SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ तूपर-तूवरिका] शब्दरत्नमहोदधिः। ९८५ तूपर (पुं.) शागर विमान ५शु. | तूलकार्मुक, तूलचाप, तूलधनुष् न. (तूलस्य स्फोटनार्थ तूय न. (तोय पृषो.) ५ull, ४,४०६, Gauan. __कार्मुकम्-धनुः-चापो वा) ३ पानी did. (त्रि.) तावणियु, तावmuj. तूलनालि, तूलनाली स्त्री. (तूलनिम्मिता नालि:) सूत.. तूर् (दिवा. आत्म. सेट-तूर्य्यते) स० डिंसा ४२वी., 8२ કાઢવાની રૂની પુણી-રૂની જાડી પુણી. ७२j, भारी अ०, ४२वी, तावण ४२वी.. तूलपिचु पुं. (तुलप्रधानः पिचुः) उपासनु, , 34:सनो तूर त्रि. (तूर कर्तरि क्विप्) वेगवाणु. (स्री. त्वर्+क्विप्) छौ3. वा, (५.२८. पुं.) सूस, स६. (न. तूर्य्यते ताड्यते तूलवृक्ष पुं. (तूलसाधनम् वृक्षः) 6५२नो अर्थ, म.७४ मुखमारुतेन तूर् +घबर्थे कर्मणि क) श२५, 03, डी२९.. वहिन, २05 हिन.. तूलशर्करा स्री. (तूलस्य शर्करेव) पासिया, ४५सर्नु तूरी स्त्री. (तूर+अच्+ङीप्) धतूरी, 153... બી. કપાસ સરખો પદાર્થ જે ઝાડથી ઉત્પન્ન થાય છે तूर्ण त्रि. (त्वर् संभ्रमे भावे क्त पक्षे इडभावः ऊठ् तस्य नः) वेगवाणु -चूर्णमानीयतां तूर्णं તે ઝાડની શીંગ અથવા બી. पूर्णचन्द्रनिभानने-सुभा० । 6duatणयु- तां दृष्ट्वा तूलसेचन न. (तूलस्य सेचनम्) | sidj, ३ पी . चपलापाङ्गी समीपस्थां वराङ्गनाम् ।। | तूला स्त्री. (तूल+ अच्+टाप्) हवाना. 42, हीवेट, पञ्चबाणपरीताङ्गस्तूर्णमासीद् धृतव्रत:- देवीभाग० | पति... १।१०।३१। (न.) सहाथी, स्वराथी, शा. तूलि, तूलिका स्री. (तूल+ इन्/तूलि+कन्) यिनी तूर्णाश न. (तूर्णमश्रुते अश+अच्) ५.५. यितरवानी पीछी, हीवेट -उन्मीलितं तूलिकयेव चित्रं पूर्णि पुं. (त्वर+नि+ऊठ) वेग, त्व.२८, Galan, सूर्यांशुभिभिन्नमिवारविन्दम्-कुमा० १।३२। ३न. uी. तूर्णिस्त्वरमाणः-सायनः । भल, विष्ट, विता Rels, -कञ्चुकं तूलगर्भं च तूलिकां सूपवीतिकाम्भन. (त्रि.) वेगवाणु, पराuj. काशीखण्डे ४।९७ । dus, l६, पातु, umवान तूर्त, तूर्वि न. (त्वर्+क्त ऊठ वेदे न तस्य नः। પાત્ર, વીરણ ઘાસ વગેરેની સળી, મુશમાં ધાતુ ઓગળી तुव+इन् दीर्घः) शीघ, सत्व२. છે કે નહિ એ તપાસવા માટે સોનીની એક જાતની तूर्य न. (तूर्य्यते नाऽयते तूर+यत्) ४२ वत्रि- सजी. स तूर्यशतशङ्खानां भेरीणां च महास्वनैः । हर्षयन् | तूलिन् त्रि. (तूल+इनि) ३वाणु.. सर्वशः पौरान् विवेश गजसाह्वयम्-महा० १११३।४४। तूलिनी, तूलिफला स्त्री. (तूलिन्+ङीष्/तूलवत् फलं (त्रि.) योy. यस्याः) मार्नु आ3- ताम्बूलं कटुतैलमुष्णभवनं तूर्यखण्ड पुं. (तूर्य्य खण्डयति नादेन) मे. तर्नु तूलीपटी तूलिनी- वैद्यकम् । २५नु ॐ3. पत्रि-il. तूली स्त्री. (तूलयतीति तूल+इन+ङीष्) जी, 34सनी. तूर्य्यमय त्रि. (तूर्य+मयट) २६ वहिवाणु स्थण.. વાટ, વર્તિકા ચીતરાની કુચી, પીંછી, વણનારનું રૂ तूल (चुरा. आत्म. स. 'सेट-तूलयते) पूरj, भ.२j, વગેરે સાફ કરવાનું સાધન. तोng, tuj.. (भ्वा. पर. स. सेट- तूलति) पार | तूवर पुं. त्रि. (तू+ष्वरच्) लेने 3 9 ग्य _____laj, sis. staj, पूर, भ२, तोng, tuj. तूल न. (तूलयति पूरयति सर्वं व्यापकत्वात् तूल+अच्) ન હોય તેવું નાનું પશુ, જેને હજી મૂછો ન આવી સર્વવ્યાપક આકાશ, પીપળાની જાતનું એક જાતનું હોય એવો નાનો પુરુષ, અસ્પષ્ટ એવું પુરુષનું લક્ષણ, 3. (पुं. न.) पास, ३ -विपरीतं यदा दैवं तृणं ___ नपुंस, तुरनु आ3, तु३२, तूरी. २०. (त्रि.) तूर, वज्रसमं भवेत् । विधिश्चेत् सुमुखः कामं कुलिशं । તૂરા રસવાળું. तूलवत् तदा-देवीभाग० ५।१०।३६। तूवरिका, तूवरी स्री. (तूवरी+कन्+टाप्/तूवर+गौरा० तूलक न. (तूल-स्वार्थे क) ३. ङीष्) तुवेर, ३2531. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy