________________
दशदशिन्- दशमिन्]
दशदशिन् त्रि. (दशावृता दश परिमाणमस्य णिनि ) शत-गुशित, सोगसुं.
दशधा अव्य. ( दशानां प्रकार: प्रकारार्थे धा) દશ प्रकारे सर्व वा रिक्थजातं तु दशधा परिकल्प्य चमनु० ९।१५२।
दशन न. (दश्यते इव शरीरमनेन दशन् + करणे ल्युट् क्वचिदकियपि न लोपः) अन्तर (पुं.) पर्वतनुं शिजर (न. दश्यतेऽनेन करणे ल्युट् ) sitमुहुर्मुहुर्दशनविखण्डितोष्ठया - शिशु० १७।२। (पुं. ब. व.) त्रीस संख्यानी संज्ञा. दशनच्छद पुं, दशनवासस् न. ( दशनान् दन्तान् छादयति, छादि+घञ् ह्रस्वः / दशनानां वास इव आच्छादकत्वात्) खोष्ठ, होठ. दशनपद न. ( दशनस्य दशनक्षतस्य पदम् ) तक्षतनुं स्थान, छांतना डरउनी निशानी 'दशनपदं भवदधरगतं मम जनयति चेतसि खेदम्' - गीतगोविन्दे ८। दशनबीज पुं. (दशनमिव बीजमस्य) छाउभनुं आउ दशनविहीन त्रि. ( दशनैर्विहीनम् ) हांत विनानुं, मां छांत नथी ते जोखुं -दशनविहीनं जातं तुण्डम् - शङ्कराचार्यः ।
नंतनुं
दशनाङ्क पुं. (दशनस्य अङ्कः ) हांतनुं थिल, हांतनो अघ, दंतव्रश, छांतना डरउनो अध.
दशनांशु पुं. ( दशनानामंशुः) घांतनुं घोणा ते४, छांतनुं द्विरा.
शब्दरत्नमहोदधिः ।
दशनाढ्य त्रि. (दशनैः आढ्यः) छांतवाणुं. दशनाढ्या स्त्री. (दशनः आढ्यः यस्याः सेवनात् ) खे જાતની વનસ્પતિ-લૂણીની ભાજી.
दशनोच्छिष्ट न. ( दशनेन उच्छिष्टं यत्र) होठ वगेरेनुं शुभ्जन (पुं. दशनेन उच्छिष्टः) निःश्वास, होठ, खोष्ठ, अधर-युम्जन. (त्रि. दशनेन उच्छिष्टः) छांत વિનાનું બોખું.
दशप पुं. (दश ग्रामान् पाति पा+क) ६श गामडांनो કોઈ અમલદાર.
दशपञ्चतपस् पुं. (दशसु इन्द्रियेषु पञ्चसु वह्निषु च
तपो यस्य) `न्द्रियभ्यपूर्व पंथाग्नि तप उरवावानी. दशपारमिताधर पुं. ( दशभिर्बलैः पारमितः अध्वरो
येन) ते नामनो खेड जौद्ध साधु, बुद्धदेव. दशपुर, दशपूर न. ( दश दिशः पिपर्ति, पू+क / दश दिशः पूरयति, पूर् + अण्) नागरमोथ, सेंड भतनी
Jain Education International
१०३९
भोथ (पुं. दश पुरो यत्र + अच्) भालवा देशनो खमुङ खेड भाग खानुं भं६सोर -पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् - मेघ० ४९ । ६शपुर (મંદસોર) નામનું નગર જેમાં ગોષ્ઠામાહિલ નામના નિલવ થયા.
दशपुरुष पुं. (दशगुणितः पुरुषः) पोताना पिता पर्यन्त દશ પુરુષો.
दशपेय पुं. (दशभिः पुरुषैश्च नसं पेयमत्र) खेड भतनी
यज्ञ..
दशबल, दशभूमिग, दशभूमीश पुं. (दश बलानि यस्य, यद्वा दशसु दिक्षु बलमस्येति / दशसु भूमिषु दानादिबलेषु गच्छति, गम् + ड / दशानां दानादीनां भूमीनामीशः ) बुद्धद्देव - दानशीलक्षमावीर्यध्यानप्रज्ञाबलानि च । उपायः प्रणधिः ज्ञानं दश बुद्धबलानि वै ।। दशबाहु, दशभुजा स्त्री. (दश बाहवो भुजा वाऽस्याः) छश लुभवानी दुर्गा देवी दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा - कात्यायनीतन्त्रे । दशम त्रि. (दशानां पूरणः, दशन् + पूरणार्थे डटि नान्तत्वात् मट् टिलोपश्च ) ६शभुं - दीर्घतमा मामतेयो जजुर्वान् दशमे युगे - ऋग्वेदे १ | १५८ | ६ |
दशमभाव (पुं.) भ्योतिषशास्त्र प्रसिद्ध बग्नथी हशभुं
स्थान.
दशमहाविद्या स्त्री. (दशावृता महाविद्या) तंत्रशास्त्र
प्रसिद्ध दृश महाविद्यायो ३५ ६श हेवीखो -'काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावसी तथा ।। बगला सिद्धविद्या च मातङ्गी कमलात्मिका एताः दश महाविद्या सिद्धविद्याः प्रकीर्तिताः' - तन्त्रशास्त्रे ।
दशमाल न., दशमाली स्त्री. (दशानां मालानां समाहारः /
दशमाल + ङीप् ) ६श भाणानो समुद्दाय, दृश भाषाओ. दशमालिक (पुं.) ते नामनी खेड हेश. (पुं. ब. व.)
દશમાલિક દેશના રાજાઓ, દશમાલિક દેશના रहेवासीखो..
दशमास्य पुं. ( दशमासान् गर्भे स्थितः यत्) દશ મહિના ગર્ભમાં રહેલ.
दशमिन् त्र. (नवतेरुर्ध्वं दशमी साऽवस्था भेदोऽस्त्यस्य 'वर्यास पूरणात्' इनिः ) अत्यंत वृद्ध, नेवुं वर्षथी ઉપરની અવસ્થાનું.
For Private & Personal Use Only
www.jainelibrary.org