SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रत. १०५६ शब्दरत्नमहोदधिः। [दिक्चर-दिग्देवता दिक्चर त्रि. (दिक्षु चरतीति 'चरेष्टः' अनेत टः) | दिगम्बरी स्त्री. (दिगम्बरस्य पत्नी ङीप्) पावत, हु દિશાચર, જુદી જુદી દિશાઓમાં ફરનાર. हेवी- महामेघप्रभां श्यामां तथा चैव दिगम्बरीम्दिक्पति पुं. (दिशां पतिः) इन्द्र ३ हिमान कालीध्याने । पति, सूर्य कोरे पड -'सूर्यः शुक्रः क्षमापुत्रः सैंहिकेयः दिगवकाशिक न. (जै. प्रा. दिसावगासिय) श्रावन शनिः शशी । सौम्यसिदशमन्त्री च બાર વ્રતમાંનું દશમું-દિશાની વિશેષ મર્યાદા બાંધવાનું प्राच्यादिदिगधीश्वराः' - ज्योतिस्तत्त्वे । दिक्पाल पुं. (दिशः पालयति पालि+अण्) 06 दिगवस्थान न. (दिशोऽवस्थानन्) अंतरीक्ष-201.. દિશાઓમાં પાલક પૈકી પ્રત્યેક, જેમકે-પૂર્વનો ઈદ્ર, दिगादि (पुं.) व्या७२९शास्त्र प्रसिद्ध में. श . स हक्षिरानो यम, पश्मिनो व२९, उत्तरनो दुखेर, | च यथा-दिक्, वर्ग, पूग, गण, पक्ष, धाय्य, मित्र, ઈશાન કોણનો ઇશાન, વાયવ્ય કોણનો વાયુ, અગ્નિનો मेधा, अन्तर, पथिन्, रहस्, अलीक, उखा, साक्षिन्, अग्नि, सने नैत्रत्य नो नैति. -यत्रार्चयन्ति देश, आदि, अन्त, सुख, जघन, मेघ, पूथ, न्याय, विधिना दिक्पालादींस्तु कर्मिणः । तत्र प्रपूजयेदेनं वंश, वेश, काल, आकाश । विधिं भागवतं शुभम्-पद्मपु० । दिगीश, दिगीश्वर पुं. (दिशामीशः/दिशामीश्वरः) छन्द्र दिक्शब्द पुं. (दिशि दृष्टः शब्दः) Euqu25 श६. વગેરે દિકપાલ, સૂર્ય વગેરે ગ્રહો. दिक्शल न. (दिशि दिग्भेदे गतौ शलमिव) योतिषशास्त्र दिगुपाधि पुं. (दिशामुपाधिः) यायला वगैरे ५वत, પ્રસિદ્ધ દિશાશૂલ, જેનો વિદેશગમન વગેરેમાં ત્યાગ જે દિશાઓની ઉપાધિ છે. ७२०य छ - 'शुक्रादित्यदिने न वारुणदिशं न ज्ञे दिग्गज पुं. (दिशि स्थितो गजः) 08 हिशी. ४२ कुजे चोत्तराम्, मन्देन्दोश्च दिने न शक्रककुभं याम्यां २३. 206 &थाम. -ऐरावत पुण्डरीको वामनः गुरौ न व्रजेत् । शूलानीति विलङ्घय यान्ति मनुजा कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च ये वित्तलाभाशयाः, भ्रष्टाशाः पुनरापतन्ति यदि ते | दिग्गजाः -इत्यमरः १।३।४। शक्रण तल्या अपि' -ज्योतिःसारसंग्रहे । दिग्दस्तिन, दिग्घस्तिकूट पुं. (जै. प्रा. दिसाहत्थि/ दिक्साधन न. (दिशाः साध्यन्ते ज्ञानार्थमनेन) हिमाना जै. प्रा. दिसाहत्थिकूड) भद्रसार. वन मे. 2, જ્ઞાનનું સાધન કોઈ ઉપાય. દિશામાં રહેલા હાથીના આકારવાળા શિખરવિશેષ, दिक्त्रक्ति न. (दिक्स्रक्ति, दिक्कोणम्) हामीन ए.. પક્વોત્તર નીલવન્ત, સુહસ્તી, અંજનગિરિ, કુમુદ, दिगंश पुं. (दिक्स्थः अंशः) दृi २३८. संश, ५लाश, अवतंस, रोयनागिरि. ज्योतिष प्रसिद्ध छे. दिग्जय पुं. (दिशा तत्स्थलोकानां जयः) शामीनो दिगन्त पुं. (दिशः अन्तम्) हिशानो सन्त- दिगन्ते य, हिवय. श्रूयन्ते मदमलिनघण्टा किरीटिन:- जगन्नाथः । दिग्ज्ञान न. (दिशां ज्ञानम्) (६२.मीन पन.. શાસ્ત્રાદિ જ્ઞાનથી રહિત દેશ, દષ્ટિ-મયદા. दिग्ज्या (स्री.) हिमोमा २३८ अंश, योतिषशास्त्र दिगन्तर न. (दिशामन्तरमवकाशः) हिमान। ___प्रसिद्ध छे. मध्यप्रदेश, हिमोनो मध्य भार (न. अन्या दिक्) दिग्दर्शन न. (दिशः दृश्यन्तेऽनेन, दृश्+करणे ल्युट) અમુક કોઈ દિશાથી અમુક બીજી દિશ. अभ्यास. नामन यंत्र. (न. दिशां दर्शनम्) हिमान, दिगन्तराल न. (दिशोऽन्तरालम्) सी.नीवय्ये नो. सवसाउन, हिशोवी ते. प्र श. दिग्दाह पुं. (दिशां दाहः) Buीनो हाड, मनिष्ट दिगम्बर त्रि. (दिगेव अम्बरं यस्य) न, वस्त्र. ५३य સૂચક એક ઉત્પાત, દિશાઓનું સ્વાભાવિક રાતાપણું विनान, हि२॥ ४ लेने. वस्त्र छेत. (पुं.) शिव, ते. हेपाय छ त. नामनो . हैन हिम्म२. संप्रदाय- दिगम्बरा दिग्देवता स्त्री. (दिशां तन्मर्यादानां देवता साक्षिभूतेव) मध्यमत्वमाहुरापादमस्तकम् । चैतन्यव्याप्तिसंदृष्टेरान- | દિશાઓની મયદા જણાવનાર સ્થાપિત દેવ, खाग्रश्रुतेरपि -पञ्चदश्याम् ६८२। દિશાઓના અધિષ્ઠાયક દેવ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy