SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १०३८ शब्दरत्नमहोदधिः। दवयत्-दशति २।१८। बाघेतोल्का क्षयितचमरी बालभारो दवाग्निः । दशक्षीर न. (दशविधं क्षोरम्) ६२१ अ.5२नु, दूध-04k -मेघदूते ५५ । -यस्य न सविधे दयिता दवदहन- દૂધ, ભેંસનું દૂધ, બકરીનું દૂધ, ઊંટડીનું દૂધ, ગાડરનું स्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता દૂધ, ઘોડીનું દૂધ, મનુષ્ય-સ્ત્રીનું દૂધ, હાથણીનું દૂધ, दवदहनस्तुहिनदीधितिस्तस्य-काव्य० ९. । मृगलान, दूध, गधेनु दूध - 'गव्यमाजं तथा दवयत् त्रि. (दव्+णिच्+शतृ) (२ ४२तुं, दूर भूतुं. चौष्ट्रमाविक माहिषं च यत् । अश्वायाश्चैव नार्याश्च दवि (नामधातु दूरीकरणे पर. स. सेट, दूर+णिच् करेणूनां तथैव च । मृगीगर्दभीक्षीरम्' -सुश्रुते । ___दवादेशः दवयति) (२. 5२. दशगुण न. (दभिः गुणितम्) ६शग. दविष्ठ, दवीयस् त्रि. (इदमेषामतिशयेन दूरम् इष्ठन् दशग्रन्थ पुं. (दश ग्रन्थाः) ६२ प्रा२ना अन्य वेहदूरस्य दवादेशः/इदमनयोरतिशयेन दूरम्, दूर+ईयसुन् संहिता, ब्राह्मण, सा२९य, शिक्षा, स्य, व्या ४२४५, दवादेशश्च) सत्यंत ६२, uj४ छ-विद्यावतां છન્દ, નિરુક્ત, જ્યોતિષ નિઘટ્ટ, જૈન સિદ્ધાંત પ્રસિદ્ધ सकलमेव गिरां दवीयः भामि० १६९। -कोऽस्मिन् दवीयांसमपीन्दुबिम्बम्- प्रद्युम्नविजये २।१६। - ६२॥ 1.51२. निथ, पाय परियड- क्षेत्र, वास्तु, 'तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते' -शिशु० । लि२७य, सुवा, धन, धान्य, सी, स., दुध्य, मा दश् (दीप्तो, चुरा. उभ. अक. सेट इदित्-दंशयति, -'धणधन्नखित्तवत्थू रुप्य सुवने अ कुविअपरिमाणे । दंशयते) दीप, प्र.श. (दशने, चुरा आ. सक. दुपए चउपयग्मि य पडिक्कमे देसियं सव्वम्' - सेट इदित्- दंशयते) (दशने, भ्वा. पर. स. सेट वंदित्तुसुत्तम् । दशति) उसj, ७२७. दशग्राम न. (दशाणां ग्रामाणां समाहारः, दश च दशक न. (दश परिमाणमस्य कन्) ६४, ६शनी. ग्रामाश्च वा) ६श प्रामनो समुदाय, ६२ usi. संध्या -कामजो दशको गुण:-मनु० ७।४७। दशग्रामपति, दशग्रामिन्, दशग्रामिक पुं. (दशानां दशकण्ठ, दशकन्ध, दशकन्धर पुं. (दश कण्ठाः ग्रामाणां पतिः-उत्तरपदद्विगुः/दशग्रामा अधिकृतत्वेन गलाः यस्य/दशकन्धरा यस्य पृषो रलोपः/दश कन्धरा सन्त्यस्य -दश ग्राम+इनि) ६श गामनी धरी. ६श यस्य पुंवद्भावश्च) रावा - सप्तलोकैकवीरस्य ગામનો અધિકારી અથવા ધણી. दशकण्ठकुलद्विषः -उत्तर० ४।२७। | दशग्रामिक पुं. (दशग्रामस्यादूरदेशादि, चतुरां ठक्) दशकण्ठजित्, दशकन्धरजित् पुं. (दशकण्ठं जयति, ६ मनी पासेना प्रश. जि+क्विप 'हस्वस्य पितिकृतितुक्' इत्येनन तुक्/ दशग्रीव पं. (दशग्रीवा यस्य पंवद्भावः) २०.५ - दशकन्धरं जयति. जि+क्विप तक) शवएशने तना२ दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः । महोत्साहो राभयंद्र, राम. -यस्मिन विरुध्य दशकन्धर महावीर्यो महासत्त्वपराक्रमः -महा० श० २७४।१०। आतिमाच्छत-भाग० २७।२३।। दशज्योतिस् (पुं.) सुभा४ २%ानी 5 पुत्र. दशकर्मन् न. (दशविधं कर्म) गमधानथी आली. दशत् स्त्री. (दश परिमाणमस्य, दश+अति) ६शनी. સ્મશાન સુધીનું દશ પ્રકારનું કર્મ, દ્વિજના દશ સંસ્કાર संध्या , शनी ०. -गर्भाधान, पुंसवन, सीमन्तोनयन, जातकर्म, नामकरण, दशतम त्रि. (दश+तमष) श. निष्कामण, अन्नप्राशन, चूडाकरण, उपनयन, विवाह । दशतय, दशन त्रि. (दश अवयवा यस्य, दशानां दशकामजव्यसन न. (दशकामजं व्यसनम्) स्वेच्छाथी. अवयवा वा 'संख्यायां अवयवे च तयप'/दंश ઉત્પન્ન થનારા દશ વ્યસન-જુગાર, દિવસે નિદ્રા, છીનાળું, મદમત્તપણું, શિકાર, કોઈને ગાળ દેવી, बाहुलकात् कनिन् नलोपश्च) ६शनी संध्यावाणु, ६२ -स भूमि विश्वतो वृत्त्वाऽत्यतिष्ठद् दशाङ्गुलम् - नृत्य, गायन, वाघ, हम. दशकुलवृक्ष पुं. (दशगुणितः कुलवृक्षः) तंत्रशास्त्र प्रसिद्ध ऋग्० १०।९०। -दिशो दशोक्ताः पुरुषस्य लोके६२८ ५.७८२वृक्षा. - श्लेष्मातकः करजश्च महा० ३।१३४।१७। बिल्वाश्वत्थ-कदम्बकाः । निम्बो कटोदुम्बरश्च धात्री दशति स्त्री. (दशावृता दश. निपातनात् साधु) सोनी चिञ्चा दश स्मृताः' -तन्त्रसारे । संध्या , ६शथी. गुपयेस. ६२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy