SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ तुल्यभावन-तुष्टि शब्दरत्नमहोदधिः। ९८३ तुल्यभावन न. (तुल्यं भावनम्) २२॥ ५६ार्थनु | तुषज त्रि. (तुषे जायते जन्+ड) अना४८ शेतराम स.डी.४२५-संयोग यनार, शेतरानो मानि. तुल्ययोगिता स्त्री. (तुल्या योगिता यस्याः) ते. नामनी । तुषधान्य न. (तुषावृतं धान्यम्) तिiauj मना४. . सा.२- नियतानां सकृद्धर्मः सा तुषसार पुं. (तुषं सरति अनुसरति सृ+अण्) मग्न. पुनस्तुल्ययोगिता काव्य० १०। मे. ४ विशेष | तुषाग्नि, तुषानल पुं. (तुषस्य अग्निः/तुषस्य अनल:) ધરાવતા કેટલાયે પદાર્થોનો એકત્ર સંયોગ, ભલે પછી અનાજનાં ફોતરાંનો અગ્નિ. પદાર્થ પ્રસંગાનુકૂળ હોય અગર અસંબદ્ધ હોય. तुषाम्बु (पुं.) शेतiauj ५0, मे.तनी. si®. तुल्यरूप न. (तुल्यं रूपं) समान, तुल्य, स६२.. तुषार पुं. (तोषयति तुष्+आरन् किच्च) ते. नामे . तुल्यवयस् त्रि. (तुल्यं वयो यस्य) तुल्य आयुष्यवाणी, २. -तुषारान् वर्वरान् कारान् पल्हवान् पारदान् સરખી ઉંમરનો. शकान् -मात्स्ये १२०।४५। ५२६॥ ५u झी५८ तुल्यशस् अव्य. (तुल्य+वीप्सार्थे शस्) स२७.स.२, ४९. -विलीनपद्मः प्रपतत्तुषारो हेमन्तकाल: समुपागतः स२७. शत, सरणे. मागे, अश२. प्रिये-ऋतु० ४।१। ५४ीना जी जीलिंदुओ, तुल्यसंख्य त्रि. (तुल्या संख्या) सजा संज्यान.. ५.२६, ४ो स्पर्श- न यावदेतावुदपश्यदुत्थिती तुल्वल (पुं.) ते. नामे से षि. जनस्तुषाराञ्जनपर्वताविव-शिशु० १।१५ । मे तनु तुवर पुं. (तुवति हिनस्ति रोगान् तु+ष्वरच्) तू२८ २१., उपूर -अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः तुवेर नामर्नु धान्य, भूछो. विनानो पुरुष. (त्रि. तूर, स्वदते तुषाराः -नै० ३।९३। (त्रि.) शत, दु. તુરાશવાળું. तुषारकण पुं. (तुषारस्य कणः) मिनट 3, 931.. तुवरयावनाल (पुं.) मे. तनु धान्य. तुषारकर पुं. (तुषाराः कराः यस्य) यंद, पू२. तुवरिका, तुवरी स्री. (तुवरः कषायरसोऽस्त्यस्याः तुषारकाल पुं. (तुषारस्य काल:) शियागी, 216नी ठन्/तु+ष्वरच् षित्वात्+ ङीष्) ३2531, 2.50dनी तुषारगिरि, तुषाराद्रि, तुषाराचल पुं. (तुषारस्य गिरिः/ भाटी, तुवेरनी m. अद्रिः-अचल:) हिमालय पर्वत. तुवरीशिम्ब पुं. (तुवाः आढक्याः इव शिम्बा यस्य) तुषित पुं. व. (तुष्+कितच्) साहित्य नामान विता मे तनी. वनस्पति. (तुवा इव शिम्बां फलत्वक् पै.४. छत्रीस. हैवानो. . २५-समूड- षट्त्रिंशत्तुषिता यस्य) मई वृक्ष-juउियानुं 3. मताः । ॐन भते. ते वो मार छ- प्राणापानसमानाश्च तुवि स्त्री. (तुम्बी पृषो.) तुम... उदानो व्यान एव च । चक्षुः श्रोत्ररसा घ्राणस्पर्शी तुविरिवत् त्रि. (तुवी गत्यर्थो वा रः ततो मतुप् मस्य बुद्धिर्मनस्तथा । द्वादशैते तु तुषिता देवाः वः) मने स्तुति. ४२ववाj. स्वारोचिषेऽन्तरे-सारसुन्दरी । (पुं. तुष्+कितच्) तुविसु न. (तु वृद्धौ पूर्ती वा इसि किच्च) वृद्धि, बुद्धि, । विष्य. (त्रि. तुष+तारकादि इतच्) शेतiauj. म. तुषोत्थ, तुषोदक न. (तुषादुत्तिष्ठति उद्+स्था+क/ तुश् (१. भ्वा. आ. स सेट-तोशते) 4. ४२वी, भारी तुषमिश्रितमुदकम्) तुषाम्बु शेतiauj ५५८, . ring, १२ मार.. (२. दिवा. पर. अ. सेट ___तनी si®. तुष्यति) संतोष पामको, प्रसन्न थj- तुतोष पश्यन् । तुष्ट त्रि. (तुष्+कर्तरि क्त) संतोष पामेल, प्रसन्न वितृणान्तराला-भट्टि० । थयेट, सुशीथयेस- तस्मिन् तुष्टे जगत्तुष्टं प्रीणिते तुप पुं, तुषा स्त्री. (तुष्+क/तुष्+टाप्) मार्नु प्रीणितं जगत्-पुराणे (पुं.) विष्ण. जीउ, मनानु, शेत- तुषेणापि परित्यक्ता न प्ररोहन्ति तुष्टि स्त्री. (तुष+भावे क्तिन्) संतोष, प्रसन्नता, मे. तण्डुलाः-हितो० । ५२ न. बुद्धि -वेदोऽखिलो धर्ममूलं स्मृतिशीले च तुषग्रह पुं. (तुषेण गृह्यते ग्रह+अच्) भनि., यित्रानु । तद्विदाम् । आचारश्चैव साधुनामात्मनस्तुष्टिरेव च - ॐ13. ___ मनु० २।६। गौयाहि षोडश मातृभमानीत. नामनी. मोसम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy