SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ दलप—दवदहन] -सा दुर्गा भवभीतिरीतिशमनी लोकत्रयत्रायिणी । भूयाद वः प्रतिपक्षपक्षदलनी वाञ्छाफलोल्लासिनीविद्वन्मोदतरङ्गिणी । शब्दरत्नमहोदधिः । दलप न. ( दल्यते असौ दल्यते अनेन वा, दल् + कपन्) स्वार्थ, शस्त्र, तरवार वगेरे. (पुं. दलं यूथं पातीति पा+क) सेनापति, समूहनो नेता, नाय, आगेवान. (त्रि. दल + कपन्) विधारनार, यीरनार, तोडनार, उनार, लेहनार. दलपुष्पा, दलपुष्पी स्त्री. (दल इव पुष्पमस्या:, टाप्/ दल इव पुष्पमस्याः, ङीप् ) देवानुं आउ, उतडीवृक्ष. दलमालिनी, दलशाली, दलसारिणी स्त्री. (दलेन मलति सम्बघ्नाति मल्+ णिनि + ङीप् / दलेन शलते शल्+ णिनि, + ङीप् / दले पत्रे सारोऽस्ति अस्याः सार+ इनि + ङीप् ) खेड भतनुं शाह, डीजी४. दलशस् अव्य. (दल+शस्) 5235251, टुडे टुडु, छजे छन्. दलसूचि, दलसूची स्त्री. ( दलस्य सूचिरिव / दलस्य सूचीव) sil. दलस्नसा स्त्री. (दलस्य स्नसा) पांडानी नस. दलाढक पुं. (दलेन आढक इव) भंगली तस, नागडेसर, गेरु, झील, जाई, हाथीनो डान, भोगरी, यभेबीनुं झाउ, भावत, भोटो पवन, वावाओोहुँ, घशुं भोटु, शिरीष-सरसो. दलाढ्य पुं. (दलेन द्वैधेन आढ्यः) नहीना द्विनारा ઉપ૨નો કીચડ, કાદવ, પતરી રૂપે બનેલો કાદવ. ( त्रि. दलेन पर्णेन आढ्यः) पांडावाणुं. दलाढ्यक पुं. (दलाढ्य + कन्) भोगरो हुन्छवृक्ष. दलामल न. ( दलेन अमलम्) खेड भतनी वनस्पति, भढजनुं वृक्ष, भरव-उमरो, हमनवृक्ष. दलाल न. ( दलेन आम्लम्, दलेषु आम्लो रसो यस्येति वा) बूगीनी लाछ. दलाख, दलाह्वय पुं. (दल इति आह्वा यस्य / दल इति आह्वा यस्य, आ+हे+श) नागरवेबनुं पान, तंजोज पाननो वेलो. दलि पुं. दली स्त्री. (दल्यते इति दल्+इन् / ङीप् च) માટીનું ઢેકું. दलिक पुं. (दल्यते भिद्यते इति दल + इत् + संज्ञायां कन्) लाउडु, भारती झाडुं. Jain Education International १०३७ दलित त्रि. (दलमस्य संजातम् तारकादिभ्य इतच् अथवा दल् + क्त + इट् ) विकसित, जीसेस, उघडेल, झाडेसुं झेडे, तोडेसुं -दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ कुपिते - आर्यास० ३०२ । जेसुं, जे लाग ईरेल, मंडित थयेव -दलितकुचनखाङ्गमङ्गपालीं रचय ममाङ्कमुपेत्य पीवरोरु - प्रबोध० २।३५ । दलिन् त्रि. (दल् + मत्वर्थे इनि) जे लागवाणुं, तूटेसुं लांगेसुं, भीरायेसुं. दलेगन्धि पुं. (दले गन्धो यस्याः इत् सप्तम्या अलुक् ) सातपुडा आउ दलोद्भव त्रि. (दलादुद्भवति, उद्भू+अच्) पांडामांथी ઉત્પન્ન થયેલ. (7.) પાંદડામાંથી ઉત્પન્ન થયેલું એક જાતનું મધ, એક જાતનો દારૂ. दलभ पुं. (दलति विशीर्णो भवत्यनेन दल+भ) हगो, हगाई, झ्पट, अप्रभाशिङपशु, पाप, यह, ते नामना खेड ऋषि दमि, दल्मिमत् पुं. ( दलति विदारयति असुरान् गिरीन्, दल्यतेऽनेन वा दल्+मि / दल्मि+मतुप्) ईन्द्र, छन्द्रनुं व%. दल्य त्रि. (दलस्य अदूरदेशादि ., दल+चतुरर्थ्यां यत्) પાંદડાની સમીપનો પ્રદેશ વગેરે. दव् (दव् गतौ, भ्वा. पर सेट् इदित्-दन्वति) ४, ગમન કરવું. दव पुं. ( दुनोति पीडयति दु+अच्) वन, वननो अग्नि, छावानस- 'दृष्ट्वा गता निर्वृतिमद्य सर्वे गजा दवार्त्ता इव गाङ्गमम्भः' -८।६।१३ । (पुं. दु उपतापे 'ऋदोरप् अनेन भावे अप्) ताय, संताय दवथु पुं. ( दुनोति दवनमिति, दूयतेऽनेनेति वा भावे करणे चाथुच्) खेड भतनो रोग, प्रेम आजमां जगतरा थाय, दुःख, ताप, चिंता, संतापदीन संतापशमनी दात्री दवथुवैरिणी काशीखण्डे २९।८९ । दवदग्ध त्रि. (दवेन दग्धः, दह् + क्त) वनमां जजेस, દાવાનળથી બળેલ. दवदग्धक न. ( दवेन दग्धं सत् कायति प्रकाशते कै+क) रोहिषतृश, खेड भतनुं घास. दवदहन, दवाग्नि पुं. (दवजातो दहनः, दह् + ल्युट् / दवजातो अग्नि दव एव अग्निः वा) वाग्नि, छावानण - शशाम वृष्ट्यापि विना दवाग्निः -रघु० For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy