SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ दत्तक- दद्वरोगिन ] ફાલમાં થયેલા આઠમા જૈન તીર્થંકર, ભારતવર્ષમાં થઈ ગયેલ સાતમા વાસુદેવ, જંબુદ્વીપના ભરતક્ષેત્રમાં આવતી ઉત્સર્પિણીમાં થનાર પાંચમા કુલકર, ‘પુષ્પિકાસૂત્ર’ના સાતમા અધ્યયનનું નામ, સાત્વવંશી राभधिद्देवनो पुत्र, छत्त5 पुत्र (छोड़रो), 'विपासूत्र'ना નવમા અધ્યયનમાં ઉદાહરણ આપેલ દેવદત્તનો પિતા, वैश्य भक्ति (न. दा+क्त) हेवु, हेागी, छान. दत्तक, दत्तकपुत्र पुं. (दत्त + कन्/ दत्तकः पुत्रः ) धर्मशास्त्र પ્રસિદ્ધ દત્તક પુત્ર, સંતતિ વિનાના આર્ય ગૃહસ્થે जोणे सीधेसी पुत्र - दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् याज्ञवल्क्ये । शब्दरत्नमहोदधिः । दत्तवत् त्रि. (दा+वतु) खायेसुं, हीधेसुं. दत्तशत्रु ( पुं.) अधिदेव राभनो खेड पुत्र. दत्तशुल्का स्त्री. (दत्तं शुल्कं यस्याः ) न्याना आपने પૈસા આપી લીધેલી કન્યા. दत्तहस्त त्रि. (दत्तः हस्तो येन यस्य वा ) हाथ - हस्तनी मध्छ डरनारो अथवा हाथनी महहने पाभेलो स कामरूपेश्वरदत्तहस्तः -रघु० ७।१७। -वात्या खेदं कृशाङ्गयाः सुचिरमवयवैर्दत्तहस्ता करोति-वेणी० २ । २१ । दत्तात्मन् पुं. (दत्तः आत्मा येन) भातापितानी हयातिमां કે બિનહયાતિમાં પોતે પોતાની મેળે કોઈનો પુત્ર थयो होय ते- दत्तात्मा तु स्वयं दत्तः - कात्यायने । दत्तात्रेय पुं. (दत्तसंज्ञकः आत्रेयः) अनसूयामां अत्रि મુનિથી ઉત્પન્ન થયેલ પુત્ર, બ્રહ્મા, વિષ્ણુ અને શિવે અત્રિ મુનિને આપેલો પુત્ર દત્તાત્રેય. दत्तात्रेयेश्वर (पुं.) झाशीमा रहेषु ते नामनुं शिवसिंग. दत्तादत्त त्रि. (दत्तं च आदत्तं च) हीधेसुं तथा सीधेसुं, દઈને પાછું લીધેલું. दत्तादर त्रि. (दत्तः आदरो यस्मै ) भेने खार खायेस छेते. दत्तानपकर्मन् न. ( दत्तस्य न अपकर्म यत्र ) प्रेमां દીધેલું પાછું લેવાતું નથી તેવો એક વ્યવહાર. दंत्तापहृत त्रि. (दत्तं च अपहृतं च) ६ईने पाछु सीधेसुं. दत्ताप्रदानिक न. ( दत्तस्य पुनरप्रदानं अस्त्यत्र ठन् ) छीधेसी वस्तु इरी व सेवी ते दत्त्वा द्रव्यमसम्यग् यः पुनरादातुमिच्छति दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् - नारदे | ढार प्रहारना विवाहमांनी खेड विवाह. Jain Education International १०२५ दत्तामित्र (पुं.) ते नाभे खेड सौवीर राभ. दत्ति स्त्री. (दा+क्तिन् ददादेशः ) छान हेवु, खापवु - अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिःरघु० ८।८६ । ज़गी.. दत्तक त्रि. (अल्पो दत्तः ठक् ) थोडुं खायेसुं. दत्तेय पुं. (दत्तायाः अपत्यं ढक् ) ६त्त न्यानो पुत्र, इन्द्र. दत्तोलि (पुं.) पुलस्त्य मुनि. दत्र न. ( दा+कत्रन्) धन, सोनुं. दत्रिम पुं. ( दानेन निवृत्तः दा+वित्र, कोर्मप् च ) ६ पुत्र. माता पिता दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः मनु० १ । १६८ । (त्रि.) छानथी थयेस, छानथी उरेस, छीधेस. दत्त्वा अव्य. (दा+ क्त्वा) खापीने, ६. दद् (दाने, धृतौ च, भ्वा. आ. स. सेट् ददते) खायवु, हेवु, धारगडवु. दद, ददि त्रि. (दद्+श / दा+कि द्वित्वम्) खापनार, छान डरनार, जक्षिस ४२नार, हाता. ददत्, ददिवस् न. (दद् + शतृ / ददि + वसु) छान डरतु, खापतुं. ददन न. (दद्+भावे ल्युट् ) आप, छान, पक्षिस. ददंश (पुं.) it. ददृत् त्रि. (दृ+क्विप् ह्रस्वः द्वित्त्वम् तुक्) यीरातुं, यी राधे ४तुं, भय पाभेलुं. ददृशान त्रि. (दृश् + शानच्) हेजेस, भेयेस. ददृशिवस्, ददृश्वस् त्रि. (दृश् + वसु) भेतुं, हेजतु, भेयेसुं. दद्धि (अव्य.) भांगवु, यायना रवी. दद्रुक दद्रु दद्रू पुं. ( ददते कण्डूं दद् + रु / दरिद्रात्यनयाङ्गमिति दरिद्रा + ऊ रकारेकाराणां लोपश्च / दद्रु+कन्) દાદરનો રોગ, ધાધર, ખરજવું વગેરે ત્વચાનો રોગ, - सकण्डु रागपीडकं दृद्रुमव्रणमुन्नतम् - माधवाकरः 1 दद्रुघ्न दद्र्ध्न पुं. (दतुं हन्ति हन्+टक / ददं हन्ति टक्) यहुभर्ह नामनुं वृक्ष-वाडिया कार्ड -वाकुचा चाथ दद्रुघ्नमम्लं वातकफापहम् -भावप्र० 1 दगुण, दद्रूण त्रि. (दद्रू+पामादित्वाद् अस्त्यर्थे न ह्रस्वश्च / दद्रु+ण) छाछर खाहि यामीना रोगवाणुं. दद्रूरोगिन् त्रि. (दद्रूरोगो यस्यास्ति) ६ाहरनां रोगवाणुं. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy