SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ११६८ शब्दरत्नमहोदधिः। [धान्यकल्क-धामन् धान्यकल्क न. (धान्यस्य कल्कम्) घान्यनो ४८७. | धान्यश्रेष्ठ पुं. (धान्येषु श्रेष्ठः) मे तन महा धान्यकोष्ठक न., धान्यनिधि पुं. (धान्याय धान्यरक्षणाय । योणा. यत् कोष्ठकं गृहम्/धान्यस्य निधिः) अना भरवानी. | धान्यसार पुं. (धान्यस्य सारः) घान्यनो सा२. डो81२, धान्य नजवानी सुंदी, मराठी-गोगो वगैरे. धान्याकृत् त्रि. (धान्यं कर्षणादिना करोति, कृ+क्विप् धान्यगिरि, धान्यपर्वत, धान्याचल, धान्यशैल पुं. ___ वेदे पूर्वपददीर्घश्च) त. (दानार्थे कल्पितः धान्यमयः गिरिः पर्वतः-अचल:- धान्यान (न.) वैद्य..शस्त्र प्रसिद्ध समाउनेभा२वामा शैलो वा) हानार्थे साधान्यनो पर्वत-मोटो ढगलो. ઉપયોગી સડાવેલ ધાન્યની કાંજી. धान्यचमस पुं. (चम्यते भक्ष्यते इति, चम्+असन् धान्याम्ल न. (धान्यात् धान्यविकारात् जातं अम्लम्) धान्य स्विन्नधान्यमेव चमसः) पावा. sile.s, sics -धान्याम्लं धान्ययोनित्वात् प्रीणनं धान्यत्वच स्री. (धान्यस्य त्वम्) घान्यनु-मनान, शेत. लघु दीपनम्-भावप्र० । धान्यधेनु स्त्री. (धान्यनिर्मिता धेनुः) हानार्थे धान्यनी. | धान्यायन पुं. (धन्यस्य गोत्रापत्यं पुमान् कण्ड्वा . रस्सी. 04- विषुवे चायने वापि कार्तिक्या तु | फक्) घन्य नामना षिनी गोत्र. विशेषतः । तदिदानी प्रवक्ष्यामि धान्यवेनुविधिं परम्- | धान्यारि पुं. त्रि. (धान्यस्यारिः) धान्यनो शत्रु, ४२ वराहपु० । माहि. धान्यपञ्चक न. (धान्यानां पञ्चकम्) सिधान्य, धान्यार्थ पुं. (धान्यरूपोऽर्थः) धान्य३५. धन. વીહિધાન્ય, શિબિધાન્ય, શૂકધાન્ય, ક્ષુદ્ર ધાન્ય, એ | धान्याथिन् त्रि. (धान्यार्थः अस्त्यस्य+इनि) धान्य.३५ પાંચ પ્રકારનાં ધાન્ય. धनवाj. धान्यबीज, धान्याक न.,धान्या स्त्री धान्यास्थि न. (धान्यस्य अस्थीव) धान्यनु, शेत. बीजमस्य/धान्याक स्वार्थे अण् धान्यं अकति धान्योत्तम पुं, धान्योत्तमा स्री. (धान्येषु उत्तमः। सादृश्यत्वेन प्राप्नोति/धन्या पृषो. साधुः) धा।- धान्येषु उत्तमा) योगा, सि. धान्य, ॥२. ओथभी२. धान्व, धान्वन त्रि. (धन्वदेशे भवः अणः वोपधत्वेऽपि धान्यभक्षक पुं. (धान्यं भक्षयतीति) . तना. नानी. वेदे निपातनात् टि लोपः/धन्जवनि मरुदेशे भवः य.सी. (त्रि.) मना४ जाना२. अण लोके न टि लोपः) भरदेशमा उत्पन्न, थना२. धान्यमातृ पुं. (धान्यं मिमीते मा+तृच्) घान्य मा५॥२. धान्वन्तर त्रि. (धन्वन्तरेरिदम्) धन्वन्तरिनु, धन्वन्तरि धान्यमाय पुं. (धान्यं मातीति मा+ण युक्) धान्य, संबंधी. वयन॥२. म.न.४नो व्यापारी. (त्रि.) घान्य मापन८२. धान्वन्तर्य त्रि. (धन्वन्तरिः देवता यस्य ण्यत्) धन्वन्तरि धान्यराज पुं. (धान्यानां राजा टच् यद्वा धान्येषु राजते જેનો દેવ છે એવો હોમ વગેરે. रज्+अच्) ४. धाम न. पुं. (धीयते द्रव्यजातमस्मिन्निति यद्वा दधाति धान्यराशि पुं. (धान्यानां राशिः) धान्यनो ढगा- __गृहस्थादिकम् इति, धा+मनिन्/धा. बा. मन्) ते. ___ 'वेधसा विरचितैरिव धराधरैर्धान्यराशिभिः' -जी. च.। નામે એક દેવગણ. धान्यवत् त्रि. (धान्य मतुप मस्य वः) धान्य वाणु, धामक पुं. (धानक पृषो.) भ८५, परिभा॥. (अव्य. धान्य तुल्यार्थे वत) धान्यना पेठे. धामकेशिन् पुं. (धाम ज्योतिरूपः केशोऽस्त्यस्य इनि) धान्यवनि पुं. (धान्यस्य वनिः राशिः) धान्यनो ढा- તેજોમય કિરણ યુક્ત સૂર્ય. समूड. धामच्छद पुं. (धामानि छादयति, छादि+क्विप् पूर्वहूस्वश्च) धान्यवर्द्धन न. (धान्यस्य वर्द्धनं वृद्धिर्यस्मात्) धान्यनु ઓછાને પૂર્ણ કરનાર અને વધારે હોય તેને સરખું વ્યાજ, એક પ્રકારની ધાનની વાડી-વ્યાજ. २ना२. धान्यवीर पुं. (धान्येषु वीर इव बलहेतुत्वात्) १७६. धामन् न. (दधाति गृहस्थादिकं धीयते द्रव्यजातमधान्यशीर्षक न. (धान्यस्य शीर्षकमग्रभागः) धान्यk मस्मिन्निति वा, धा+मनिन्) घ२ -पुण्यं यायात्रिभुवनકણસલું, ધાન્યની માંજર. गुरोर्धाम चण्डीश्वरस्य-मेघ० १३। -तुरासाहं पुरोधाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy