________________
९९० शब्दरत्नमहोदधिः।
[ते-तेजोनाथ २. अव+तृ नीये. त२, अवतर-रथादवततार तेजवती स्त्री. (तेज+मतुप्+ङीप्) पी५२. च-रघु० ११५४। -सागरं वर्जयित्वा कुत्र वा | तेजस् न. (तेजति तेज्यतेऽनेन वा तिज+भावे करणादो महानद्यवतरति । उद्+तृ पार तर. वाम । असुन्) हाप्ति, ति, ते४ -तेजस्तेजसि शाम्यतुभा५वो- उद्तारिषुरम्भाधिम्-भट्टि० १५।३३। । उत्तर० ५। - तेजसां हि न वयः समीक्ष्यते-रघु० ११।१। व्यसनमहार्ण-वादुत्तोणम् -मृच्छ० १०४९। निस्+तु प्रभाव, · तंजाविशेषानुमित्तां (राजलक्ष्मी) दधानः સહીસલામત રીતે કરવું. સંપૂર્ણ રીતે પાર ઊતરવું. रघु. २७। शति, ५२४भ, वीर्य- स्याद् रक्षणोयं वि+तहान ४२वं.संपते. पारात वि+त यदि में न तेज:-रघ० १४१५६। . दष्यन्तेनाहितं छान. ४२, ५- भगवान् मारीचस्त दर्शनं वितरीत तेजो दधानां भृतये भूवः-श० ४।१। हेहनी. ति, -श० ७। -वितरति गुरुः प्राज्ञ विद्यां यर्थव तथा मामा, अग्नि, सोनु, शरीरनी म°3%81-धातु-पित्त, जडे-उत्तर०२।४ । अनुड ४२वो, ३५ ४२वी. सम्+तृ અસહિષ્ણુતા, સાર, પ્રગભા. બીજાનો પરાભવ सारी रात जात२. आ+तुनू२ माथी. वडा वगेरे
કરવાનું સામર્થ્ય, બળ, ચૈત્યન્યાત્મક જ્યોતિ, साधना ५२ मत२. दुस्+तृ ६जपूव. त२वु
સત્ત્વગુણથી થનાર લિંગ દેહ, ઘોડાનો વેગ. પાંચ प्र+तु यढियाता था किन्त्ववं कविर्वाभः प्रतारित
મહાભૂતોમાંનું ત્રીજું મહાભૂત, વૈર્ય, કીર્તિ, તીક્ષણતા, मनास्तत्त्वं विजानन्नपि-भर्तृ० ११७८।
१२भी, तमाश, ता, शिव, विषय. ते अव्य. (तम्+ डे) ती , तु 43, ता२43, गौरी
तेजस्क त्रि. (जै. प्रा. तेइल्ल) तेवाणु, तिवाणु, पार्वती -तेशब्देनोच्यते गौरी नशब्देनोच्यते हरः ।
प्राशवाणु. तेन माङ्गलिकश्चायं शब्द स्तेन इति स्मृतः
तेजस्कर त्रि. (तेजः करोति कृ+ हेत्वादी ट) प्राप्त सङ्गीतदामोदरः ।
કરનાર, જોરાવર કરનાર, બળ કરનાર, કાંતિ
सापना२. तेगा स्त्री. (तिज् पुंसि जस्य गः) ते. न . विता. तेज् (भ्वा. पर. स. सेट-तेजति) तीक्षा २j, Inj.
तेजस्काम त्रि. (तेजः कामो यस्य) लेने ५२मानी
६७ छ त. - રક્ષણ કરવું, ચોકી કરવી.
तेजस्काय, तेजस्कायिक (जे. प्रा. -तेउकाय, तेउक्काय, तेज (न.) ते.४ -अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्।
जै. प्रा. तेउक्काइय) मनियअग्निना ७५.. सामान्याधिकरण्यं हि तेजस्तिमिरयोः कुतः
तेजस्य त्रि. (तेजसि साधु यत्) ते४नुं साधन. शिशु० २।६२।
तेजस्वत् त्रि. (तेजस्+अस्त्यर्थे मतुप मस्य वः) ते४वाj. तेजःफल न. (तेजसे बलाय फलमस्य तेजः फलति
तेजस्वती, तेजोवती स्त्री. (तेजस्वत्+ ङीप्/तेजोवत्+ फल+अच् वा) ते४इस नामे वनस्पतिविशेष.
डीप्) पी५२, यविधा-यव्य, भास.i.sel.. तेजन, तेजनक पुं. (तेजयति शस्त्रमग्नि वा तिज्+
तेजस्विन् त्रि. (तेजस् अस्त्यर्थे विनि) ते४ा, पणवाणु, णिच्+ ल्यु/तेजन+ कन्) वांस, मुं४ नमर्नु, घास.
शव२. -न कर्णािभर्नापि दिग्धैनाग्निज्वलिततेजने :
तेजस्विनी स्त्री. (तिजस्विन्+ङोप) वनस्पति, भासsisyll मनु० ७।९० । स. ना. घास, धान्य. (न.) ते भय
તેજબલ નામે વનસ્પતિ. ४२, ता . ४२j, al, aij.
तेजित त्रि. (तिज+णिच्+क्त) ते४ ४२८, ती.६९ ४३८., तेजनी स्त्री. (तेज+ल्युट्+ङीप्) . तनो वसो,
मणवान रेस, प्र.शे.सी, पुष्टि ४२८२. भारवेद, ज्योतिष्मती-ते०४५८. ना. वनस्पति- तेजनी
तेजिष्ठ त्रि. (तेजस्+ इष्ठन्) अत्यंत ते४स्व., मति. पिलुनी देवा तिक्तवल्ली पृथक्त्वचा-वैद्यकरत्नमाला ।
તીક્ષ્ણ, બહુ જ પુષ્ટિકારક, પુષ્કળ પરાક્રમવાળું. तेजपत्र न. (तेज पत्रमस्य) तमालपत्र.
तेजीयस् त्रि. (तेजो विद्यतेऽस्य तेजस्+इयसुन्) अत्यंत तेजल पुं. (तेजति अतिशयेन पालयति शावकानिति
तस्वी- तेजीयसां न दोषाय वह्नः सर्वभुजो यथातेज्+कलच्) पिं.४८. पक्षी, तेतर.
ब्रह्मवैवर्ते । तेजवत त्रि. (तेज+मतुप) तमय, त.६L, यति, | तेजेय (पं.) शैद्राश्व नामे 5 नो पत्र.. પરાક્રમી.
तेजोनाथ (पु.) ते. नामे में.5 तीर्थ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org