SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ९९२ शब्दरत्नमहोदधिः। [तैमिरिक-तैलवक तैमिरिक त्रि. (तिमिर+ठन्) तिमि२ नमाना रोप संधी । तैलचोरिका स्री. (तैलस्य चोरिकेव) तर. पाना२ से. તિમિર નામના રોગનું, તિમિર નામના રોગવાળું. तनाही. तैर न. (तीरे भवः अण्) 5था, मे.. तनु धान्य. / तैलद्रोणि स्त्री. (तैलपूर्णा द्रोणि शा. त.) तनी ही.. तैरणी स्त्री. (तीरे नमति नम्+ड ततः स्वार्थे अण् | तैलधान्य न. (तैलोपयोगिधान्यं सतुषं धान्यम्) iथी. गौरा. ङीष्) मे तनी क्षु५. वनस्पति-मेंही.. તેલ નીકળે છે તેવું ધાન્ય. तैरश्च त्रि. (तिरश्चामिदं तिर्यंच्+अण् भत्वात् तिरश्चादेशः) तैलपक पुं. (तैलं पिबति पा+क स्वार्थे क) मे पक्षी संबधी तनो 8.32. तैर्थ त्रि. (तीर्थे दीयते कार्यं वा अण) तीर्थभावा तैलपर्णक पु. (तैलयुक्तमिव पर्णमस्य कप्) अन्थि५५८ લાયક, તીર્થમાં કરવા યોગ્ય, તીર્થનું કાર્ય. । तर नामन वृक्ष. तैर्थक त्रि. (तीर्थे देशे भवः घूमा. वुञ्) तीय प्रदेशमा तैलपर्णिक न. (तैलपर्ण+ठञ्) हरियंहन-2.5 तर्नु थना२. तैर्थिक त्रि. (तीर्थं सिद्धान्तनिश्चयं नित्यमर्हति छेदा. यंहन, सुपर- श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलठञ्) ॥२२२, सिद्धान्तवेत्त, तीर्थमा यनार.. पर्णिकः -भावप्र० । स्त्री. तैलपर्णिका । तर्थ्य त्रि. (तीर्थ+चतुरा. संघा. ण्य) ताथना सभी५i तैलपर्णी स्त्री. (तिलपर्ण+अण+ङीप्) यंहन, धूप, थना२. विहानु सत्प, शेयरस. तिलपर्णी श०६ हुमी - तैर्यगयनिक त्रि. (तिरश्चामयनं सत्रभेदः तदेव ठञ्) ते. __ तैलपर्णी दधित्थाख्यः पिण्याको रक्तशीर्षकः - नमे से सत्र. भावप्र० । तैर्यग्योन त्रि. (तिर्यग्योनेरिदम् अण्) पशु-पक्षी-. तिर्नु, | तैलपा, तैलपायिका, तैलपायिनी स्त्री. (तैलं पिबतीति ५शु-पक्षीनी. ति. संबंधी.... पा+ण्वुल/पिबति तैलं पा+णिनि+ ङीप्) -गृहे तैल न. (तिलस्य तत्सदृशस्य वा विकारः अञ्) तसर्नु पारावता धन्या शूकाश्च सहसारिकाः गृहेष्वेते न तेस- अतैलपूराः सुरतप्रदीपाः-कुमा० १।१०। -लभेत पापाय तथा वै तैलपायिकाः-महा० १३।१०४।१११ । सिकतासु तैलमपि यत्नतः पीडयन् -भर्तृ० २।५। - तस्पीनर, डीविशेष. तैलचोरिका श६ मो. नास्ति तैलात् परं किञ्चित् भेषजं मारुतापहम्- | तैलपायिन् पुं. (तैलं पिबतीति पा+णिनि) तर पीनार राजनिघण्टः । ३२६ तेल, शेयरस... એક જાતનો કીડો. तैलक न. (तैल+अल्पार्थे कन्) थोडे ता. तैलपिपीलिका स्त्री. (तैलप्रिया पिपीलिका) में तनी तैलकन्द पुं. (तिलस्य अयम् अण् तैलः तिलसम्बन्धी कन्द इव कन्दोऽस्य) में तनो विशेष. तैलपीत त्रि. (पीतं तैलं येन) है तेस. पीई डोय ते. तैलकल्कज पुं. (तिलसम्बन्धिकल्काज्जायते जन्+ड) तैलफल पुं. (तैलं फले यस्य) गोणियानु, काउ, तर, - તલના ખોળમાંથી થનાર. ब.. तैलकार पुं. (तैलं करोति कृ+अण्) तेली, घाया तैलभाविनी स्त्री. (तैलं भावयति वासयति भू+णिनि+ स्नेहमयान् पीडयतः किं चक्रणापि तैलकारस्य । आर्यास० ५९२। __ ङीप्) ति पुष्पवृक्ष, Sना डूबन 3. तैलकिट्ट न. (तैलस्य किट्टम्) तसनी पो. तैलमाली स्त्री. (तैलेन माल: सम्बन्धो यस्याः ङीप्) तैलकीट पुं. (तैलस्य कीटः) में तनो 81...... हीवानी हीवेट. तैलक्य न. (तिलकस्य भावादौ पुरोहिता. यक्) तैलम्पात न. (तिलस्य पातोऽत्र मुम् च) पितृ श्राद्ध. तिस5ul. तैलम्पाता स्त्री. (टाप्) स्वधा, पितृकार्य, मे. सतर्नु तैलङ्ग (पु.) ते श- श्रीशैलं तु समारभ्य चौलेशान्मध्य- બલિદાન, સ્વધા ઉપલક્ષિત શ્રાદ્ધ. भागतः तैलङ्गदेशो देवेशि ! ध्यानाध्ययनतत्परः तैलयन्त्र पुं. (तैलमर्दनार्थं यन्त्रम्) तपासवानी... शब्दार्थचि० । (पुं. ब. व.) ते शिवासी. कोड, तैलवक पुं. (तैलुनृपस्य विषयः राजन्यादि० वुञ्) तैदु તૈલંગી લોક. २०%नो ६२. 8 . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy