SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ गङ्गादित्य-गजच्छाया] गङ्गादित्य पुं. अशीभां रहेस ते नामे खेड साहित्य गङ्गादेवी स्त्री. (जै. प्रा. गङ्गादेवी) गंगा नहीनी અધિષ્ઠાત્રી દેવી. शब्दरत्नमहोदधिः । गङ्गाद्वार न. ( गङ्गायाः भूम्यवतरणद्वारम् ) खाशमांथी भे ठेडाली गंगा नहीं अतरेस छे ते हरिद्वार नामनुं स्थण, प्रसिद्ध तीर्थस्थान. गङ्गाद्वीप पुं. (जै. प्रा. गंगदीव) ते नामनो खेड जेट જ્યાં ગંગાદેવીનું ભવન છે. गङ्गाधर पुं. (गङ्गां धारयति धृ + अच्) शिव, समुद्र, જીર્ણ અતિસારને નાશ કરનાર તે નામનું ચૂર્ણ. गङ्गाधररस पुं. वैद्यऽशास्त्र प्रसिद्ध खेड प्रहार औषध. गङ्गाधाराकण पुं. (गङ्गाधारायाः कणः ) गंगा नहीनी ધારામાંથી ઊડતા જલકણ. गङ्गापत्री स्त्री. (गङ्गेव शुभ्राणि पत्राण्यस्याः ङीप्) સુગંધિકા નામનું એક જાતનું વૃક્ષ. गङ्गापार न. (गङ्गायाः पारम् ) गंगा नहीनो पार-छेडो.. गङ्गाभृत् पुं. (गङ्गां बिभर्ति भृ + क्विप्) महादेव, शिव. गङ्गामध्य न. (गङ्गायाः मध्यम्) गंगानहीनो मध्यभाग गङ्गाम्बु न. (गङ्गायाः अम्बु) गंगानुं पाएगी. गङ्गायात्रा स्त्री. (गङ्गामुद्दिश्य यात्रा) गंगा नहीनी यात्रा, માંદા માણસને મરણ માટે ગંગા નદીને કાંઠે લઈ धुं ते. गङ्गालहरी स्त्री. ४गन्नाथ नामना अविखे रयेदुं ते नामनुं. એક ગંગાદેવીનું સ્તોત્ર, ગંગાની લહેર, તરંગોના પ્રવાહ. गङ्गावतार पुं. (गङ्गायाः अवतारः ब्रह्मलोकात् भूमौ पतनमत्र) गंगावतार तीर्थ- भगीरथ इव दृष्ट गङ्गावतारः -का० ३२ ३२द्वार. गङ्गावर्त्त पुं. (जै. प्रा. गङ्गावर्त्त) ते नामनी खेड दह गङ्गावाक्यावली स्त्री. (गङ्गामाहात्म्यप्रतिपादकानां वाक्यानामावली) गंगाना माहात्म्य सूयड वाइयो३५ એક સ્મૃતિ નિબંધ. गङ्गासागर पुं. (गङ्गायाः सङ्गतः सागरः) गंगाजने સમુદ્રનો જ્યાં સમાગમ થાય છે તે એક તીર્થ. गङ्गाह्लद् पुं. (गङ्गाया हृद् इव) ते नामनुं खेड तीर्थ, ગંગા નદીનો પ્રપાત કુંડ. गङ्गिका स्त्री. (गङ्गा+कन्) गंगा नही. गङ्गिभूत त्रि. (गङ्गा - वि + भू+ क्त) गंगा३प थयेसुं. गगुक पुं. (गङ्गु क पृषो.) खेड भतनुं खना अंग. Jain Education International ७३३ | गङ्गोद्भेद पुं. (गङ्गायाः उद्भेदः प्रथमप्रकाशो यत्र) गंगा જ્યાંથી નીકળતી હોય તે નામનું એક તીર્થ. गङ्गोज्झ न. ( गङ्गया उज्झ्यते उज्झ कर्मणि घञ्) ગંગાના પ્રવાહ શૂન્ય જળ વગેરે. गङ्गोल पुं. खेड भतनो भषि, गोभेह नामनो भि गच्छ पुं. ( गम् + क्विप् मलोपे तुक्+च गतं छ्यति गत्+छो+क) वृक्ष, पट्टसंज्ञावाणुं स्थान, समुद्दायसमूह. गच्छत् त्रि. ( गम् + शतृ) ४तुं, गमन उरतु. गज् (भ्वा पर अ. सेट् - गजति) पीने छाटा थ, महोन्मत्त थयुं, अवा४ ४२वो (भ्वा पर. इदित् सेट् अ. गञ्जति) महोनभत्त वुं (-हया जहेषिरे हर्षाद् गम्भीरं जगजुर्गजाः - भट्टि० १४ / ५ ) પીને छाडा थयुं, जवा४ ९२वो (चुरा. उभय. सेट्गाजयति, गाजयते) वा४ ९२वो, शब्द ९२वो. गज पुं. (गजति मदने मत्तो भवतीति राज्+अच्) हाथी - कचाचितौ विश्चमिवागजौ राजौ- कि. १।२६ । खाहनी संख्या, खेड भतनुं भाप साधारणनराङ्गुल्या त्रिशदङ्गुलको गज:- वास्तुमान, औषध पडाववा માટે જમીનમાં કરાતો ખાડો, નાગકેસરનું ઝાડ. गजकन्द पुं. (गजो गजदन्त इव कन्दोऽस्य) हस्तिह નામની વનસ્પતિ. गजकर्ण पुं. (गजस्य कर्ण इव कर्णो यस्य) ते नामनो खेड यक्ष. गजकर्णी स्त्री. (गजकर्ण + ङीप् ) ते नामनी खेड औषधि गजकूर्माशिन् पुं. (गजश्च कूर्मश्च तो अश्नाति अश्+णिनि) गरुड. गजकृष्णा स्त्री. (गज इव कृष्णा) गभ्भी५२ - चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली । भावप्र० गजगौरीव्रत न. स्त्रीसोखे उरवानुं व्रत के लारवा મહિનામાં કરાય છે. गजचिर्भटा, गजचिभिटी स्त्री. ( गजप्रिया चिर्भटा, चिभिटी) द्रवरण आ. गजचिभिट पुं. (गजचिर्भिट इव आकारोऽस्त्यस्य अच्) ગૌઝુમ્બા નામની વનસ્પતિ. गजच्छाया स्त्री. ( गजस्य छाया) ते नाभे खेड तिथि, ते नामनो खेड योग - याम्या तिथिर्भवेत् सा हि गजच्छाया प्रकीर्तिता-मिताक्षरा - परिभाषा, अभासना हिवसनो पाछलो भाग -अमावास्यां गते सोमे छाया For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy