SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ९७२ शब्दरत्नमहोदधिः। [तिर्यग्गति-तिलधेनु तिर्यग्गति स्त्री. (तिरश्चां गतिः) तियानी गति. धर्मधात यि. (त्रि.) तखना विलवाणु- देव तिर्यग्ज त्रि. (तिर्यग+जन+ड) पशु-पक्षी. वगेरेभत्पन । गुरुप्रसादेन जिह्वाग्रे में सरस्वती । तेनाह नृप ! थयेल. जानामि भानुमत्यास्तिलं यथा-कालिदासः । तिर्यग्जाति, तिर्यग्योनि स्त्री. (तिर्यग्+जन्+क्तिन्। | तिलकट न. (तिलस्य रजः कटच्) तसनी २४, तसना (स्त्री. तिरश्चां योनिः) पशु-पक्षी वगैरे. लि. | પુષ્પનો પરાગ. (त्रि. तिर्यग्योनिरस्य) पशु-पक्षी. वगैरे तिर्नु, पशु- तिलकल्क पुं. (तिलस्य कल्कः) तदनोपासा પક્ષી જાતિથી ઉત્પન્ન થયેલ. तस. तिर्यग्जृम्भक पुं. (जै. प्रा. तिरिक्खजंभग) हेवोनी त । तिलका स्त्री. (तिलं तिलपुष्पमिव कायति के+क टाप्) નામની એક જાતિ. એક જાતનો હાર, તે નામે છ અક્ષરના પાદવાળો तिर्यग्यवोदर (पुं.) 9.5 तनु धान्य-४५.. में छह- सगणद्वितयं भवतीह यदा । रसवर्णपदा तिर्यग्यान पुं. (तिर्यग्यानमस्य) १२यसो नामर्नु ४८२२. तिलकति तदा- शब्दार्थचिन्तामणिधृतलक्षणम् । ए.. तिलकालक पुं. (तिल इव कालकः कृष्णः) शरी२ तिर्यग्योन्यन्वय पुं. (तिर्यग्योनेरन्वयः) पशु-पक्षी वगैरे ઉપર થતું કાળા જેવું નિશાન, શરીર ઉપરના તલ - तिनो संबंध. (त्रि. तिर्यग्योनेरन्वयो यस्य) पशु कृष्णानि तिलमात्राणि निरजानि समानि च । પક્ષી વગેરેની જાતિના સંબંધવાળું. वातपित्तकफोद्रेकात् तान् विद्यात् तिलकालकान्तिर्यच् पुं. (तिर्यगञ्चति अञ्च्+क्विप्) पशु-पक्षी व.रे. अमरटीकायाम् । मे तनो रो.. -पापानि तु नरः कृत्वा तिर्यग् जायेत भारत ! - तिलकाश्रय पुं. (तिलकस्य आश्रयो यत्र) 402-54... महा० १३११११।१२५ । (त्रि.) आई ४॥२, तिलकिट्ट न. (तिलस्य किट्टम्) तदनी मो. જનાર તીરછું જનાર. तिलकित, तिलकिन् त्रि. (तिलक + इतच / तिर्यञ्च पुं., तीर्य्यञ्ची स्त्री. यतुष्पाद प्रा. वगेरे, तिलक+ अस्त्यर्थे त्रि. इनि) तिष्ठेने. डोय छेते, ____ig यासना२ प्रusll. (त्रि.) व ४२. તિલકધારી. तिरश्ची स्त्री. (तिर्यच+ङीप्) ४५२- स्त्री, पक्षीनी. स्त्री. तिलगिरि (पुं.) हान. माटे पर्वत. ३५. उपद तस.नो. तिल् (१. भ्वा. पर. स. सेट-तेलति) गमन. ४२j - . ४. (२. चुरा. उभय अ. सेट-तेलयति, तेलयते) तिलचित्रपक पुं. (तिलस्येव चित्रं पत्रमस्य कप्) ते ६ (३. तुदा. पर. अ. अनिट्-तिलति) थी.टुं थj, नामे वृक्ष. तेवाणु, थ, स्मिथ- तिलति तैलेनाङ्गम् तिलचूर्ण न. तिलस्य चूर्णम्) तरावट, i3 तक, दुर्गादासः । तसनो मो. तिल पुं. (तल+क) तन- कृष्णः पथ्यतमः तिलतण्डुलक न. (तिलस्य तण्डुल इव कायति कै+क) सितोऽल्यगुणदः क्षीणाः किलान्ये तिला: -राजनिघण्टुः । આલિંગન, ફોતરાં વગરના તલ. શરીર ઉપરના તલના જેવી નિશાની, તલના જેવડું तिलतेजा स्त्री. (तिल इव तेजयति तिज्+अच्) मे. અલ્પ પ્રમાણ. ___ातनी वेतो. तिलक न. (तिल्+क्वुन्) मे तनो रोग, संयम, तिलतैल न. (तिलस्य तैलं स्नेहः) तसतस- तिलरसः जीउसव, निशानी, शिक्ष. (पुं. तिल इव कायति श६ दु. -सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं प्रशस्यतेकै+क) ते ना. वृक्षविशेष -औषध्यः पशवो सुश्रुते ११४५। वृक्षास्तिर्यञ्चः पक्षिणस्तथा-मनु० ५।४०। श्रेष्ठ, | तिलद्वादशी स्त्री. (तिलभोजनादिनियमयुक्ता द्वादशी) સંગીત પ્રસિદ્ધ એક પ્રવક, તલનું ઝાડ, તલ, ઘોડો. | જેમાં તલ ખાવાનો નિયમ હોય છે તેવી બારશ. से. तनो रोग, भ.२वो. (पुं. न. तिल इव कायति | तिलधेनु स्त्री. (तिलनिर्मिता धेनुः) त६.३५. य, हान. के+क) तिस., म ४२वाम मावतुं अमु भाटे उत्पदी. तसना १३५ य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy