SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ गजस्कन्ध-गडि] शब्दरत्नमहोदधिः। ७३५ गजस्कन्ध पुं. (गजस्य स्कन्ध इव स्कन्धोऽस्य) ते. | गजाह्वयः पुं. (गजेन आह्वयो यस्य) । (स्त्री. गजोपपदा નામનો એક દૈત્ય. आह्वा यस्य) गजाह्वा । गजाख्य पुं. (गजं गजकर्णमाख्याति पत्रेण आ+ख्या+क) गजेन्द्र पुं. (गज इन्द्र इव) द्रनाथी भैरावत, श्रेष्ठ चक्रमर्द नामर्नु वृक्ष, दुउिया. (न. गजतुल्यं नाम डी. -किं रुष्टासि गजेन्द्रमन्दगमने-शृङ्गार० ७, - यस्य) स्तिनापुर. गजपुङ्गवस्तु, घोरं विलोकयति चाटुशतैश्च भुङ्क्तेगजाग्रणी पुं. (गजेषु अग्रणीः) द्रनो भैरावत हाथी, भर्तृ० २।३१, २४यूथनो पति. (पुं.) अगस्त्यना श्रेष्ठ थी. શ્રાપથી ગજેન્દ્રતાને પામેલો ઇન્દ્રધુમ્ન રાજા. गजाजीव पुं. (गजैस्तत्पालनादिभिराजीव्यते जीव्+घञ्) गजेष्टा स्त्री. (गजानामिष्टा) भोंय ओj. હાથીનો મહાવત. गजोदर पुं. (गजस्योदरमिव उदरमस्य) ते. नामनी सड गजाण्ड पुं. (गजास्याण्डमिव मूलमस्य) मे तनो. हैत्य. भूगो. गजोषणा स्त्री. (गजोपपदा उषणा) 40५२ -गजाह्वा । गजादिनामन्, गजादिनामा स्त्री. (गज इति शब्दः गञ्ज पुं. (गजि+घञ्) अपमान, ति२२४१२, वाट, ___ आदौ यस्याः । तादृशं नामास्याः वा टाप्) २४५५२. नेस, नं।२, 161२, Must, 20नी, पाभरनु घर, गजानन, गजास्य पुं. (गजस्याननमिवाननं यस्य ।। અનાજ વેચવાનું પીઠું, ગોવાળિયાનું રહેઠાણ, બજાર, गजस्यास्यमिवास्यं यस्य) पति. श-शनिदृष्ट्या ३नुं वास. शिरच्छेदात् गजवक्त्रेण योजितः । गजाननः शिशुस्तेन | गञ्जन त्रि. (गजि+ल्युट) अपमान. ४२नार, ति२२४१२ नियतिः केन बाध्यते ।। -ब्रह्मवैवर्त० ६. अ० । २२ -स्थलकमलगञ्जनं मम हृदयरञ्जनम् -गीत. (न. गजास्याननम्) थार्नु भो हुँ. १०. । नेत्रे स्वजनगञ्जने-सा० द० । गजारि, गजासुहृद् पुं. (गजानामरिः असुहृद् वा) | गजा स्त्री. (गज+टाप्) ६३नु पाहु, ४८३ वेयवानी शिव, थानो शत्रु, सिंड, .5 तनु वृक्ष - દુકાન, ગાંજાનું ઝાડ, ખાણ, પામરનું ઘર, નીચ લોકોનું गजारिस्तरुसिंहयोः -हेमचन्द्रः । २361९, ३र्नु वास, [01-२ति... गजारूढ त्रि. (गजे आरूढः) 10. ५२ यस.. गजाकिनी स्त्री. inwiथी. जनावर. भौषधि. गजायिका स्त्री. oid, in. गजारोह पुं. (गजमारोहति आ+रुह+अण) यीनो. गञ्जिका स्री. (गजैव स्वार्थे कन्) ६८३र्नु पाई, ३महावत. न. गजाशन पुं. (गजैरश्यते अश्+ल्युट्) पी५णानुं जाउ, | | गड् (भ्वा. पर. अ. सेट-गण्डति) up. 6५२ रोग स. तनु, वृक्ष, (न.) भनी. देवभूग, भगर्नु कोरेगें थ, उभाग. (भ्वा. पर. स. सेट -गडति) सीयg, ७iaj, प्रवासी ५६14 - ४ वडे. गजाशना स्री. (गजः अशनो भक्षको यस्याः) wini गड पुं. (गड्+अच्) में.5 तर्नु भ७j, प्रतिरोध, ५७६, योउ -गजाशना-कुम्भिक-दाडिमानां रसैः कृते तैलवृते આચ્છાદન, વિધ્વ, ખાઈ, વ્યવધાન, તે નામનો એક सदनि-सुश्रुते ४० अ० । उमसभूग, सोपान वृक्ष. हेश. गजासुर पुं. (गजाकारोऽसुरः) ते. नामनो मे ससुर, । गडक पुं. (गड+कन्) मे तनुं ॥७९. दैत्य -महिषासुरपुत्रोऽसौ समायाति गजासुरः । - गडदेशज न. (गडदेशें शाम्भरदेशे जायते जन्+ड) काशीखण्डे ६००३ શાંભર દેશમાં થયેલું મીઠું. गजासुरद्वेषिन् पुं. (गजासुरं द्वेष्टि द्विष्+णिनि) मावि, | | गडयन्त पुं. (गड्+णिच्+झच् हस्वः) 45j, मेघ.. शिव. गडलवण न. (गडदेशजं लवणम्) में तनु भाई, गजास्य पुं. (गजस्यास्यमेवास्यं यस्य) पति, गोश. | ४.३२. भी. (न. गजस्य आस्यम्) डायान, मुम. (पुं. गजस्या- गडि पुं. (गड् + इन्) जियो. मह, मासुमण. - स्यमिवास्यं यस्य) सुर दैत्य. गुणानामेव दौरात्म्याद् धुरिधूर्यो नियुज्यते । असंजातगजाह्न न. (गजसहिता आह्वा यस्य) स्तिनापुर. किणस्कन्धः सुखं स्वपिति गौर्गडिः - काव्य० १०. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy