SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ दास्यमान–दिक्चक्रसार] शब्दरत्नमहोदधिः । १०५५ दास्यमान त्रि. (दा+कर्मणि स्यमान) भविष्यासभा | दाहिन्, दाहुक त्रि. (दहतीति दह् + णिनि दहतीति, दह દાનમાં આપવા લાયક કોઈ વસ્તુ, ઓગણીસ પિણ્ડ આપવાનાં સ્થાનો. बाहुलकात् उकञ्) छाउ २नार, जनार दाह्य त्रि. ( दग्धुं योग्यम् दह् + ण्यत्) जणवा जाणवा दास्त्र न. ( दस्रौ देवतेऽस्य अण्) अश्विनी नक्षत्र. दाह पुं. (दह् + भावे घञ्) जाणवु, जाजी नांज तदभावे च नृपतिः कारयेत् स्वकुटुम्बिना । तज्जातीयैर्नरैः सम्यक् दाहाद्या सकलाः क्रियाःमार्कण्डेये ३० | २३ | -छेदो दंशस्य दाहो वामालवि० ४।४ । ताय, संताप, गरमी. दाहक पुं. (दहति दह् + ण्वुल्) अग्नि क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । राजपत्न्याभिगामी च दग्धव्यास्तु कटाग्निना-याज्ञवल्क्ये २।२८५ । चित्रानुं (त्रि.) બાળનાર, દહન કરનાર. दाहकाष्ठ न. (दाहस्य दाहार्थं काष्ठमस्य) खेड भतनुं अगर. (न. दाहार्थं काष्ठम्) जाणवानुं श्रेष्ठ. दाहघ्न न. ( दाहं हन्ति हन्+टक्) जगतराने नाश કરનારું ઔષધ. दाहज्वर पुं. (दाहप्रधानो ज्वरः) गरमीनी ताव, शरीरमां जणतरा डरनारो भ्वर-ताव- पीतं वृश्चिकमूलं तु पर्युषितजलेन वै । सार्द्धं विनाशयेद् दाहज्वरं च परमेश्वर । गारुडे १९३ अ० । दाहदा स्त्री. ( दाह + दा+क+टप्) नागरवेल. दाहन न. (दह् + णिच् भावे ल्युट् ) जाणवु, डाम हेवी -कलौ कलुषशुष्केध्मदाहनायाग्निरूपिणी- ब्रह्मवैवर्ते। दाहनागुरु न. ( दाहनस्य दाहनाय वा अगुरु ) खेड જાતનું અગર. दाहमय त्रि. (दाहेन प्रचुरः प्रचुरार्थे मयट् ) पुष्ण हाल કરનાર, દાહમય. दाहवत् त्रि. (दाहोऽस्यास्तीति मतुप् ) छाडवाणु, जगतरावाणु, संतापवाणु, गरमीवाणु (अव्य. दाह+तुल्यार्थे वत्) ६ls ठेवु, ताप ठेवु, गरमी ठेवु दाहसर पुं., दाहसरस् न. (दाहार्थं स्त्रियतेऽसौ सृ + आधारे अ दाहार्थं स्त्रियते गम्यतेऽस्मिन्निति) मशार, स्मशान. दाहहरण त्रि. (दाहो ह्रियतेऽनेन हृ + ल्युट् + णिच् कर्तरि ल्युवा) छाडने दूर डरनार, छानो नाश ४२नार. (न. दाहस्य हरणं यस्मात् हृ + ल्युट् ) वीरानुं भूज, સુગંધીવાળો ખસ. दाहागुरु न. ( दाहस्य दाहार्थमगुरु ) खेड भतनुं अगर. Jain Education International योग्य. दिक्क पुं. (दिक्षु कायते कै+क) वीश वर्षनुं हाथीनुं जयं. दिक्कन्या स्त्री. (दिश एव कन्याः) हिशा३५ न्या. दिक्कर पुं. (दिशं स्त्रीमुखदशनं करोति कृ+टच्) युवान, तरुरा, शिव, महादेव - दिक्करस्तरुणः प्रोक्तस्तथा शम्भुश्च दिक्कर:- कालिकापु० ८२ अ० । दिक्करवासिनी स्त्री. (दिक्करे शिवे वासिनी वस्+ णिनि + ङीप् ते नामे खेड हेवी एवं दिक्करवासिन्याः कथितः पूर्ववत् क्रमः । यं श्रुत्वा नाशुभं किञ्चिदाप्नोति श्रवणे रतः कालिकापु० ८२ अ० 1 दिक्aरिका स्त्री. (दिक्करिणो दिग्गजस्य सकाशात् कायते शोभतेकै + + ततष्टाप् इत्वम्) ते नाभे खे नही. -तस्य पश्चिमभागे तु नदी दिक्करिकाह्वया । दिग्गजक्षेत्रसंजाता तेन दिक्करिका स्मृता- कालिकापु० ८२ अ० । (स्त्री. दिक् दन्तदंशनं, करिका नखक्षतरेखा यस्या वा ) युवान स्त्री -यत्र सार्द्धं शैलपुत्र्या जलक्रीडां सदा हरः (कुरुते ) । कालिकापु० ८२ अ० । दिक्करिणी स्त्री. (दिक्करिन् स्त्रियां ङीष्) हिशानी हाथिसी. दिक्करिन् पुं. (दिक्षु स्थितः करी) भैरावत वगेरे, हिशाखना हाथीओ- 'ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः' अमरे । दिक्करी स्त्री. (दिशः वर्तुलाकारा दन्तक्षतभेदाः, करी च नखक्षतभेदाः यस्याः सा संज्ञात्वात् न कप् दिश् + कृ + टच् + ङीप् ) दुवान स्त्री. दिक्कुमार (पुं.) वैनशास्त्र प्रसिद्ध खेड छेवगा, भुवनपति हेवनी खेड भति विशेष. तथा च- 'भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदि कुमाराः ' तत्त्वार्थसूत्रे । दिक्चक्र, दिक्चक्रवाल न. ( दशां चक्रम्/दिशां चक्रवालं मण्डलम् ) हिशाय, हिशाखोनो समूह (न. जै. प्रा. दिसाचक्कवाल) खेड प्रहारनुं तय दिक्चक्रसार पुं. (जै. प्रा. दिसाचक्कसार) विद्याधरोनुं खेड नगर. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy