SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ९८२ शब्दरत्नमहोदधिः। तुला-तुल्यबल तुला स्त्री. (तुल+भिदा. अङ्) तुद, समानता- किं तुलाप्रग्रह, तुलाप्रग्राह पुं. (तुला+प्र+ग्रह+अच् घञ् धुर्जटेरियं तुलामुपयाति सङ्ख्ये-वेणी० ३८। ५२ । वा) वानी हो सim. સંબંધી માપ, ઘરનો મોભ, સો પલનું માપ, વાસણ, तुलाबीज न. (तुलायाः तोलनस्य बीजं मूलम्) .५४, ज्योतिषशास्त्र प्रसिद्ध सातमी.राशि-तुसाशि- जयति કારણ કે ચણોઠીના માપથી માંડીને શાસ્ત્રમાં ગણતરી तुलामधिरूढो भास्वानपि जलदपटलानि ___४२वाम मावी. छ. भ3- दशार्द्धगुञ्ज प्रवदन्ति पञ्च० ११३३०।। त्रावानी.in, मेडतनी. माषम् - इति लीला० । हिव्यपरीक्षा, तोलi, 48न, भा५.. तुलामान न. (तुलार्थं तोलनार्थं मानम्) तालवा भाटेन तुलाकूट न. (तुलामानस्य कूटम्) ani माछ५, न्यूनताani. dai. (त्रि. तुलायां कूटमस्य) मोzi __ भा५-4%न, ता. ४२j, al४वान. ६ist. तो ४२८२. तुलायष्टि (स्त्री.) वानी ६ist. तुलाकोटि, तुलाकोटी स्त्री. (तुलया तुलां वा कोटयति, तुलासूत्र न. (तुलार्थं तोलनार्थं सूत्रम्) ४ानी हो। कुट परितापे इन् तुलाकोटि वा+डीए) स्त्रीन, ॐॐ२, Aism. नूपु२ - तुलाकोटिक्वाणैर्कुसुमशरमुज्जागरयति-उद्भटः । तुलि, तुली स्त्री. (तुरिः रस्य लः) तुरि २०६ मी. - लीलाचलत् स्रीचरणारुणोत्पलस्खलत्तुलाकोटि- तुलिका (स्री. तोलयति सादृश्यं गच्छतीति तुल्+ इकन् निनादकोमलः -शिशु० १२।४४ । मे तनु भा५, स च कित्) नि. नामे में. ५क्ष. અબ્દ-અબજની સંખ્યા. तुलित त्रि. (तुला तत्करोति णिच् कर्मणि क्त) तोणेस, तुलाकोश पुं. (तुला कोश इव) धान्यन समुददामi स, स६२॥ ७२१- कैलासे तुलिते-महावी० ५।३७ । ઓછું વધતું થયેલ જણાવનાર એક જાતની માપરૂપ - पौलस्त्यस्तुलितस्याद्रेरादधान इव ह्रियम्-रघु० ४।८० । લાકડી, તુલાથી પરીક્ષા કરવી, દિવ્યપરીક્ષાવિશેષ 64. आपवी- मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलाकोषः । तुलितम्- भर्तृ० ३।२०। तुलादान न. (तुलया स्वदेहमानेन दानम्) पोताना तुलिनी स्त्री. (तुलं विद्यते फलेऽस्याः इनि ङीप् वा) શરીરના વજન બરાબર સોનું, ઝવેરાત વગેરે વસ્તુનું દાન કરવું તે. શીમળાનું ઝાડ, શાલ્મલી વૃક્ષ. तुलाघट पुं. (तुलायै तोलनाय घटः) 41. ६il. तुलिफला स्त्री. (तुलि तुलयुक्तं फलमस्याः वा पृषो.) तुलाधर त्र. (तुलायाः मानदण्डस्य धरः धृ+अच्) શીમળાનું ઝાડ. वेपारी, त्रावानी ६in. घा२५॥ ३२॥२. (पुं. तुल्य त्रि. (तुलया सम्मितं यत्) स६२१, समान, उपयुत, तुला+धृ+अच्) तुदाशि , सूर्य, 40331k 3, सर- कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतःBialनु -छाबडु. रघु० । तुलाधार त्रि. (तुलां धारयति) वेपारी, 485, (पुं.) तुल्यता स्त्री., तुल्यत्व न. (तुल्यस्य भावः तल्-त्व) तुला-२, सूर्य, 40.50y 3, ७५.. સમાનતા સંદેશપણું. तुलाधारण (न.) त्रामा भू: अगर तोत. तुल्यदर्शन न. (तुल्यं दर्शनम्) समान दृष्टिय. ते तुलाधिरोहण (न.) भगतुं-भूसतुं स.२७ दृष्टिया , (त्रि. तुल्यं दर्शनमस्य) समान तुलानुमान (न.) सादृश्य, सादृश्य. ५२ अाधारित દષ્ટિથી જોનાર, સરખી દ્રષ્ટિથી જોનાર. भानुभान- सद्यः परस्परतुलामधिरोहतां द्वे-रघु० ५।६८। तुल्यपान न. (तुल्येन सजातीयेन सह पानम्) समान तुलापरीक्षा स्त्री. (तुलया परीक्षा) में तना हिव्य જાતિવાળાઓની સાથે મળીને પીવું તે, બરાબર મદિરા પરીક્ષા, સોગંદની પરીક્ષા. पावीत. तुलापुरुष पुं., तुलापुरुषदान न. (तुलापुरुषस्य दानम्) સોળ મોટા દાનો પૈકી પહેલું દાન, પોતાના વજન | तुल्यबल त्रि. (तुल्यं बलं यस्य) समान. mauj. બરાબર સોનું, ઝવેરાત વગેરે વસ્તુનું દાન, તે નામે (न. तुल्यं बलम्) समान - तुल्यार्थं तुल्यसामर्थं से प्रत. मर्मज्ञं व्यवसायिनम-पञ्च० १४२७८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy