SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ९८४ शब्दरत्नमहोदधिः। [तुष्टिमत्-तूनी से माता- तुष्टि: पुष्टि: क्षमा लज्जा जम्मा तन्द्रा | तूणधार पुं. (तूणं धारयति धारि+अण्) माथादामो च शक्तयः । संस्थिता सर्वतः पार्श्वे महादेव्यः योदो.. पृथक् पृथक्-देवीभाग० १।१५।६१। तूणव पुं. (तूणस्तदाकारोऽस्त्यस्य केशा० व, तूणं तुष्टिमत् त्रि. (तुष्टिरस्त्यस्य मतुप्) संतोषी, संतोषवाणु.. __तदाकारं वाति वा+क वा) भाथाना Dal 45२नु (पुं.) ते. नामना. असेन नो मेपुत्र-स.नो. मा. ___वाहित्र. तुष्टु पुं. (तुष्+तुक्) अनमो घा२४॥ ४२वानो मे. | तूणवत् त्रि. (तूम+अस्त्यर्थे मतुप मस्य वः) भाषuj. भलि, भूषा. ___ (पुं.) नवृिक्ष, ते नामर्नु मे वृक्ष. तुष्ट्वा अव्य. (तुष्+क्त्वा) संतोष पाभीन, मुशी तूणा स्री. (तूण+अच्+टाप्) मा २५वानु, माथु. थईन. तूणिक (त्रि.) मायावा. (पु.) मे तनु जाउ. तुष्य पुं. (तुष् कर्तरि क्यप्) मडाव.. तूणिन् त्रि. (तूण+णिनि) माथावा. (पुं.) तु. ना. तुस् (भ्वा. पर. अक. सेट-तोसति) श६ ४२वो, પીપળાની જાતનું ઝાડ. અવાજ કરવો. तूणी स्त्री. (तूण्+घञ्+डीप्) बारा तुस पुं. (तुष पृषो.) अनानुं शेत. वार्नु माथु - तुस्त न. (तुस्+क्त इडभावः) २४, धूप, स्त२... तूणीमुखोद्धृतशरेण विशीर्णपक्ति - रघु० १५६ । तुह (भ्वा. पर. स. सेट-तोहति) पी.3j, दु. ४, ५ मधो भागे. थती. वना विशेष- अधो या वेदना १२वी, भारी नing. याति वर्षोमूत्राशयोत्थिता । भिन्दन्तीव गुदोपस्थं सा तुहर, तुहार पुं. (तुह+करन्/तुह+कारन् वा) तूणीत्युपदिश्यते -सुश्रुते १. अ० । કાર્તિકસ્વામીનો એક પારિષ. तूणीक पुं. (तूणीव कायति कै+क) नंदिवृक्ष, ते तुहिन न. (तुह्यतेऽनेन तुह् + इनन् गुणे कृते ह्रस्वश्च) नामनु मे वृक्ष. तूणिन् । हुमो. लिम- तृणान्तलग्नस्तुहिनैः पतद्भिः-ऋतुसं० ४१७ । तूणीर पुं. (तूण्यते पूर्यते शरैः तूण पूरणे+ईरन्) १२६- किं चन्दनैः सकर्पूरैस्तुहिनैः शीतलैश्च किम्- माथु तस्य पार्थो धनुश्छित्वा तूणीरान् सन्नीकृत्य पञ्च० २।५८। यंद्रनु, अवाणु. च । -महा० ७।२८।१६। -तूणीराण्यथ यन्त्राणि तुहिनकर, तुहिनकिरण, तुहिनांशु पुं., तुहिनांशुतैल विचित्राणि धनूंषि च -महा० ६।५१५१। न. (तुहिनं करोऽस्य/तुहिनं किरणं यस्य) यंद्र, | तूणीरवत् त्रि. (तूणीरं तनोति मतूप्) मायावा. तूतक न. (तूत्थ पृषो.) भोरथुथु. तुहिनगिरि, तुहिनपर्वत, तुहिनशैल, तुहिनाचल, तूतुजान पुं. (तूजि बले+कानच तुजादि अभ्यासदीर्घः) तुहिनाद्रि पुं. (तुहिनस्य गिरिः) हिमालय पर्वत.. सही, शाव्र प्रे२९॥ ४२तुं. तुहुण्ड (पुं.) ते. नामनी मे. हानव, ते. नामे मे. धृत तूतुजि स्त्री. (तुजि बले दाने वा किद्वित्वे तुजा. राष्ट्रनो पुत्र. ___ अभ्यासदीर्घः न लोपः) ४सी, तुरत. (त्रि.) Edi, तूड् (भ्वा. पर. स. सेट-तूडति) अन६२ ४२वी, तोऽj, हान. ४२नार. iug. तूतुज्यमानास पुं. (तुजि बले कर्मणि शानच् द्वित्वं तूण (चुरा. पर. अक. सेट-तूणयति) संघीय. ५.म.j, ___ अभ्यासदीर्घः) शीघ, सत्वर, ४५.६.. संजोया . (चुरा. आ. स. सेट-तूणयते) पू२४॥ तूतुम त्रि. (तुज्+अच् द्वित्वे अभ्यासदीर्घः पृषो.) ३२, , संपूर :२.. तूण पुं. (तुण्यते पूर्यते बाणैः तूण+कर्मणि घञ्) तावणियु, तावj. CALL २जवान माथु - मिलितशिलीमुखपाट तूद . (तूद्+क पृषो० दीर्घः) ५२स पापो. लिपटलकृतस्मरतूणविलासे-गीत० १। -तूण-खड्गधरः तूदी स्री. ते नामनी मे. हेश. (त्रि. तूदी अभिजनोऽस्य शूरो बद्धगोघाङ्गुलित्रवान्-महा० ३।१७।३।। ढक्) तूही देशमा २३।२. तुणक पुं. (तूण+ण्वुल) तनामनी में छह- तूणकं । तूनी (स्री.) पेटम थतुं शूज, पेटभ थी. मतिपी.31, समानिकापदद्वयं विनान्तिमम्- छन्दोम० । ___ यूं. ५२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy