SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ तिमिङ्गिलाशन-तिर्यकस्रोतस] शब्दरत्नमहोदधिः। ९७१ तिमिङ्गिलाशन पुं. (तिमिङ्गिलो मत्स्यः अश्यते यत्र | ति२२४४२. ४२४२, मना६२ ४२८२, ail२, अश्+आधारे ल्युट) ६क्षिम भावतो. मे १२. ॥२७॥६- द्विपद्विषः प्रत्युत सा तिरस्क्रिया(पुं. ब. व.)-तिमिङ्गिलाशन शिन। २३वासी दो शिशु० १३९। અથવા રાજાઓ. तिरस्कारिन् त्रि. (तिरः करोति कृ+णिनि) ॥२७॥ तिमिज न. (तिमितो जायते जन्+ड) मे तनुं કરનાર, અનાદર કરનાર, અપમાન કરનાર, જાણનાર, मोती.. सावी . ना२- देवि ! त्वन्मुखपङ्कजेन शशिनः तिमित त्रि. (तिम्+कर्तरि क्त) निश्व, स्थि२- शोभातिरस्कारिणा- रत्न० ११२४।। ____ अतस्तिमित-गम्भीरं न तेजो न तमस्ततम्- | तिरस्कृत त्रि. (तिरस्+कृ+कर्मणि क्त) ति२२७८२ ४३८, पञ्चदशी २।३५ । भानु, भाई. ढांस, अपमान रेस- अर्थान्तरे संक्रमितमत्यन्तं तिमिर पुं. न. (तिम्+किरच्) संघ.८२, मे. ५.२ वा तिरस्कृतम-भावप्र० । (पं. तिरस++ कर्मणि भजनी रोग- तिमिराख्यः स वै दोषश्चतुर्थं पटलं क्त) तंत्रशास्त्र प्रसिद्ध है. मंत्रविशेष. गतः । रुणद्धि सर्वतो दृष्टिं लिङ्गनाशमतः परम् तिरस्य (कण्ड्वादि. पर. स. सेट-तिरस्यति) संतधान. माधवाकरः । ___ थj, सदृश्य थj. तिमिरनाशन, तिमिरनिषूदन, तिमिरनुद्, तिमिरभिद्, तिरिटि (पुं.) शेवडीन। सi.8110. bis. तिमिररिपु, तिमिरारि पुं. (तिमिरं नाशयति तिरिम पुं. (तृ+इमक्) . तनी उin२. नश्+णिच्+ल्युट/तिमिरस्य निषूदनः/तिमिरं नुदति तिरिष पुं. (तृ+इषक्) मे तनी. उin२, २uसिनो खण्डयति, नुद्+क्विप्/तिमिरं भिनत्ति, भिद् क्विप्/ २. तिमिरस्य रिपुः/तिमिरस्य अरिः) सूर्य, भानु तिरीट, तिरीटक न. पुं. (तृ+कीटकः संज्ञायां कन्) उ. (त्रि.) संधानो नाश २८२, सजन रोगन भग2. (पं.) सोधरनं 3- लोध्रवृक्षः न॥२॥ २॥२- तिमिरादिस्तमो हन्ति प्रात: तिरोगत त्रि. (तिरस्+गम्+क्त) अन्तान पामेला, स्ववधभीरवः- उद्भट: । तिमिष पुं. (तिम्+इसक्) aaj, जीआई-तरसूय. - અદશ્ય થયેલ, ઢંકાયેલ, આચ્છાદિત થયેલ. (त्रि. तिरस्+धा+क्त) तिरोहितम् । ग्राम्यकर्कटी । तिरश्ची स्त्री. (तिर्यक् +जातित्वात् स्त्रियां ङीप्) तिर्यय तिरोधा स्त्री., तिरोधान, न., तिरोभाव पुं. (तिरस्+धा+अङ्/न. तिरस्+धा+भावे ल्युट/पुं. જાતિમાંની સ્ત્રી જાતિ. तिरश्चीन त्रि. (तिर्यगेव स्वार्थे ख) iदु, तारछु, मे । तिरस्+भू+घञ्) सन्तधान थj, अदृश्य थj. हुनु, अनियम.स.२, माई थयेद -गतं तिरश्चीन तिरोभवितृ (त्रि. तिरस्+भू+तृच्) संतान थनार, मनूरुसारथेः-शिशु० । અદશ્ય થનાર. तिरजिह्वक (पुं.) मे. तनु जाउ. तिरोहितता स्त्री., तिरोहितत्व न. (तिरोहितस्य भावः तिरस् अव्य. (तृ+असुन् स्वरादि.) संतान थ.j, तल् त्व) गुप्ता , सदृश्य५j, मंतधान५. महश्य थवं -स तिर्यड यस्तिरोऽञ्चति- अमर० । तिर्यक् (अव्य.) माई, iई, ता२छु, माडी शत__ माई-तीर , 43, छानी शत, ति२२७४२. तिर्यगूवं शरीरे च पातयित्वा शिरोधरम्तिरस्कार त्रि. (तिरः करोति कृ+ट) diन२. रामा० २।२३।४। । तिरस्करिणी, तिरस्कारिणी स्त्री. (तिरः करोति कृ+णिनि तिर्यक्ता, स्त्री. तिर्यक्त्व न. (तिरश्चो भावः तल-त्व) वृद्ध्यभावः ङीप्/तिरस्कारिन् + ङीप्) ५.७८t ता२७५j, 4tl, ५शु५j. तिरस्करिण्यो जलदा भवन्ति -कुमा० १।१४ । उनात, तिर्यक्पातिन् त्रि. (तिर्यक् पतति पत्+णिनि) ती२छु મોટા તંબુને ફરતી વસ્ત્રનિર્મિત -ભીંત, કનાન વગેરે. पउना२, वi ना२. तिरस्कार पुं., तिरस्क्रिया स्त्री. (तिरस्+कृ+भावे घञ्/ तिर्यक्प्रमाण (न.) विस्तारनु प्रमा, ती२७ भा५. त्रि. तिरस् कृ+कर्त्तरि अण्/तिरस् कृ+भावे श) तिर्यक्स्रोतस् पुं. (तिर्यक् स्रोतो आहारसञ्चारो यस्य) ति२२७८२, सना६२, अपमान, aisi, aish d. | पशु-५क्षा प्र... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy