SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ ७३४ शब्दरत्नमहोदधिः। [गजढक्का-गजसाह्वय या प्राङ्मुखी भवेत् । गजच्छाया तु सा प्रोक्ता तत्र | गजबन्धनी, गजबन्धिनी स्त्री. (गजाः बध्यन्तेऽत्र श्राद्धं प्रकल्पयेत् ।। -मलमासतत्त्वम् । सूर्यन. | ल्युट + ङीप् । गजस्य बन्धोऽस्त्यत्र इनि डीए) समय. હાથીનું સ્થાન, હાથીને બાંધવાની જગ્યા, હાથીખાનું. गजढक्का स्त्री. (गजोपरिस्था ढक्का) &थान 6५२ २णतो. | गजभक्षक पुं. (गजो भक्षकोऽस्य) पी५४ार्नु, ॐ3. जी. गजभक्षा, गजभक्ष्या स्त्री. (गजेन भक्ष्यतेऽसौ गजता स्त्री. (गजानां समूहः तल्) थीमाना समूह, ___ भक्ष+अप्+टाप् । गजेन भक्ष्या) स.सी. वृक्ष. डाथीयोन टोj. (स्त्री. गजस्य भावः तल- त्व) गजमण्डलिका, गजमण्डली स्त्री. (गजानां मण्डलिका । हाथी साथीन म. -गजत्वम् । गजानां मण्डली) 05-0. या त२६ थान ३२तुं गजदध्न त्रि. (गज+दनच्) हाथी. 2{ थु, थी. uj, हाथीन दुरा, डाथीमोनो समूह. प्रभा. गजमाचल पुं. (गजस्य माच शाठ्य लुनाति लू+ड) गजदन्त पुं. (गजस्य दन्तः) थाid. (पुं. गजस्य सिंड. दन्ताविव दन्तावस्य) पति, गोश. (पुं. गजस्य | गजमाचली स्त्री. (गजमाचल+जातित्वात् ङीष्) सिंडए. दन्त इव) भातनी जीदी, y2l. (त्रि. गजस्य दन्ता गजमात्र त्रि. (गज+मात्रच्) था. वडं, हाथी प्रभाए. इव दन्ता यस्य) थाना Dal idaij. गजमुक्ता स्त्री. (गजे तत्कुम्भे जाता मुक्ता) &थीना गजदन्तफला स्त्री. (गजदन्त इव फलमस्याः) . ગંડસ્થળમાં થતાં મોતી. જાતનો વેલો. गजमुख पुं. (गजस्य मुखमस्य) पति, गो. गजदान न. (गजस्य दानं मदः) हाथीनगंडस्थमाथी (न. गजस्य मखम) हाथीन, भो.. ॐरतुं 410.हाथी.नी. भ६ -करात् कटाभ्यां मेढ़ाच्च गजमोटन पुं. (गजं मोटयति-मुट् क्षोदे ल्यु) सिंह. नेत्राभ्यां च मदच्युतिः । -पालकाव्यम्, स गजमोटनी स्त्री. (गजमोटन+ङीष्) सिंड. सैन्यपरिभोगेण गजदानसुगन्धिना । -रघु० ४।२५. गजयूथ पुं. (गजस्य यूथः) थार्नु टोj.. (न. गजस्य दानम्) थार्नु हान. गजवदन पुं. (गजस्य वदनमस्य) पति, out. गजद्वयस् त्रि. (गज+द्वयस्) राजदन १०६ हुमो. (न. गजस्य वदनम्) थार्नु भाईं. गजनासा स्त्री. (गजस्य नासा) डाथीनी सूंढ, हाथीन इव व्रजः यस्य) डाथीनवी स्थ lauj. (पुं. गजानां व्रजः) थीमान टोjगजपति पुं. (गजानां पतिः) २४वाउनो भोटो डाथी, समूड. (पुं. गजस्य व्रजः) थी.नी. यास, चीनी શ્રેષ્ઠ હાથી, અત્યન્ત ઊંચો હાથી. गति. गजपादप पुं. (गजप्रियः पादपः) मे तनुं वृक्ष, | गजवल्लभा स्त्री. गजप्रिया श६ मो. स्थानी वृक्ष. गजवीथी स्त्री. रोडिए., सादा, मने मृगशीर्ष मे ३९ गजपिप्पली स्त्री. (गजोपपदा पिप्पली) पी५२. नक्षत्रनो समूड, हाथीमोनी पंडित. गजपुङ्गव पुं. (गजेषु पुङ्गवः) भोटो. यो. थी, श्रेष्ठ | गजशिक्षा स्री. (गजस्य शिक्षा) पाथीभी ने यदाववानो डाथी.. અભ્યાસ. गजपुट पुं. भनिना संयोगथा. भ.स्म माने. २सायन. गजशिरस् पुं. (गजस्य शिर इव शिरोऽस्य) ते नामनी तैयार ४२वाने. भीनमालो ४ प्रभाए 43. - मे हैत्य. २, पति. (न. गजस्य शिरः) दशादिशतपर्यन्तो गजपुटविधिर्मतः-वैद्यकभेषज्य० । । हाथीनु, मस्त-माथु. गजपुर न. (गजस्य हस्तिनामनृपस्य पुरम्) स्तिनापुर | गजसाह्वय पुं. (गजेन हस्तिनामकनृपेण सहित आह्वयो नामर्नु न२. यस्य) परातन इस्तिनाप२. डासन हिला शडे२गजपुष्पी स्त्री. नागपुष्पी वेस, में तनो वेलो. ततो द्युतजिताः पार्थाः कोपिताश्च दुरात्मभिः । गजप्रिया स्त्री. (गजस्य प्रिया) साडी. नाभन, वृक्ष, धार्तराष्ट्रैः सहामात्यैर्निर्ययुगजसाह्वयात् । -महा० ३।१८ | હાથીને પ્રિય વેલ. -गजाह्वयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy