SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १०५४ शब्दरत्नमहोदधिः। [दाश्वस्-दास्य दाश्वस् त्रि. (दाश्+दाने दाश्-हिंसने च क्वसु) dो । दासमीय त्रि. (दसमे देशभेदे भवः, दासं शूद्रं मिमते सापडं डोय ते. हाता- तस्मै मुनिदोहदलिङ्गदर्शी | ताः दासम्यः तासु भवो वा छ) समद्देशमा उत्पन्न दाश्वान् सुपुत्राशिषमित्युवाच- रघु० १४।७१। ४२, થનાર, ગૃહસ્થ શૂદ્રમાં અભિરત સ્ત્રીથી ઉત્પન્ન થનાર. डिंस, डिंसा ७२नार. दासवेश पुं. (दासस्य दस्योर्विशः नाशः) योरोनो ना.. दास् (दास्-दाने, भ्वा. उभ. सक. सेट-दासति, दासते) दासिका स्त्री. (दासति आत्मानं दास्+ण्वुल+टाप् अत हे, ॥५. (दास्-वधे, स्वा. पर. सक. सेट- त्वम्) हासी, शूद्र तिनी स्त्री, वेश्या. दास्नोति) 61२ भारj, भारी नinj, पी3. दासित त्रि. (दास्+क्त+इट्) ३९, 63j, न॥२॥ दास पुं. (दासति दन्स् दशने ट+नस्य आत्वम्) शूद्र रेडं.. -यो दासं, वर्णमधरं गुहाकः-ऋग्वेदे २।१२।४ । दासी स्त्री. (दासति ददाति आत्मानं दास्+अच् स्त्रियां આત્મજ્ઞાની, જેણે આત્મા જાણેલ છે તેવો સાધુ डीए) हासनी. स्त्री, -न यता च वधूस्तत्र प्रेष्या ज्ञातात्मा । धीवर डोजी, भ२छीमार, शूद्र विशेष संप्रेषिता तया । तस्यां च विदुरो जातो दास्यां गौडाऽष्टौ कीर्तिमन्तश्चिरवसतिकृता मौलिका ये हि धर्मांशतः शुभः । दास्याः पुत्रै शकुनिलुब्धकैःसिद्धास्ते दत्ता सेनदासाः करगुहसहिताः पालिताः श. २. । या७२, हासी, जोग, वतनी स्त्री, सिंहदेवाः- कुलदीपिकायाम् । (पुं. दास्यते भृतिरस्मै માછીમારની સ્ત્રી, શૂદ્રની સ્ત્રી, વેશ્યા, એક જાતની दासति स्वामिनेऽङ्गमुपचाराय वा दास+अच्) हास वनस्पति-गाउयुं, वही, मेट नही- सुरसां तमसां या २- विप्रस्य किङ्करी भूपः वैश्यो भूपस्य भूमिप ! | दासी सामान्यां वरणामसीम्-महा० ६।९।३१। सर्वेषां किङ्करा शूद्रां-ब्राह्मणस्य विशेषतः- ब्रह्मवैवर्ते।। दासीभारादि (पु.) व्या5२४. प्रसिद्ध में श०६।९. स -कमपराधलवं मयि पश्यसि त्यजसि मानिनि ! च यथा-दासीभारः, देवहूतिः, देवभूतिः; देवलातिः, दासजनं यतः- विक्रम० ४।२९। (पुं. दास-दाने वसुनीतिः, औषधिचन्द्रमाः । सम्प्रदाने-घञ्) घानपात्र... दासीसभ न. (दासीनां सभा ‘अशाला च' अनेन क्लीबत्वम्) हासीमोनी. समा, हासीमोनो समूड. दासता स्त्री., दासत्व न. (दासस्य भावः तल्-त्व) हास५४, नो.४२५९, ना.४२, ५.२.. दासेय पुं. (दास्+ स्वार्थे ढक्) ओजी, वाघरी, वित्त. दासेयी स्त्री. (दासेय+स्त्रियां ङीष्) 10.- समीक्ष्य दासदासानुदास पुं. (दासदासस्य अनुदासः) सेवन राजा दासेयी कामयामास शान्तन: -महा० સેવકનો સેવક. ११००।४९। व्यासनी. भाता सत्यवती. दासदासी स्त्री. (दासस्य दासी) सी. सी.. दासनन्दिनी स्त्री. (दासस्य नन्दिनी) व्यासनी. भाता दासेर पुं. (दास्या अपत्यम् ढक्) शूद्र, ओजी, वाघरी, ६२पुत्र. वगैरे. (पुं. दास+बाहुलकात् एरच्) 62. सत्यवती.. दासेरक पुं. (दासेर+स्वार्थे कन्) 2- दासेरकः सपदि दासपत्नी स्त्री. (दासस्य पत्नी) हासनी पत्न.. संवलितं निषादैविप्रं पुरा पतगराडिव निर्जगार(स्त्री. ब. व. दास् उपक्षेपे अच् दासः वृत्रासुरः शिशु० ५।६६। शूद्र, वाघरी, सपुत्र- दशार्णकाः पतिर्यासां ताः) ५,४८. प्रयागाश्च दासेरकगुणैः सह-महा० ६१४७।४६। दासपुर, दासपूर न. (दासान् पिपति दास+पृ+क (पुं. ब. व.) दोऽविशेष. दासान् पूरयति दास+पूर्+अण्) से तनी भीथ, दासेरकी, दासेरी स्त्री. (दासेरक+स्त्रियां ङीष् दासेर+ નાગરમોથ. स्त्रियां ङीष्) सी, अब, वाघ.२९५, सीपुत्री, दासप्रवर्ग त्रि. (दासस्य प्रवर्गः यस्य) ने पुष्ठ Bi2ी . સેવક હોય તે. दास्य न. (दासस्य भावः कर्म वा व्यञ्) स५५/दासमित्र न. (दासस्य मित्रम्) या२नो. माल.. अर्चनं वन्दनं मन्त्रजपः सेवनमेव च, स्मरणं कीर्तनं दासमित्रिक त्रि. (दासमित्र तददूरदेशादौ ठञ् जिठौ शश्वद्गुणश्रवणमीप्सितम् । निवेदनं स्वस्य दास्यं स्त्रीलिङ्ग ठञि ङीष्, ङीष् च जिठि टाप्) या७२ नवधा भक्तिलक्षणम् -ब्रह्मवैवर्ते । पतिकुले तव મિત્રની સમીપનો પ્રદેશ વગેરે. दास्यमपि क्षमम्-श० ५।२७। यारी, दासता न.४२.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy