SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १०२४ शब्दरत्नमहोदधिः। [दण्डविधि-दत्त दण्डविधि पुं. (दण्डस्य विधिः) शिक्षा २वान यह, दण्डासन न. (दण्डवदासनमिति दण्डाख्यं आसनमिति અપરાધી વગેરેને સજા કરવાનું શાસ્ત્ર. वा) ते. नामर्नु मे. सासन.. दण्डविशेष पुं. (दण्डस्य विशेषः) ह. ही शिक्षाम., दण्डाहत न. (दण्डेन मन्थानयष्ट्या आहतम) रवैयाथी. हो हो 3. मथेदी. छश. (त्रि. दण्डेन आहतः) 4053था. मारेस, दण्डविष्कम्भ पुं. (दण्डं मन्थानदण्डं विष्कभ्नाति वि+ શિક્ષા કરેલ. स्कम्भ+अण्) रवैया. धवानी थांमसl. दण्डिक त्रि. (दण्डोऽस्त्यस्य ठन्) 15. 40२५ ४२८२, दण्डवृक्ष, दण्डवृक्षक पुं. (दण्डाकारः वृक्षः/दण्डवृक्ष જેના હાથમાં દંડ કે લાકડી હોય તે. (૬) એક ___ +कन्) थोरनु काउ. तर्नु भ७j, 32वास, २५%81, सामन्त वगेरे. दण्डव्यूह पुं. (दण्डसंज्ञको व्यूहः) ते नामनी में | दण्डिका स्त्री. (दण्डवदाकृतिरस्त्यस्याः दण्ड्+ठन्+टाप, સૈન્યનો વ્યુહરચનાવિશેષ. मे तनु, भूष. (स्त्री. जै. प्रा. दंडिआ) दण्डसहाय पुं. (दण्डे सहायः) शिक्षा २qाम साय. નાની લાકડી, ઠંડીકો, રાજમુદ્રા, મોતીઓના સેર, दण्डसेन (पुं.) ते नामे, १२वंशी. मे २.. २, होश.. दण्डस्थान न. (दण्डस्य स्थानम्) ६२. २- शिक्षा दण्डित त्रि. (दण्डः संजातोऽस्येति दण्ड+इतच्) १j,, કરવાનાં સ્થાનો. ६३ ७२, स.30 , शासन. २९. दण्डहस्त न. (दण्ड इव हस्तो वृन्तमस्य) तर ८८.. दण्डिन् पुं. (दण्डोऽस्त्यस्य दण्ड+इनि) शिव, त नामे એક કવિ, જેણે ‘દશકુમાર ચરિત', “કાવ્યાદર્શ' વગેરે (पुं. दण्डो हस्ते यस्य) द्वारपाल, ७६२. थोनी. २यन। २ छ त - जाते जगति वाल्मीके दण्डाक्ष, दण्डार्त (न.) यंपानहीनी. पासे. सावेडं तीथ. कविरित्यभिधाऽभवत्, कवी इति ततो व्यासे दण्डाजिन न. (दण्डश्च अजिनश्च समा.) मस्तिनां कवयस्त्विति दण्डिनि-उद्भटः । -स कथाभिरवन्तिषु ५६. सूय.६ ६ भने, यामडु- दण्डाजिनकृता चिन्ता प्रसिद्धान्, विबुधान् बाण-मयूर-दण्डिमुख्यान्यथा तव वनेऽपि च । तथैव राज्यचिन्ता मे शङ्करदिग्विजये १५।१४०। धृतराष्ट्रनो मे पुत्र, चिन्तयानस्य वा न वा-देवीभाग० १।१९।३१। 342, यम, २५%1, द्वारपास, ७६८२, सूर्यनो में पार्षद, લુચ્ચાઈ. સંન્યાસી, એક જાતનું સુગંધી ઘાસ, જૈન મતનો તે दण्डादण्डि अव्य. (दण्डैश्च दण्डैश्च प्रहत्येदं प्रवृत्तं नामनो साधु, मन वृक्ष-उभ... (त्रि.) ६उवा, युद्धम्) 15. uीमे थयेसुं युद्ध. લાકડીવાળું. दण्डादि (पुं.) व्या४२५॥स्त्र प्रसिद्ध . - ‘दण्ड, दण्डिमन पं. (दण्डस्य भावः कर्म वा इमनिच) ९७५४i. मुसल, मधुपर्क, कशा, अर्ध, मेधा, मेघ, सुवर्ण १ . उदक, वध, युग, गुहा, भाग, इभ, भङ्ग ।' दण्डोत्पल न. (दण्डयुक्तमुत्पलमिव) मे. तनु जाउ, दण्डापूप पुं. (दण्डे दण्डाकर्षे अपूपस्य आकर्षः) ते. એક જાતનું માછલું. नामनी मे. न्याय, ते न्यारे हु४२ अथवा ष्टसाध्य । दण्डोत्पला स्त्री. (दण्डयुक्तमुत्पलं यस्याः टाप्) वनस्पति થતાં તેની સાથે જ સુકર-સુખદ કામ અવશ્ય થયું સહદેવી, એક જાતની માછલી. હશે એવું બતાવવામાં વપરાય છે: दण्ड्य त्रि. (दण्ड्यते इति ण्यत् दण्डमर्हतीति यत् वा) दण्डार पुं. (दण्डमृच्छति ऋ+अण्) २थ, us. वो३ १३वा योग्य, शिक्षा ४२६॥ योग्य- स्थित्यै दण्डयतो वाउन, कुंभारनी. या.. धनुष, महोन्मत्त हाथी.. दण्ड्यान् परिणेतुः प्रसृतये- रघु० १।२५ । (त्रि.) हुने प्राप्त. थयेन, शिक्षाने पाभेल. दत् पुं. (दन्त पृषो.) bid दण्डावतानक (पुं.) 'सुश्रुत' नामन वैद्य शास्त्र प्रसिद्ध दत्त त्रि. (दा+क्त) सापेj, हो - स्वहस्तदत्ते मुनि मे. रनो. वातरोग- 'कफान्वितो भृशं वायुस्तास्वेव मासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत्यदि तिष्ठति । स दण्डवत् संभवति कृच्छ्रो शिशु० १।१५ । संमाणे.j, रक्षे यु. (पृ.) भत्रि ऋषियी दण्डावतानकः'-सुश्रुते અનસૂયાને અવતરેલ દત્તાત્રેય મુનિ, ગત ઉત્સર્પિણી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy