमहोदधिः। ११६९ धाम स्वायंभुवं ययौ -कुमा० २।१६ - सहते न | च निर्दोषमिष्ट लघु तच्चं नित्यं गुणाधिकं व्योम्नि जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम्-किराते गृहीतमाहुः ।। सामुद्रसलिलं शीतं कफवातकरं गुरु । २१४७। शरीर, ते४, न्ति, प्रभाव, टि२५- पतत्यधो चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद् भवेत् । धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः- राजनिघण्टः । मे तनो. पाषा, ४२४, सीमा, शिशु० १।२। स्थान- त्रिषु धामसु यद् भोग्यम्- १२सा६, भीनमा ५.उदो भाउ, घरो. (त्रि. धृ+णिच् पञ्चदश्याम् ७।२१४ । ०४न्म, ५२मेश्वर, धन, श्रेष्ठ , +अच्) घा२५॥ ४२नार. स्वभाव. धारक त्रि. (धारयति धारि+ण्वल) घा२५ १२८२, धामनिका, धामनी स्री. (धामन्येव स्वार्थे क टाप् ७२४६८२, हेवा६२. (पुं. धरति जलादिकमिति, पूर्वहस्वश्च/धमनी स्वार्थे अण्+ ङीष्) मा. धृ+ण्वुल्) MA-तोटो वगेरे पात्र -उत्पन्नममृतं तत्र धामनिधि त्रि. (धाम्नां निधिः) तनो भंडा२ - __महावीर्यपराक्रमम् । तस्यायं धारणार्थाय कलसः ___ 'धामनिधिस्तनन्धयः' -चन्द० । (पुं. धामानि किरणानि परिकीर्तितः -देवीपुराणे । निधीयन्तेऽत्र, नि+धा आधारे कि) सूर्य. धारका स्त्री. (धरति लिङ्गमिति वेदे इत्वं न) स्त्रीनी. धामभाज् पुं. (धाम यज्ञस्थानं भजते, भज्+ष्वि) यश योनि. સ્થાનમાં પ્રાપ્ત થનાર દેવ. धारण न., धारणक त्रि. (धारि+ल्युट धृ णिच् भावे धामवत् त्रि. (धाम+मतुप्) तमय, वाणु, टेडी, ल्युट/धारण कन्) धा२५॥ ४२, संरक्ष। ४२ ते, श्रीमंत, धनवान, ५.२3भवाणु, घरवाणु. वियार, अड ७२वू. (त्रि. धारयति धारि+ल्युट) धामशस् अव्य. (धाम्नि धाम्नि इत्यर्थे शस्) स्थाने. ધારણ કરનાર, કરજદાર. __ स्थाने, 80.85, धे२ घे२, शरी३ श२३. धारणा स्त्री. (धार्यते या सा, धृ+णिच्+युच् टाप्) धाममार्गव पुं. (धाम्नो मार्ग पन्थानं वातीति वा गतौ 2.5 प्र.51२नी. बुद्धि -इन्द्रियाणि मनः प्राणो ज्ञानमायुः ___ क) वनस्पति अघाट, पातघोषा नामानी. वनस्पति. सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाऽहङ्कारमेव धाय, धायु त्रि. (दधाति धारयतीति धा+युक् ण/ च ।। - याज्ञ० । -धी धारणावती मेधा-अमर० । धा+यक+उण) धा२७, धा२५५ ७२ना२ -ददैर्दःखस्य भनन स्थि२५ - धारणेत्युच्यते चेयं धार्यते माग्भ्यो धायरामोदमुत्तमम्-भट्टि० ६७९। विशिष्ट. यन्मनस्तया । ते नामे में योगk अंग- प्राणायामा धायस् त्रि. (दधतीति, धा+असुन् यक्) धा२५५ ७२ न२, दशाष्टौ च धारणा साऽभिधीयते-गारुडे २३० अ० । पौष ४२॥२. (न धेट पाने भावे असुन्) पीj, વિચારણા શક્તિ, અમુક દેશમાં ચિત્તને સ્થિર કરવું પાન કરવું. ते -परिचेतुमुपांशु धारणा-रघु० ८।१८। -ध्येये चित्तस्य धाय्य पुं. (धीयते आश्रीयते मङ्गलार्थमिति धा कर्मणि स्थिरबन्धनम्-हेमचन्द्रः । मीना न्यायाभि ण्यत् युक्) पुरोहित, २. (त्रि. धाय्यायां भवः स्थिति. (स्री. जै. सा. धारणा) भतिशानन में પ્રકાર, સ્મૃતિ-ધારણા, ધારણા નામનો વ્યવહાર, જેના यत् यल्लोपाल्लोपौ) घाय्या नामानी याम थनार. ઉપર આડઅસર રહે છે તે થાંભલી, મનની સ્થિરતા धाय्या स्त्री. (धीयतेऽनया समित् धा करणे ण्यत् टाप्) -'अवग्रहहावायधारणाः' -तत्त्वार्थ० ।। સામધેની ઋચા. धारणामय त्रि. (धारणा+मयट) घा२९unj, योuधार पुं. (धृ भावे अप्) ५३२-१२वा२. वगैरेनी धार, ભ્યાસમાં લીન, આસક્ત. viमी२, १२साहनी घार, ७२४-*1. (न. धाराया धारणाव्यवहार पुं. (जै. प्रा. धारणाववहार) व्यवहारइदम् अण् धार्यते इति, धृ+णिच्+घञ् वा) व२सार्नु विशेष. ५. of अने, सामुद्र ४- यदा स्यादाश्विने धारणासंस्कार पुं. (धारणारूपः संस्कारः) घा२७॥ ३५. मासि सूर्यः स्वातीविशाखयोः । तदाम्बु जलदैर्मुक्तं સંસ્કાર, મતિજ્ઞાનનો એક ભેદ. गाङ्गमुक्तं मनीषिभिः ।। अन्यदा मृगशीर्षादिनक्षत्रेषु धारणी स्त्री. (धार्यते शरीरमनया, धृ+णिच्+ल्युट+डीप्) यदम्बुदैः । अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम् ।। स्थि२५j, नी, श्रेए, पति, मौद्धोनी. से. मंत्र.. गाङ्गं जलं स्वादु सुशीतलं च रुचिप्रदं पित्तकफापहं | (स्त्री. जे. प्रा. धारणी) अगियारमा तीर्थ.5२भुण्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy