SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तेजोमन्थ-तैमिर] तेजोमन्थ पुं. (तेजो मथ्नाति मन्ध् + अण्) गशियारीनुं 313. तेजोमय त्रि. (तेजस् + मयट् ) तेभेभय, पुष्पुण तेठवाणुं, તેજનો વિકાર. तेजोमात्रा स्त्री (तेजसां सत्त्वगुणानां मात्रांश:) इंद्रियो. तेजोमूर्ति पुं. (तेजस्तेजस्वती मूर्तिर्यस्य) सूर्य, खडडानुं झाड. (त्रि.) तेभ्भय, पुण्डण तेभ्वाणुं. तेजोरूप न. ( तेजः सर्वप्रकाशकं चैतन्यं रूपं स्वरूपं शब्दरत्नमहोदधिः । यस्य) तेोमय स्व३पवाना ब्रह्म, परब्रह्म, परमात्मा - यदसाक्षि सर्वसाक्षि तेजोरूपं नमाम्यहम् ब्रह्मवैवर्ते । (न.) तेनुं स्व३५, (त्रि. तेजस् + मतुप् ) ते वाणुं. तेजोबिन्दु (पुं.) ते नामनुं खेड उपनिष६. तेजोवृक्ष पुं. (तेजोयुक्तः वृक्षः) क्षुद्र अग्निमंथ वृक्ष, અરિણ વૃક્ષ. तेजोवृत्त न. ( तेजसः वीर्यस्यानुरूपं वृत्तम्) ते৪ने અનુસરતું ચરિત્ર, ઉત્તમ બળ, ઉત્તમ તેજ. तेजोवा स्त्री. (तेजः ह्वयते स्पर्द्धते ह्वे+क) ते स्विनी सता, तेजस नाभे वनस्पति, तेभेवती. तेदनी (स्त्री.) ते नामे खेड हेवता. तेन अव्य. (तद्+बा. एन) ते भाटे, तेथी, ते वास्ते, ते सार. (पुं.) गाननुं खेड अंग. तेप् (भ्वा. आत्म. सेट् अ. - तेपते) 4, रयववुं, जर, अवु, मान वुं प्रोक्षण 5, 245. तेम पुं. (तिम्+घञ्) भीनाश, भीनाशपशु. तेमन न. (तिम् + ल्युट् ) लीनं डवुं खार्दवु, व्यंभन, शादी वगेरे. तेमनी स्त्री. (तिम्यतेऽनेन तिम् + ल्युट् + ङीप् ) यूस, यूसी, तमाश तेलु (पुं.) ते नामनो से राम. तेव् (भ्वा. आ. अक. सेट्-तेवते) रभवु, ज्वु, डीडा ४२वी शो खो. तेवन न. ( तेव् + ल्युट् ) २भत, डीडा -तेवनेन वनं गत्वा नदीस्तीर्त्वा बहूदका:- शब्दार्थच० । डीडानो जाग રમતની વાડી, ૨મત કરવાનું સ્થળ. तैक्ष्ण्य न. ( तीक्ष्णस्य भावः ष्यञ) तीक्ष्शता शौर्यमाशु क्रियाशास्त्रतैक्ष्ण्यमस्वेदवेपथू- सुश्रुते । गरमी, तीजाश, उठोरता- द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् मनु० ४ । १६३ । तैम्य न. ( तिग्मस्य भावः ष्यञ् ) नाप, गरमपशु, तीक्ष्णपणुं, ते४स्वी. Jain Education International ९९९ तेङ पुं. (तिङ्गः व्याख्यानः ग्रन्थः अञ्) मां धातुखो સંબંધે વ્યાખ્યાન છે તેવો ગ્રન્થ. तैजस् न. ( तेजसो विकारः अण् ) घी, हरो धातु द्रव्य-सोनुं ३युं वगेरे, ते४, पराम, तीक्ष्णता, રજોગુણથી પેદા થયેલ-૨જોગુણનો વિકારवैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा तैजसानां मणीनां च सर्वस्याश्ममयस्य च मनु० ५।१११ । तेजस त्रि. (त्रि. तेजसः इदं अण्) ते४नुं, ते४ संबंधी, अग्निनु, अग्नि संबंधी, पराडभी, भेरावर- तेजसस्य धनुषः प्रवृत्तये रघु० ११ । ४३ । (पुं. तेजसो विकारः तेजस्+अण्) अश्वविशेष, आईअरविशेष, सुमति पुत्र. तैजसावर्तनी स्त्री. (तेजस् + आ + वृत् + ल्युट् + ङीप् ) सोनुं વગેરે ગાળવાની કુલડી, મુસ વગેરે. तैतल (पुं.) ते नामे खेड ऋषि तैतिल पुं. ( तितिल + अण्) गेंडो नामनुं पशु, खेड हेव. (न.) भ्योतिषशास्त्र प्रसिद्ध खेड योयुं ४२७. तैतिलिन् (पुं.) ते नामनुं गोत्र प्रवर्तक ऋषिगानुं એક પ્રવર ગોત્ર. तैतक्ष त्रि., तैतिक्ष पुं. ( तितिक्षा शीलमस्य छत्रादि. ण) तितिक्षाशील, सहनशील. तैतिक्ष्य पुं. (तितिक्षस्य ऋषिभेदस्य गोत्रापत्यं गर्गादि. यञ) तितिक्ष ऋषिनो पुत्र. तैत्तिर पुं. ( तित्तिर एव स्वार्थे अण्) तेतर पक्षी. (त्रि.) तेतरपक्षीथी थयेलुं. (न. तित्तिरि + अञ्) तेतर પક્ષીઓનો સમૂહ. तैत्तिरि (पुं.) हुवंशी खेड शुभ, दृष्ण, यदुर्वे प्रवर्त्त खेड ऋषि. तैत्तिरी स्त्री. ( तैत्तिर+ ङीप् ) तेतर पक्षिणी.. तैत्तिरीय पुं. ब. व., तैत्तिरीयक, तैत्तिरीयिन् पुं. (तित्तिरिणा प्रोक्तमधीते अण्/तैत्तिरीय+ क/तैत्तिरीय/ + इनि) यदुर्वेधनी तित्तिरीयशाखानुं अध्ययन ४२नार વિદ્યાર્થી વગેરે, યજુર્વેદની તિત્તિરિશાખા સંબંધી प्र.६२७. तैन्तिडीक त्रि. (तिन्तीडिकेन संस्कृतम् कोपधत्वात् अण्) जसी नांजेस शा वगेरे. तैमिर त्रि. (तिमिर + अण्) खेड भतनो खांजनो रोग, अंधार, अंधार संबंधी. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy