SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १०२६ शब्दरत्नमहोदधिः। [दध-दधिसार दध् (दाने धारणे च, भ्वा. आ. स. सेट-दधते) हन. परिव्राटकौशिको, प्रवर्योपसदौ, शुक्लकृष्णौ, भा, सपा २j, धा२४॥ ७२, 453, २ . | इध्मावर्हिषी, दीक्षातपसी, श्रद्धातपसी, मेधातपसी, - आदध्यादन्धकारे रतिमतिशायिनीम्-मयूरभट्टः । ___ अध्ययनतपसी, उलूखमुसले, आद्यवसाने, श्रद्धामेवे, સંભાળવું. ऋक्सामे, वाङ्मनसे' । दधत्, दधान त्रि. (धा+श/धा+शत/धाः+शानच्) । दधिपुष्पिका स्त्री. (दधीव शुभ्रं पुष्पं अस्याः कप्+टाप् ધારણ કરનાર, રાખનાર, સંભાળનાર. टापि अत इत्वम्) वनस्पति वि.सन्ता-श्वेत. दधन्वत् त्रि. (दधि+मतुप वेदे दधनादेशो मस्य वः) અપરાજિતા-ગરણી નામની વનસ્પતિ. siauj. दधिपुष्पी स्त्री. (दधीव शुभ्रं पुष्पं अस्याः/जातित्वात् दधि त्रि. (धा+कि द्वित्वम्) घा२९॥ ४२, संभागतुं. ___ङीप्) ॥२९॥ नामे वनस्पति, द. नामनी वनस्पति. __ (न. दधातीति धा+कि स च लिङ्वत्) - क्षीरं । 'कोलशिम्बी' दधिभावेन परिणमते-शारी० - क्षीरोत्तरावस्थाभावः। | दधिफल पुं. (दधीव फलं यस्य) न, . वस्त्र, विहारतुं सत्त्व, ८२पेन्टाईन. तर, घर-२3818. दधिमण्ड पुं. (दघ्नः मण्डः) ४ी तर. दधिकूचिका स्री. (दनः कूर्चिका) हडसन योग 43 | दधिमण्डोद, दधिमण्डोदक पुं. (दधिमण्ड इव उदकं दूध थतो. 1ि२- 'दघ्ना सह पयः पक्वं यत् । यत्र उदकस्य उदादेशः/दधिमण्ड इव उदकं यत्र स्यात् सा दधिकूर्चिका' -वैद्यकरत्नमालायाम् ।। कन्) ते. नामनी में समुद्र-क्षीरोदेक्षुरसोदसुरोदवृतोदधिक्रा पुं. (दधिः दधदन्यं धारयन् सन् क्रामति ददधिमण्डोदशुद्धोदाः सप्त जलधयः -भाग० ५।१।३३। क्रम्+विट् अन्तस्यात्) घोडान ३५वायो .हेव. दधिमण्डोदभव न. (दधिमण्डादुद्भवति) भाम. दधिक्रावन् पुं. (दधिः दधत् क्रामति क्रम्+वनिप् दधिमुख, दधिवक्त्र पुं. (दधिवन्मुखं यस्य/दधिवत् शुभ्रं वक्त्रं यस्य) तनामनी मे. रामनो सेनापति अन्तस्यात्) अश्व३५, अन्यातम व. दधिधर्म पुं. (दधिसंस्कारकः वैदिककर्मभेदः) ६डान. में वानर, ते. नामे में न- सुरामुखो दधिमुखस्तथा विमलपिण्डक:-महा० ११३५८ સંસ્કાર પમાડનાર એક વૈદિક કર્મ. दधिवत् त्रि. (दधि अस्त्यस्य मतुप् मस्य वः) ६iauj. दधिचार पुं. (दधि चारयति चालयति चर्+णिच्+अण्) दधिवामन (न.) नियमानी मूर्ति पै.मे. वामन દહીં વલોવાનો રવઈયો. મૂર્તિ. (૬) દધિ અને ઓદન વડે કરીને હવન नधिज न. (दघ्नो जायते जन्+ड) भाप (त्रि. કરવા યોગ્ય એક વામન ભેદ. दधि+जन्+ड) ६६मांथा. 6त्पन थनार. दधिवारि न. (दघ्नः वारि) ४ीन. 09. दधित्थ पुं. (दधिवर्णो द्रवस्तिष्ठत्यस्मिन् दधि+स्था+क) दधिवास्तुका स्त्री. (दधि इव वास्तुका) घमासो, मे. जोन, जाउ -तद्वद्दधित्थबिल्यानं जम्बूमध्यैः प्रपञ्चयेत् तनी २तास. -वाभटे । दधिशोण (पु.) मे तन गुमाली वान२. दधित्थाख्य पुं. (दधित्थं आख्याति कपित्थद्रवमनुकरोति दधिषय्य पुं. (दधि स्यति सो+आय्यः षत्वम्) घृत, आ+ख्या+क) स२८. नामना वृक्षनो २स, दोलान. घ.. दधिधेनु स्त्री. (दानार्थं दधिनिर्मिता धेनुः) हान भाटे दधिसक्तु पुं. ब. व. (दधिमिश्रिताः दध्युपसिक्ताः ___ ८. नी. ouय. (स्त्री.) स२८. वृक्ष. सक्तवः) हा छांटेको साथको -न पाणौ लवणं दधिनामक पुं. (दधीत्येवं नाम यस्य कप्) अनु विद्वान् प्राशीयान्न च रात्रिषु । दधिसक्तन् न भुञ्जीत ॐ3. वृथा मांसं च वर्जयेत्-महा० १३।१०४ ।९१ । ६मश्रित. दधिपयस् न. द्वि. व. (दधि च पयश्च) ही मने दूध. - __यवk uj. दधिपयआदि व्या४२५॥२॥स्त्र प्रसिद्ध २०६५ मा दधिसर पुं. (दघ्नःसरः दधि+सृ+ अच्) ६.नी. त२. समाहार द्वन्द्धन निषेध छ - 'दधिपयसी, सर्पिमधुनी, दधिसार, दधिस्नेह पुं. (दघ्नः सार इव/दघ्नः स्नेहः) मधुसर्पिषी, ब्रह्मप्रजापती, शिववैश्रवणो, स्कन्दविशाखौ, । માખણ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy