SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ तृणु-त्] तृप्नु त्रि. (तृप् +क्नु) तृप्त थवाना स्वभाववाणु, तृप्त थयेस, तृप्तिशील. शब्दरत्नमहोदधिः । तृप पुं. (तृप्+रक्) पुरोडाश, यज्ञनो शेटलो. (न.) दुःख, घी. (त्रि.) तृप्त ४२नार. तृप्रालु त्रि. (तृप्र + आलुच्) धीवाणुं, प्रेमांथी घी पडी જાય નહીં એવું ઘી મિશ્રિત અન્ન વગેરે, દુઃખને નહિ સહન કરવાના સ્વભાવવાળું, દુઃખી. तृफ् ( तुदा. पर सक. सेट् - तृफति) तृप्त थवु, संतोष पाभवो, संतोष पभाउवो, तृप्त हरवु, हभ ४२वी, पीडवु. तृफला स्त्री. ( तृफ्+फल+टाप्) हरड, जडेडां खने खामगां-त्रिइणा. तृफ् पुं. ( तृफति पीडतीति तृफ् + कू) सर्प भति तृम्प्, तृम्फ् (पुं. तुदा पर. स. सेट् - तृम्पति, तृम्फति) तृप्त थवु, संतोष पाभवु, संतोष, संतोष पभाउवो.. तृम्फादि (पुं.) व्या४२५|शास्त्र प्रसिद्ध धातु गरा- तुम्फ् तुन्फ् हन्फ्, ऋन्फ् गुन्फ्, उन्फ् शुन्फ् । तृष् (दिवा. पर. स. सेट्-तृष्यति तृष्णा ४२वी, ६२छा डवी, अंज, तरस लागवी, पाशी पीवानी ईच्छा ४२वी. तृष्, तृषा स्त्री. (तृष् + क्विप तृष्+टाप्) तरस, तृषा, - तृषा शुष्यत्यस्य पिबति सलिलं स्वादु सुरभि - भर्तृ० ३।९२। कृष्णा, खडांक्षा, ४२छा - स्निग्धं तथाम्लं लवणं च भुक्तं गुर्वन्नमेवाशु तृषां करोतिरूग्विनिश्चये । - लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् हितो० १।२६६ । अभ, अमहेवनी पुत्री. खा. અર્થ ઉપરાંત તૃષા એક જાતની વનસ્પતિ લાંગલિકી तृषाभू स्त्री. (तृषाया भूरुत्पत्तिस्थानं भू+क्विप्) भूत्राशय, भूत्रष्ठ. तृषार्त्त त्रि. (तृषाय आर्त्तः) तरस्युं, भेने तरस बागेस होय ते, व्याडुण, खभिलाषवाणुं. तृषाह न. ( तृषां हन्ति हन् + ड) ४५, पाएगी. तृषाहा स्त्री. (तृषां हन्ति हन् + ड+टाप्) मधुरिडा नाभे વનસ્પતિવિશેષ. तृषित त्रि. (तृष् + क्त) तरस्युं, भेने तरस बागेस छे ते, ईच्छाशील- तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतःदेवीभाग- २।८।२० । (न. तृष् + क्त) तरस, तृष्णा, ईच्छा, सोल, खेड भतनो रोग. तृषितोत्तरा स्त्री. (तृषितः उत्तरः यस्याः ) अशनपर्णी નામની એક વેલ. Jain Education International ९८९ तृषु न. ( तुर+सुक् पृषो.) शीघ्र, सत्वर, (त्रि. तुर्+सुक् पृषो.) शीघ्रतावाणुं, उतावणियुं. तृष्ट त्रि. (तृष् + क्त देवे इडभावः) ६७४ 5. तृष्टामा स्त्री. (तृष्टं दाहममयति गमयति अम् + णिच् +अच्) नही. तृष्णज् त्रि. (तृष्+न जिक्) बोली, सासयु वासनापारितापो मे न हि शाम्यति तृष्णजः दीनाक्रन्दनम् । तृष्णवाणुं, तरस्युं. तृष्णा स्त्री. (तृष्+न किच्च) तरस, तृष्णा- तृष्णा छिनत्यात्मनः- हितो० १ । १७१ । तृष्णां छिन्धि भज क्षमाम् भर्तृ० २।७७ । ४२छा, सासय- तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया - रघु० ८।२। सोल, ते नामनो खेड रोग. तृष्णाक्षय पुं. (तृष्णाया क्षयः) तृष्णानो नाश, सासयनो नाश- तृष्णाक्षयसुखस्यैव कलां नार्हति षोडशीम्शब्दार्थचिन्तामणिः । तरसनो नाश, शांति नामनो गुए.. तृष्णारि (पुं.) पितपापडी (त्रि. तृष्णायाः अरिः) तृष्णानी નાશ કરનાર. तृष्णालु त्रि. (तृष्णा अस्त्यस्य आलुच्) तृष्णावाणु, तरस्युं, बास, बोली. तृष्य त्रि. (तृष् ऋदुपधात् क्यप् ) सोल वा योग्य, ईच्छवा योग्य, तृष्णावाणु, सासयु. (न.) सম,, ४२छा, तृष्णा तृष्यत् त्रि. (तृष् + शतृ) तृष्णा हरतु बोल रतु. तृह (चु. उभ. सक. वेट्-तर्हयति, तर्हयते / रुधा. प. क. वेट-तृणेढि) हिंसा अरवी, वध ४२वो- तृणेह्मीति लोकोऽयं विन्ते मां निष्पराक्रमम् भट्टि० ६ । ३९ । (तानि) तृणोदु रामः सहलक्ष्मणेन भट्टि० १ । १९ । ( तुदा. पर. स. वेट् तृहति) हार भारवु, भारी नाज, हभ खायवी, हरडत रवी. (भ्वा पर. jefa) dug. तृ (भ्वा पर सेट् स तरति ) तकुं स तीर्त्वा कपिशाम्-रघु० ४।३८ । डूह, पार ४ -केनोडुपेन परलोकनदीं तरिष्ये- मृच्छ० ८ । २३ । वहाग वगेरेनी સહાયથી પાણી ઉપર જવું, ચઢિયાતા થવું, તિરસ્કારવું, पराभव वो. अति+तृ खोजंगी . वि + अति+तृ विशेष उरीने खोजंगी ४धुं यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति - भगवद्गीता । अभि-तृ संधन For Private & Personal Use Only - www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy