SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १७० तितिरि तित्तिरी स्त्री. (तितिर + जातित्वात् डि ङीष् ) तेतर पक्षिणी- तित्तिरिः कृष्णवर्णः स्यात् स तु गौरः कपिञ्जलः भावप्र० । तितिल न. ( तिल+क द्वित्वम्) तैतिल हुए, खेड જાતનું તેલમિશ્રિત પકવાન્ન, એક જાતનું જલપાત્ર માટીનું વાસણ-નાંદ, જ્યોતિષશાસ્ત્રમાં એક કરણ. तितीर्षत् त्रि. (तितीर्ष् + शतृ) त२वा ४२छतुं. तितीर्षा स्त्री. (तरितुमिच्छा ) ४२वानी ४२छा.. तितीर्षु त्रि. (तरितुमिच्छुः) तरवा ४२४ना२- तितीर्षुर्दुस्तरं शब्दरत्नमहोदधिः । मोहादुडुपेनास्मि सागरम् - रघु० २। तित्तिरीक न. ( तित्तिरे: पक्षदाहेन जातम् ईक् ) तेतरनी પાંખ બાળીને કરેલું એક આંજણ. तिथ पुं. (तिज्+थक् जलोपः) अग्नि, अमहेव, अजसमय-वजत, वर्षाास, चित्र वृक्ष. तिथि पुं., स्त्री, तिथी स्त्री. ( तनोति विस्तारयति चन्द्रकलामिति, तन्यते चन्द्रकलयेति वा तन् + इथिन् पृषो.) पडवे वगेरे तिथि, यांद्र हिवस- तिथिरेव _तावन्न शुद्ध्यति - मुद्रा० ५। पंधरनी संख्या. तिथिकृत्य न. ( तिथौ कृत्यम्) ते ते तिथि २वानुं अभ.. तिथिक्षय पुं. (तिथीनां क्षयः तिथेः क्षयः) तिथिखोनो क्षय, तिथिक्षय. तिथिपति पुं. (तिथिविशेषाणां पतयः) तिथिसोना अधिपति-स्वामी हेव. तिथिप्रणी पुं. (तिथि प्रणयति प्र+नी+क्विप्) चंद्र, यूर. तिथियुग्म पुं. (तिथ्योस्तिथिविशेषयोर्युग्मम्) भ्योतिषशास्त्र પ્રસિદ્ધ એક યોગ. तिथिवृद्धि (पुं.) तिथिखोनी वृद्धि. तिथिसन्धि पुं. (तिथ्योः सन्धिः ) आागली पाछली તિથિઓની સંધિ. तिथ्यर्द्ध न. ( तिथेः अर्द्धम् ) ४२, अउधी तिथि. तिनाशक, तिनिश पुं. (तिनिश पृषो.) तनिश- नेतरनुं वृक्ष - दात्यूहस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितम् - मा० ९ । ७ । तिन्तिडिका, तिन्तिडी, तिन्तिडीका, स्त्री, तिन्तिडीक पुं. (तीन्तिडी+कन्+टाप्/ (तिन्तिडी पृषो./तिन्तिडी स्वार्थे क+टाप्) जसीनुं आउ Jain Education International [तितिरि- तिमिङ्गिलगिल | तिन्तिडीक न. ( तिन्तिडीकस्य फलम् ञण्) आंजलीनो अतशे, लक्ष्यात्र. तिन्तिडीद्यूत न. ( तिन्तिड्या बीजेन द्यूतम् ) खांजलिया વડે ખેલાતો એક જાતનો ખેલ, આંબલીના કચૂકાથી રમાતો જુગાર. तिन्तिली, तिन्तिलीका स्त्री. (तिन्तिडी + स्वार्थे क ह्रस्वः वा डस्य लः) सी. तिन्दिश (पुं.) खेड भतनुं आउ तिन्दु पुं. (तिम्+कु मृगय्वादि०) खेड भतनुं आउ. (पुं. न.) वैद्यशास्त्रनी दृष्टिखे खेड दुर्ष रोजर भाष. तिन्दुक पुं. (तिन्दु + स्वार्थे क) खेड भतनुं आउ, सोज માસાનું એક વજન. तिन्दुकि, तिन्दुकी स्त्री. (तिन्दुको पृषो. ह्रस्वः तिन्दुक + ङीष् ) तिन्छु वृक्ष. तिन्दुकिनी स्त्री. (तिन्दुकस्तदाकारः फलेऽस्त्यस्या इनि) આવર્તકી નામની વનસ્પતિ. तिन्दुकी स्त्री. तिन्दुल पुं. (तिन्दुक + ङीप् / तिन्दुक पृषो० कस्य लः) तिन्हुडनु आउ, तिन्हुङ आउनु इज़, तिन्हुई वृक्ष. तिप् (भ्वा. आ. स. सेट- तेपते) रक्षा 5, प्रोक्षा 5-छांट. तिम् (१. भ्वा पर. अ. सेट-तेमति) (२. दिवा. प. अ. सेट- तिम्यति) (लीनुं थवु, पसजवु, खाई थवु. तिम (पुं.) खेड भतनो मत्स्य तिमि, तिमी पुं. ( तिम्+इन् / पृषो० साधुः ) समुद्र, खेड જાતનું દરિયાઈ વિશાલકાય માછલું, હવેલ માછલું. - अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तरः । अमी शिरोभिस्तिमयः सरन्ध्रेरूर्ध्वं वितन्वन्ति जलप्रवाहान्रघु० १३ । १० । (पुं. तिमीति शब्द वाचकत्वेन राति रा+डि) खेड भतनुं भोटु भाछ. तिमिकोष, तिमिकोषक पुं. (तिमेः कोष इव/तिमिकोष + कन्) समुद्र. तिमिङ्गिल पुं. (तिमिं गिरति गृ+क रस्य लः) खेड प्रहारनुं भोटु भाछसुं - तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा - महा० १।२२ । ३ । द्वीपविशेष. तिमिङ्गिलगिल पुं. ( तिमिङ्गिलं गिरति गृ+क रस्य लः) अतिमहान माछसुं के तिमिंगल भतिनां माछसांने परागणी भय छे - तिमिङ्गिलगिलोऽप्यस्ति तगिलोऽप्यस्ति राघवः । For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy